SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ २२ अमरकोषः। [प्रथमं काण्डम् (५।२।११५)। यद्वा,-अश्विन्यां जातौ । 'संधिवेला-' (४।- नौ विख्यातौ च हहाहुहू' इति व्यासोक्तेश्च ॥॥ गन्धं ३१६) इत्यणः 'नक्षत्रेभ्यो बहुलम्' (४।३।३७) इति लुकि सौरभमर्वति । 'अर्व गतौ' (भ्वा० ५० से. पवर्गीयान्तः) 'लुक् तद्धितलुकि' (१।२।४९) इति डीपो लुक् । अश्वोऽस्ति 'कर्मण्यण' (३।२।१)। शकन्ध्वादिः (वा. ६।१।९४)। जनकत्वेन ययोर्वा । इन् (५।२।११५) ॥ (४) ॥*॥ दस्यतः ('गन्धर्वस्तु नभश्चरे। पुंस्कोकिले गायने च मृगभेदे तुरंक्षिपतो रोगान् । 'दसु उपक्षये' (दि० प० से.)। 'स्फायि- | गमे। अन्तराभवदेहे च') ॥॥ प्रज्ञाद्यणि (५।४।३०) तञ्चि-(उ० २।१३) इति रक् । ('दरः खरेऽश्विनीसुते')॥ (गान्धर्वः) दीर्घादिरप्ययम् । अपि गन्धर्वगान्धर्वदिव्य(५)॥*॥ अश्विन्या अपत्ये । 'स्त्रीभ्यो ढक्' (४।१।१२०)॥ गायनगातवः' इति शब्दार्णवात् ॥ (१) ॥*॥ आयेन (६)*॥ 'तावुभाविति द्वित्वादिष्टत्वादेकवचनाभावः-' इति तुम्बुरु-विश्वावसु-चित्ररथादीनां संग्रहः ॥ 'देवगायकानाम् खामी। अयं च प्रायोवादः । 'देव्यां तस्यामजायेतां नासत्यो | एकम् ॥ दस एव च' इति मार्कण्डेयात् । 'नासत्यौ' इति ‘दस्रौ' | अग्निर्वैश्वानरो वह्नि:तिहोत्रो धनंजयः । चैकवाचकस्योभयोः प्रयोगो गौणः ॥ षट् 'अश्विनो'॥ । कृपीटयोनिज्वलनो जातवेदास्तनूनपात् ॥ ५३॥ स्त्रियां बहुष्वप्सरसः स्वर्वेश्या उर्वशीमुखाः। बर्हिः शुष्मा कृष्णवर्मा शोचिषकेश उषर्बुधः। स्त्रियामिति ॥ अयः सरन्ति । 'सरतेरसुन्' ( उ० ४।- आश्रयाशो बृहद्भानुः कृशानुः पावकोऽनलः ॥५४॥ २३७) ॥ (१)॥*॥ 'बहुषु' इति प्रायोवादः । 'अनचि च' लोहिताश्वो वायुसखः शिखावानाशुशुक्षणिः। (४|४७) इति सूत्रे 'अप्सराः' इति भाष्यप्रयोगात् । हिरण्यरेता हुतभुग दहनो हव्यवाहनः ॥५५॥ 'स्त्रियां बहुष्वप्सरसः स्यादेकत्वेऽप्सरा अपि' इति शब्दार्ण- | सप्ताचिर्दमुनाः शुक्रश्चित्रभानुर्विभावसुः । वाच्च-अस्य शुभंयाशब्दवद्रूपम्-इति मुकुटोक्तं चिन्त्यम् । शुचिरप्पित्तम् अप्सरःशब्दस्य सान्तत्वात् ॥*॥ खः खर्गस्य वेश्याः ॥ (२) अग्निरित्यादि॥ अङ्गति । 'अगि गतौ (भ्वा०प० *॥ उरून्महतोऽनते व्याप्नोति वशीकरोतीति यावत् । से.)। अङ्गेलोपश्च' (उ०. ४५०) इति निनेलोपश्च । 'कर्मण्यण' (३।२।१) संज्ञापूर्वकस्य विधेरनित्यत्वान्न वृद्धिः । ('अग्निर्वैश्वानरेऽपि स्याच्चित्रकाख्यौषधौ पुमान्') ॥ (१) मूलविभुजादित्वात् (वा० ३।२।५) को वा। उरु अश्नातीति ॥॥ विश्वे नरा अस्य । 'नरे संज्ञायाम्' (६।३।१२९) इति वा (३)॥*॥ मुखशब्देनाद्यर्थेन रम्भा-मेनका-घृताची-तिलोत्तमा- | विश्वशब्दस्य दीर्घः । विश्वानरस्यापत्यम् । ऋष्यण (४।१।दीनां ग्रहणम् ॥ ऐकम् 'उर्वश्यादे' ॥ ११४) । यत्तु-बिदादित्वात् (४।१।१०४) अञ् । बहाहा हूहूश्चैवमाद्या गन्धर्वास्त्रिदिवौकसाम् ॥५२॥ हुत्वे च 'योश्च' (२।४।६४) इति लुक् । विश्वा(हाहेति ॥) अव्युत्पत्तिपक्षे 'आतो धातोः' (६।४।- | नराः-इति मुकुटः । तन्न । 'विश्वे वैश्वानरा उत' इत्यत्र १४०) इत्यस्याप्राप्तेः शसि हाहान् , 'ओः सुपि' (६।४।८३) लुकोऽदर्शनात् । 'वैश्वानराय मीढुषे' इत्यादावन्तोदात्तदर्शइत्यस्याप्राप्तेहूहून् , इत्यादि । यत्तु-'आतो धातोः' (६।४। नाच्च । ऋषिभ्यो गोत्रापत्येऽओ विहितत्वेनानन्तरापत्ये प्रस१४०) इति योगविभागादाकारलोपः-इति मुकुटेनोक्तम् । त्यभावाच । एतेन बिदादित्वात् (४।१।१०४) अञ्-इति तच्चिन्त्यम् । निर्णीतरूपस्य योगविभागेन निर्वाहस्यौचित्यात् ।। वदन् खाम्यपि प्रत्युक्तः ॥ (२)॥*॥ वहति हव्यम् । 'वहिअप्रयुक्तस्य तेन साधनस्यानुचितत्वात् । हा इति शोकव्यन्जक- श्रिश्रुयुद्रुम्लाहात्वरिभ्यो नित्' (उ० ४१५१) इति निः। निश्च । शब्दं जहाति । 'ओहाक् त्यागे' (जु० प० अ०)। विच ('वह्निर्वैश्वानरेऽपि स्याच्चित्रकाख्यौषधे पुमान्') ॥ (३) (३।२।७२) शसि हाहः। हू इति हयति । हेअः (भ्वा० ॥*॥ 'वी गतिप्रजनकान्त्यसनखादनेषु' (अ० प० अ०) । उ० अ०) क्विप् (३।२।१७८)। 'वचिखपि-' (६।१।१५) कर्मणि क्तिन् (३।३।९४) वीतिर्भक्ष्यं पुरोडाशादिर्हयतेऽस्मिन् । इति संप्रसारणम् । 'हलः' (६।४।२) इति दीर्घः । बाहुलका- 'हु दानादनयोः' (जु० प० से.)। 'हुयामा-' (उ० ड्डाप्रत्यये तु (हाहाः) व्युत्पन्नोऽधातुश्च । एवं डूप्रत्यये हूहू- ४।१६८) इति त्रन् । वीतिरश्वो होत्रं हवनमस्येति वा । रपि बोध्यः। हाहाः सान्तोऽपि। 'गन्धर्वो वीतिहाहसोः' er: मान्तोऽपि। 'गों वीतिहाइसोः ('बीतिहोत्रोऽनलेऽके च') ॥ (४) ॥ धनं जयति । इति संसारावर्तात् । 'गन्धर्वो हाहसि प्रोक्तः' इति रत्न- १-'योश्च' (२।४।६४) इत्यनेन गोत्रविहितयञञोर्तुग्विकोषाच्च । भोजस्तु हहाहुहुशब्दयोरव्ययत्वमाह। 'हहा' इत्या- | धायकन लुको दर्शितत्वेनानानन्तरापत्येऽचिकीर्षितत्वेन, गोत्रादिह्रखः। 'हुहुः' इत्युभयह्रखश्च । 'हंसो हहाहुहू च द्वौ पत्ये एव चिकीर्षितत्वेन, लौकिके लुगभावस्य 'छन्दोवत्कवयः कुवृषणश्वश्च तुम्बुरुः' इति शब्दार्णवात् । 'गीतमाधुर्यसंप- | वन्ति न ह्येषा इष्टिरस्ति' (१।४।३) इति भाष्येणासाधुताध्वननात् वैदिके 'सर्वे विधयश्छन्दसि विकल्प्यन्ते' इति परिभाषया, अन्तोदा१-उज्ज्वलदत्तादौ तु 'अप्सरा' इत्येव सूत्रं दृश्यते ॥त्तित्वस्य 'सुप्तिङपग्रह-' (१९८५) इति-भाष्योक्त्या, स्वरव्यत्य२-ढे उर्वश्यादेरिति मुकुटः॥ | येन सिद्धौ बिदादिगणे तत्पाठवैयापत्तेश्चिन्त्यमेतत् ॥
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy