SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ दिग्वर्गः ३] व्याख्यासुधाख्यव्या ३३ 'हादिनी वज्रतर्डितोः' ॥ (३) ॥*॥ इरा आपः सन्त्य- | इन्द्रायुधं शक्रधनुः स्य-इरावान् मेघः । तस्येयम् । 'तस्येदम्' (४।३।१२०) (इन्द्रेति ॥) इन्द्रस्यायुधम् ॥ (१)॥*॥ शक्रस्य धनुः॥ इत्यण् । ऐरावतेनैकदिक् । 'तेनैकदिक्' (४।३।११२) इत्यण् | (२)॥*॥ द्वे 'इन्द्रधनुषः ॥ इति वा ॥ (४) ॥ ॥क्षणं प्रभाऽस्याः ॥ (५) ॥*॥ ताडयति तदेव ऋजु रोहितम् ॥१०॥ 'तड आघाते' (चु० प० से.)। 'ताडेणिलुक्च' (उ० १।९८) इतीतिः । डलयोरेकत्वात् 'तलित्' अपि। 'दूरेचित्सं (तदिति ॥) तदिन्द्रधनुरुत्पातादिना ऋजु अवकं सद्रोतलिदिवातिरोचसे' इति मन्त्रः ॥ (६)॥॥'श्वेतद्विपः हितं स्यात् । 'रुहे रश्च लो वा' (उ० ३।९४) इतीतन् । सदामा' इति त्रिकाण्डशेषे ऐरावतपर्यायौ । तेनैक- 'रोहितं रुधिरे धीरऋजुशक्रशरासने । रोहितो मीनमृगदिक्' (४।३।११२) इत्यण् । 'अन्' (६।४।१६७) योर्भेदे रोहितकद्रुमे' इति विश्वः । यद्वा,-रोहणं रोहः संजाइति प्रकृतिभावाडिलोपालोपौ न भवतः । . 'सुदाम्नाद्रिणा-' तोऽस्येति । तारकादित्वात् (५।२।३६) इतच् ॥ (१) ॥४॥ इति वा । 'सुदामा तु पुमान्वारिधरपर्वतभेदयोः' । सुदाम्नि | एकम् 'ऋजोरिन्द्रधनुषः' ॥ मेथे भवा वा । 'सौदामिनी' इत्यपपाठः । सौदामन्यप्स- वृष्टिर्वर्षम् रोभेदे तडित्तद्भेदयोः स्त्रियाम् ॥ (७) ॥*॥ विशेषेण द्योतते। (वृष्टिरिति ॥) वर्षणम् । 'वृषु सेचने' (भ्वा०प०से०)। 'द्युत दीप्तौ' (भ्वा० आ० से.)। 'भ्राजभास-' (३। 'स्त्रियां तिन्' (३।३।९४) ॥ (१) ॥॥ 'अज्विधौ भया२११७७) इति क्विप् । ('विद्युत्तडिति संध्यायां स्त्रियां त्रिषु | दीनामुपसंख्यानम्' (वा० ३१३१५६) इत्यचि वर्षम् । ल्युटि तु निष्प्रमे) ॥ (८)*॥ 'चशु गतौ' (भ्वा० प० से.)। (३।३।११५) वर्षणमपि । नचाचा ('नपुंसके तादिनिवृत्त्यघञ् ( ३३३।१८)। चञ्चं लाति । 'कः' (३।२।३)। 'चञ्चला र्थम्' इति (३।३।५६) भाष्योक्त्या क्तस्येव) ल्युटो बाधः । तु तडिलक्ष्म्योश्चञ्चलश्चपलेऽनिले ॥ (९) ॥॥ चोपति । 'वृषभो वर्षणात्' (पस्पशायाम् ) इति भाष्यप्रयोगात् । 'अथ 'चुप मन्दायां गतौ' (भ्वा० प० से.)। 'चुपेरच्चोपधायाः' वृष्टिवर्षमस्त्री केचिदिच्छन्ति वर्षणम' इति शब्दार्णवः । (उ० १११११) इति कलच् । 'चपला कमलाविद्युत्पुंश्चली- 'वर्षस्त समाद्वीपांशवृष्टिषु । वर्षवरेऽपि वर्षास्तु प्रावृषि' पिप्पलीषु च । नपुंसकं तु शीघ्र स्याद्वाच्यवत्तरले चले' ॥ इति हैमः ॥२॥॥ द्वे 'वृष्टेः' ॥ (१०) ॥४॥ दश 'विद्युतः॥ तद्विघातेऽवग्राहावग्रहौ समौ । स्फूर्जथुर्वज्रनि?षे (तद्विघात इति ॥) तस्या वृष्टेर्विघाते द्वौ । 'अवे ग्रहो (स्फूर्जथुरिति ॥) स्फूर्जनं स्फूर्जथुः । 'टुओस्फूर्जा | वर्षप्रतिबन्धे' ( ३।३।५१) इति अवपूर्वाद्र्वा घञ् ॥ (१) बजनिषे ( भ्वा०प० से.)। 'टितोऽथुच' (३३३१८९)॥॥॥ 'ग्रहवृदृनिश्चिगमश्च' (३।३।५८) इत्यपि अवग्रहः । (१) ॥ ॥ वज्रनिर्घोषोऽशनिशब्दः । "वज्रनिष्पेषे' इति ('अवग्रहस्तु ज्ञानभेदे गजालिके। प्रतिबन्धे वृष्टिरोधे)। पाठे 'पिषु संचूर्णने (रु०प० अ०) घञ् (३।३।१८)। ॥ (२) ॥*॥ द्वे "वृष्टिविघातस्य'॥ 'इदुदुपधस्य-' (८।३।४१) इति षः । निष्पेषशब्दस्तदुत्थ- धारासंपात आसारः शब्दपरः। संघट्टमात्रपरः-इत्यन्ये॥(२)*॥द्वे 'वज्रध्वनेः॥ (धारेति ॥) धाराणां संपातः संभूय पतनम् । पतेर्भावे मेघज्योतिरिरंमदः। घञ् ( ३।३।१८)॥ (१)॥*॥ 'मृ गतौ' (भ्वा०प० अ०)। आसरणम् । घञ् (३।३।१८)। "आसारः स्यात्प्रसरणे वेग(मेघेति ॥) अन्योन्यस्य संघटेन मेघान्निःसृत्य वृक्षादौ | वर्षे सुहृद्धले विश्वः ॥ (२)॥॥ द्वे 'महावृष्टः' ॥ ज्योतिः पतति स इरंमदः । इरया जलेन माद्यति दीप्यते। अबिन्धनत्वात् । 'उग्रंपश्येरंमद- (३।२।३७) इति साधुः । शीकरोऽम्बुकणाः स्मृताः॥११॥ मेघेत्युपलक्षणम् । तेन वाडवोऽपि । अत एव 'मेघाम्या- | (शीकर इति ॥) सूता वायुना इतस्ततः प्रेरिता अम्बुदिरिरंमदः' इति शब्दार्णवः ॥ द्वे 'वज्राग्नेः' ॥ कणाः शीकराः तालव्यादिः । 'शम्बशीकरपांशवः' इति ताल व्यप्रकरणे ऊष्मविवेकात् । 'शीक सेचने' (भ्वा० आ० से.)। १-तथा च हरिप्रबोधे-'खेऽभ्रं जगाम काञ्चनसरसमसौदाम 'ऋच्छेररन्' (उ० ३।१३१) इति बाहुलकादरन् । ('शीकरं नीलता धामास्तम् । कुवलयमिव हि सरजसं सरसमसौदामनी सरले वातसृताम्बुकणयोः पुमान्') ॥ * ॥ (सीकरः) लताधामास्तम् । इति यमकितम्' इति मुकुटः ॥ २-केचित्त 'दन्त्यादिरयम्' इति धनपालादयः ॥ (१)॥॥ एकम् 'वात(स्फूर्जः) इति दीर्घ नेच्छन्ति । तेषां 'सिपि धातो रुर्वा' (८।२।७४) प्रक्षिप्तजलकणस्य॥ इत्यतो 'हलि च' (८।२७७) वाग्रहणानुवृत्तौ व्यवस्थितविभाषाविज्ञानान्न भवतीति मैत्रेयः-इति मुकुटः। १-कुङ्कमे ॥ २--'वर्षवरः घण्टः' इत्यनेकार्थकैरवाकरकौमुदी ॥ अमर०५
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy