SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ अमरकोषः। [प्रथमं काण्डम् aaaaaaani वर्षांपलस्तु करका सुधांशौ कर्पूरे काम्पिल्ये मेचेकेऽपि च' इति हैमः ॥॥ अचि (वर्षोंपल इति) कृणोति 'कृज हिंसायाम' (खा. (३।३।१३४) रेफशून्योऽपि । 'हिमांशुश्चन्द्रमाश्चन्द्रः शशी उ० अ०)। 'कृञादिभ्यः संज्ञायां वुन्' (उ० ५।३५) । चन्द्रो हिमद्युतिः' इति शब्दार्णवात् ॥ (३) ॥*॥ उनत्ति। क्षिपकादित्वात् (वा० ३४५) इत्वाभावः । पुंस्यपि। 'वर्षों- 'उन्दी क्लेदने' (रु०प० से.) 'उन्नेरिच्चादेः' (उ० १।१२) पलस्तु करका करकोऽपि च दृश्यते'। ('करकस्तु पुमा- इत्युः। यत्तु खामि-मुकुटौ-उन्दते, उन्दति-इत्याहतुः । तच्चिन्पक्षिविशेषे दाडिमेऽपि च । द्वयोर्मेघोपले न स्त्री करके च न्त्यम् । उन्दे रौधादिकत्वात् ॥ (४) ॥ ॥ कुमुदानां बान्धवः कमण्डलो')॥१॥*॥ एक 'वर्षोपलस्य॥ ॥ (५) ॥*॥ विशेषेण धयन्त्येनं सुराः। 'धेट पाने' । बाहुलमेघच्छन्नेऽह्नि दुर्दिनम कात् कुः (उ० १।२२)। 'विधुः शशाङ्के कर्पूरे हृषीकेशे च | राक्षसे' इति विश्वः ॥ (६) ॥ ॥ सुधायुक्ता अंशवो यस्य ॥ (मेघेति ॥) मेघच्छन्ने मेघान्धकारिते। अहीति रात्रे (७)॥ ॥ शुभ्रा अंशवो यस्य ॥ (८) ॥॥ ओषधीनामीशः रप्युपलक्षणम् । रात्रावपि दुर्दिनम् । 'दुर्दिनं जलदध्वा | ॥ (९)॥॥ निशायाः पतिः ॥ (१०) ॥*॥ अझ्यो जातः । न्तम्' इति रत्नकोषः। दुर्निन्दितं दिनम् । 'बादलं दुर्दिने । मेघे इति ॥१॥॥ एकं 'मेघान्धकारितस्य॥ | 'पञ्चम्यामजातो' (३।२।९८) इति डः। 'अब्जोऽस्त्री शङ्के | ना निचुले धन्वन्तरौ च हिमकिरणे । क्लीबं पद्मे' इति विश्वः ॥ अन्तर्धा व्यवधा पुंसि त्वन्तर्धिरपवारणम् ॥ १२॥ (११) ॥॥ जीवयति । अन्तर्भावितण्यर्थः । 'जीवेः' इत्यनुअपिधान-तिरोधान-पिधानाच्छादनानि च । वृत्तौ 'आतृकन् वृद्धिश्च' (उ० १।७९) इति साधुः। 'जैवा (अन्तर्धेति ॥) अन्तर्धानम् । व्यवधानम् । डुधाजः | तृकः पुमान् सोमे कृषकायुष्मतोस्त्रिषु' ॥ (१२)॥*॥ अमृतं (जु० उ० अ०) अन्तःशब्दस्याकिविधिणत्वेषूपसर्गत्वात् | सूते-सोमः। 'अर्तिस्तुसु-' (उ० ११३७) इत्यादिना मन् । (घा. १।४।६५) 'आतश्चोपसर्गे' (३।३।१०६) इत्यङ् | 'सोमस्त्वोषधीतद्रसेन्दुषु । दिव्योषध्यां घनसारे समीरे पितृ॥ (१) ॥ (२) ॥ ॥ 'उपसर्गे घोः-' (३।३।९२) इति किप्र- दैवते ॥ वसुप्रभेदे सलिले वानरे किंनरेश्वरे' इति हैमः ॥*॥ त्ययेऽन्तर्धिः (३)॥*॥ 'वृञ् आच्छादने (चु० उ० सोमा नकारान्तोऽपि । 'नामन्सीमन्सोमन्-' ( उ० ४।१५०) से०) चुरादिण्यन्ताद्भावे ल्युट (३।३।११५)॥ (४) ॥*॥ इत्यादिना दशपाद्यां निपातनात् । यत्तु-मुकुटेनोक्तम्-सूयते 'वष्टि भागुरि:- इति वाल्लोपः॥ (५) ॥ (६) ॥*॥ जायते 'नवो नवो भवति जायमानः' इति श्रुतेः, सूयते यज्ञाङ्ग'तिरोऽन्तधौं' (१।४।७१) इति गतित्वे 'कुगति-' (२।२।- स्थानं वा करोति, सूतेऽमृतं वा सोम इति 'घुञ् अभिषवे'। १८) इति समासः ॥ (७) ॥॥ 'छद अपवारणे' | 'घू प्रेरणे' वा-इति । तन्न। सूयतेः सकर्मकत्वेन जायते इति (चु.उ.से.)। ण्यन्ताल्ल्युट (३।३।११५)*॥ अण्यन्ता- प्रतिपदासंभवात् । श्रुत्युपन्यासोऽप्यसंबद्धः । जायमान इति ल्युटि तु छदनम् । यत्तु-छदनमिति 'छादेर्पा (६४९६) जनेरकर्मकस्य ग्रहणात् । एतेनैव खाम्युक्तिरपि प्रत्युक्ता । सूयत योगविभागाद् हस्खत्वम्-इति मुकुटेनोक्तम् । तञ्चिन्त्यम् । | इत्यस्य यज्ञाङ्गस्थानं पा करोति-इत्यर्थकथनमप्यसंगतम् । उक्तरीत्या प्रयोगद्वयनिर्वाहे योगविभागस्य निष्प्रयोजनत्वात् प्राणिगर्भविमोचमार्थकस्य तदसंभवात् । सुनोतेः सुवतेश्चोप॥ (6)॥ ॥ अष्टौ 'अन्तर्धानस्य॥ न्यासः पूर्वान्वयी खतन्त्रो वा ? नाद्यः,-धूडा विगृह्य तदुपहिमांशुश्चन्द्रमाश्चन्द्र इन्दुः कुमुदवान्धवः ॥ १३॥ न्यासस्यासंगतत्वात् । द्वितीयेऽपि 'अर्तिस्तु-' इति ह्रखस्य विधुः सुधांशुःशुभ्रांशुरोषधीशा निशापतिः। ग्रहणे सुवतेरुपन्यासोऽसंगतः । दीर्घग्रहणे सुनोतेरुपन्यासो अब्जो जैवातृकः सोमो ग्लौर्मुगाङ्कः कलानिधिः१४ ऽसंगतः ॥ (१३) ॥ ॥ ग्लायति । 'ग्लै हर्षक्षये' (भ्वा० ५० द्विजराजः शशधरो नक्षत्रेशः क्षपाकरः। अ.)। 'ग्लानुदिभ्यां डौः' (उ० २।६४) ॥ (१४)॥*॥ (हिमांशुरित्यादि ॥) हिमा अंशवो थस्य ॥ (१)॥*॥ | मृगोऽकोऽस्य ॥ (१५) ॥*॥ कला निधीयन्तेऽत्र । डुधाञः चन्द्रं कर्पूरं सादृश्येन माति तुलयति । 'चन्द्रे मो डिच्च' (उ० 'कर्मण्यधिकरणे च' (३।३।९३) इति किः॥ (१६) ॥॥ ४।२२८) इत्यसुन् । चन्द्रमालादं मिमीते निर्मिमीते इति वा । द्विजानां राजा। 'राजा-' (५।४।९१) इति टच । 'द्विजराजः बाहुलकात्केवलादप्यसिः "मिमीते आनन्दम्' इति माः चन्द्रः । शशधरे सुपर्णेऽनन्तभोगिनि' इति विश्वः ॥ (१७) ॥४॥ 'मास्शब्दः केवलोऽपीह संमतो बहुदृश्वनाम्'-इत्युत्पलिनी। शशस्य धरः॥ (१८) ॥ ॥ नक्षत्राणामीशः ॥ (१९) ॥१॥ ('माश्चन्द्रमासयोः पुमान्') कालं मिमीते। माश्चासौ चन्द्रश्च= चन्द्रमाः-इति वा । राजदन्तादिः (२।२।३१)॥ (२)॥ * ॥ १-ओषधीविशेषे ॥ २-मयूरपिच्छस्थरेखात्रये ॥ ३-स्वामिचन्दति । 'चदि आहादने' (भ्वा०प० से.) स्फायितश्चि- ग्रन्थे तु तुनत्तीति पाठ एव दृश्यते ॥४-मेदिन्यामेवैतादृशः (उ०२।१३) इति रक् । 'चन्द्रोऽम्बुकाम्ययोः । वर्णे | पाठो दृश्यते । विश्वकोषे तु नोपलभ्यते ।।
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy