SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ ३२ अमरकोषः। [प्रथमं काण्डम् तु मण्डले' ॥ (१) ॥ ॥ मण्डयति । 'मडि भूषायाम्' (चु० | ज्यानं जीः। 'ज्या वयोहानी' (त्र्या० ५० अ०)। संपदादिप० से.)। वृषादित्वात् (उ० ११०६) कलच् । मण्डं | त्वात् (वा. ३।३।१०८)। विप् । जिया वयोहान्या मूतो भूषां लाति-इति वा। ('मण्डलं देशबिम्बयोः । भुजंगमेदे बद्ध इति वा। ('जीमूतो वासनेऽम्बुदे। घोषकेऽद्रौ भृतिपरिधौ शुनि द्वादशराजके। संघाते कुष्ठभेदे च') ॥ (२) करे') ॥ (१२) ॥ॐ॥ मोदन्तेऽनेन । 'मुद हर्षे' । (भ्वा० ॥*॥ द्वे 'मण्डलाकारेण परिणतसमूहस्य ॥ आ० से.)। 'इषिमदिमुदि-' (उ० ११५१) इति किरच् । अभ्रं मेघो वारिवाहः स्तनयित्नुर्बलाहकः ॥६॥ 'मुदिरः कामुके मेघे ॥ (१३) ॥४॥ जलं मुञ्चति । 'मुच्ल मोक्षणे (तु. उ० अ०)। क्विप् (३।२१७६)॥ (१४) ॥*॥ धाराधरो जलधरस्तडित्वाम्बारिदोऽम्बुभृत् । धूमो योनिरस्य ॥ (१५) ॥*॥ यद्यपि शब्दार्णवे 'मेघास्तु घन-जीमूत-मुदिर-जलमुग्धूमयोनयः॥७॥ त्रिविधास्तत्र वहिजा धूमयोनयः । निःश्वासजास्तु जीमूतास्ते (अभ्रमित्यादि ॥) अपो बिभर्ति । मूलविभुजादित्वात् ज्ञेया जीवरूपिणः । यज्ञजास्तु घना घोराः पुष्करावर्तकादयः' (३।२।५) कः । अभ्रति । 'अभ्र गतौ' (भ्वा० प० से.)। इति विशेषपरस्वमुक्तम् , तथाप्यन्यत्रापि वृत्तिन विरुद्धा ॥ अच् (३।१।१३४)। न भ्रश्यन्त्यापो यस्मात् । 'भ्रशु अधःकिन भयो | पञ्चदश 'मेघस्य' ॥ पतने । 'अन्येभ्योऽपि- (वा. ३।२।१०१) इति ड:-इति | कादम्बिनी मेघमाला वा । 'अभं मेघे च गगने धातुभेदे च काञ्चने ॥ (१) (कादम्बिनीति ॥) कादम्बाः कलहंसा बलाकावन्मेघ॥*॥ मेहति । 'मिह सेचने' (भ्वा०प० से०)। अच् (३॥ मनुधावन्ति । ते सन्त्यस्याः । इनिः (५।२।११५) यत्तु११३४)। न्यक्कादित्वात् (१३५३) कुत्वम् । 'मेघो ज्योत्स्नादित्वात् (वा० ५।२।१०३) अणि डीप (४।१।१५) मुस्ताजलदयोः पुमान्' । (२) ॥ ॥ वारि वहति । 'कर्म- | इति मुकुटः । तन्न । एवं हि 'कादम्बी' इति प्रयोगप्रसक्तः । ण्यण' ( ३१२११)॥ (३) ॥४॥ तनयति । 'स्तनगदी देव- | कदम्बस्य विकासः कादम्बोऽस्त्यस्याः कार्यत्वेनेति वा ॥ (१) शब्दे' (चु० उ० से.) चुरादावदन्तः । 'स्तनिहृषि- (उ० ॥॥ मेघानां माला ॥ (२) ॥*॥ द्वे 'मेघपतेः' ॥ ३।२९) इतीनुच् । 'अयामन्ता-' (६।४।५५) इति रय् ॥ त्रिषु मेघभवेऽभ्रियम् । (४)॥॥ वारिवाहकः। पृषोदरादिः (६।३।१०९)। बलाकाभिर्हायते गम्यते । 'ओहाल् गतौ' (जु. आ० अ०)। (त्रिष्धिति ॥) अभ्रे भवम् । 'समुद्रानाद्धः' (४।४।कर्मणि कुन् (उ० २॥३७)। पृषोदरादिः (६।३।१०९)। ११८)। छान्दसत्वं प्रायिकम् । स्त्रियामभ्रिया ॥ (१) ॥* बलेन हीयते आहायते वा । कुन् (उ० २।३७)। ('बला | एकम् 'मेघभवस्य॥ हको गिरौ मेघे दैत्यनागप्रभेदयोः') ॥ (५) ॥॥ धाराणां स्तनित गर्जितं मेघनिघोषो रसितादि च॥८॥ जलस्य च धरः । 'धाराधरोऽसिमेघयोः' ॥ (६) ॥॥ (स्तनितमिति ॥) 'स्तनगदी देवशब्दे' (चु.उ.से.)। (जलधरतोयधरादीनामप्युपलक्षणम् । 'तोयधरो मुस्ता- 'गर्ज शब्दे' (भ्वा०, चु०प० से.)। 'रस शब्दे' (भ्वा० सुनिषण्णौषधीघने' ) ॥ (७) ॥*॥ तडितः सन्त्यस्मिन् । प० से.)। 'एभ्यो भावे क्तः' (३।३।११४)॥ ॥ मेघस्य मतुप ( ५।२।९४)। 'झयः' (८।२।१०) इति वत्वम् ॥ (6) निर्घोषः ॥ (३) ॥॥ आदिना ध्वनित-हाद-रासादयः ॥ ॥ॐ॥ वारि ददाति । 'आतोऽनुप-' ( ३२॥३) इति कः । चत्वारि 'मेघध्वनेः' ॥ , (जलदतोयदादीनामप्युपलक्षणम् । 'जलदो मुस्तके मेघे ।. |शंपा शतहदाहादिन्यैरावत्यः क्षणप्रभा । 'तोयदो मुस्तके मेघे पुमानाज्ये नपुंसकम्')॥ (९) ॥१॥ तडित्सौदामनी विधुच्चञ्चला चपला अपि ॥९॥ अम्बु बिभर्ति । क्विप ( ३।२।७६ ) ॥ (१०) ॥*॥ हन्यते वायुना। 'मूर्ती घनः' (३३३३७७) इत्यप् कुत्वं च। ('घनं (शंपेति ॥) भयंकरत्वाच्छं सुखं पिबति । 'आतोऽनुप-' स्यात्कांस्यतालादिवाद्यमध्यममृत्ययोः । ना मुस्तान्दोघदार्थेषु (३।२।३) इति कः । टाप् (४।१।४)॥ (१)॥*॥ शतं हादा विस्तारे लोहमुद्गरे। त्रिषु सान्द्रे दृढे')॥ (११) ॥॥ जीवनं अव्यक्ताः शब्दा यस्याः । पृषोदरादित्वात् (६।३।१०९) हवः। जलं मूतं बद्धमनेन । 'मूल् बन्धने' (भ्वा० आ० से.) कर्मणि | शतं हृदा अर्चीषि, अगाधजलाशया षा । सन्त्यस्या इति वा तः ( ३।२।१०२, ३.४७०)। पृषोदरादिः (६३।१०९)। अच् । (५।२।१२७)। ('शतहदा स्त्रियां वज्रे सौदामिन्यां च कीर्तिता') ॥ (२) ॥*॥ हादते । आवश्यके णिनिः १-के अब्भ्रं बकारवदिति वैयाकरणाः-इति मुकुटः ।। (३।२।७८)। हादोऽस्ति यस्या वा । इनिः (५।२।११५)। २-इति पौराणिकाः । तदुक्तम् 'न भ्रश्यन्ति यतस्तेभ्यो जलान्यभ्राणि तान्यतः' इतीति स्वामि-मुकुटौ । अत एव बकार- १-'शम्बा' इति प्राच्याः शम्बयति नायनं तेजः-इति रहितत्वेन 'समयावनौषनमदभ्रमराणि' इति षष्ठे माघे यमकितम्- व्याख्यन्-इति स्वामी ॥ २-बहुव्रीहिपैव रूपसिद्धौ मत्वथींयप्रत्यवइति मुट किरणस्य निष्प्रयोजनता ॥
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy