SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ स्वर्गवर्गः:१] व्याख्यासुधाख्यव्याख्यासमेतः । २१ - पितृभ्यः सदा भवान् । ददाति तेन ते नाम नारदेति भवि-पणे' (खा० उ० अ०)। "मिपीभ्यां रुः' (उ० ४।१०१)। प्यति' इत्यागमः । नारं नरसमूहं द्यति कलहेनेति वा । 'मापो रुरिच' इति मुकुटः । तन्न । उज्वलदत्तादावस्य नुरिदं नारमज्ञानम् , तक्ष्यति ज्ञानोपदेशेनेति वा । 'दो अव- सूत्रस्यानुपलब्धेः ॥ (१) ॥॥ सुमेरुरित्युपसर्गान्तरनिवृत्त्यखण्डने' (दि. ५० अ०)। कः ( ३।२।३ ) ॥ (१)॥॥ र्थमुक्तम् ॥ (२) ॥१॥ हेनोऽद्रिः ॥ (३) ॥*॥ रत्नानि आद्येन तुम्बुरुभरतपर्वतदेवलादयः । सुराश्च ते ब्रह्मा- सानावस्य ॥ (४) ॥*॥ सुराणामालयः ॥ (५) ॥॥ पञ्च दिपुत्रत्वादृषयश्च । षष्ठीसमासो वा ॥ एकम् 'देवर्षेः' ॥ 'मेरोः॥ स्यात्सुधर्मा देवसभा पञ्चैते देवतरवो मन्दारः पारिजातकः। (स्यादिति ॥) शोभनो धर्मोऽस्याम् । 'धर्मादनिच् केव- संतानः कल्पवृक्षश्च पुंसि वा हरिचन्दनम् ॥५०॥ लात्' (५।४।१२४)। 'डाबुभाभ्याम्' (४।१।१३) इति पक्षे पञ्चेति ॥ (एते पञ्च देववृक्षाः) मन्दयते मोदयति । डाप । 'अनो बहुव्रीहेः' (४।१।१२) इति डीप् (४।१।१५) 'मदि स्तुतिमोदमदखानकान्तिगतिषु' (भ्वा० प० से०) । न॥ (१) ॥*॥ सह भान्त्यस्याम् । 'सभा राजामनुष्यपूर्वा' 'अगिमदिमन्दिभ्य आरन' (उ० ३।१३४)। मन्दा आरा (२।४।२३ ) इति निपातनादङ् । देवानां सभा आस्थानगृहम् धारा अस्य, सरलत्वादिति वा । ('मन्दारः स्यात्सुरद्रुमे । ॥(२) ॥ * ॥ द्वे 'देवसभायाः ॥ पारिभद्रेऽर्कपणे च मन्दारो हस्तिधूर्तयोः')॥ (१) ॥॥ पीयूषममृतं सुधा ॥४८॥ पारिणोऽब्धेर्जातः । ततः खार्थे कन् (५।३।८७)। यत्तु- (पीयूषमिति ॥) पीय्यते। 'पीय' इति सौत्रो धातुः। पारिजातो जन्यत्वेनास्यास्ति । अर्शआद्यच् (५।२।१२७)। 'पीयेरूषन्' (उ० ४।७६)। बहुलवचनात्पक्षे गुणः। 'स्या- पारिजातः समुद्रः । 'तत्र भवः' (४।३।५३) इत्यणि पारिजास्पेयुषं च पीयूषं नवक्षीरेऽमृतेऽपि च' इति हारावली। तः-इति मुकुटः । तन्न । वृद्धाच्छस्य (४।२।११४) अपवा'पीयूषं सप्तदिवसावधिक्षीरे तथाऽमृते' । (१)॥*॥ न म्रि- दस्य सत्त्वादणोऽप्रसङ्गात् । वैयर्थ्यात् जन्यस्यैव नामनिर्ययन्तेऽनेन । 'तनिमृभ्यां किच्च' (उ० ३.८८) इति तन् । चनासिद्धेश्च । ('पारिजातस्तु मन्दारे पारिभद्रे सुरद्रुमे')॥ 'अमृतं यज्ञशेषे स्यात्पीयूषे सलिले घृते । अयाचिते च (१) ॥*॥ सम्यक् तनोति पुष्णाति । 'ज्वलिति-' (३।१।मोक्षे च ना. धन्वन्तरिदेवयोः ॥ (२)॥*॥ सुखेन धीयते। १४०) इति सूत्रे तनोतेरुपसंख्यानात् णः । सम्यक्तन्यन्ते 'धेट पाने' (भ्वा० प० अ०) । 'आतश्चोपसर्गे' (३।३।- पुष्पाण्यस्मिन्नित्यधिकरणे 'हलश्च' (३।३।१२१) इति घञ् १०६) इति कर्मण्यङ्। यत्तु-अविधौ (३।३।१०४,५, वा । ('संतान: संततौ गोत्रे स्यादपत्ये सुरद्रुमे' ॥ (१) ६) कारकाधिकारः (३।३।१९,९३) निवृत्तः-इति मुकुटः। ॥*॥ कल्पः संकल्पितोऽर्थः, तस्य वृक्षः। जन्यजनकभावसंबन्धे तदाकरविरुद्धम् । द्वितीयभावग्रहणस्य (३।३।९५) कारका- षष्टी ॥ (१)॥॥ चन्दयति । 'चदि आहादने' (भ्वा०प० धिकारनिवृत्त्यर्थत्वात्'-इति हेतुरपि खरूपासिद्धः । 'अभि- से०) ण्यन्तः (३।१।२६) ल्युः (३।१।१३४) । हरेश्चन्दनः। विधौ भावे-' (३।३।३४) इत्यस्याग्रेऽनुवर्तनात् । यदपि- 'हरिचन्दनमस्त्री स्यात्रिदशानां महीरहे । नपुंसकं तु गोसुष्ठ दधाति पुष्णाति शरीरमिति पचाद्यजन्तात् (३।१।१३४) शीर्षे ज्योत्स्नाकुङमयोरपि ॥ (१) ॥*॥ पञ्चानां 'देववृटाप् (४।१।४) इति-तदपि न । नित्यत्वादन्तरङ्गत्वाच्चैकादेशे क्षाणाम्' एकैकम् ॥ ऽदन्तत्वाभावेन टाबयोगात् । एकादेशस्य पूर्वान्तत्वेन ग्रहणात्स- सनत्कुमारो वैधात्रः स्यालोपप्रसङ्गाच्च । 'आतश्चोपसर्गे' (३।१।१३६ ) कप्रत्ययो सनत्कुमार इत्यादि ॥ सनत् नित्यं कुमारः ॥ॐ॥ वक्तुमुचितः। ('सुधा गङ्गेष्टिकास्नुह्योर्मूलेपामृतेषु च')॥ | "सनात्कुमारः' अपि । यद्वा,-'हंसगो गृहिणः स(३) ॥॥ त्रीणि 'अमृतस्य ॥ नत्' इति ब्रह्मपर्याये रभसः। तस्य कुमारोऽपत्यम् । दमन्दाकिनी वियद्गङ्गा स्वर्णदी सुरदीर्घिका। न्त्यादिः ॥ (१)॥*॥ विधातुरपत्यम् । अण् (४।१।९२)॥ मन्दाकिनीत्यादि ॥ मन्दमकितुं शीलमस्याः । 'अक| (२)॥*॥ वैद्यसंहिताप्रणेतृत्वात् स्ववैद्यपर्यायसंनिधौ कथनम् । कुटिलायां गतौ' (भ्वा० प० से.)। 'सुपि- (३१२१७८) द्वे 'ब्रह्मपुत्रस्य' ॥ इति णिनिः ॥ (१) ॥*॥ वियति वियतो वा गङ्गा ॥ (२) स्ववैद्यावश्विनीसुतौ । ॥४॥ खः वर्गस्य नदी । पूर्वपदात्संज्ञायाम्-(८।४।३) इति नासत्यावश्विनौ दस्रावाश्विनेयौ च तावुभौ ॥ ५१॥ णत्वम् ॥ (३) ॥*॥ सुराणां दीर्घिकेव ॥ (४) ॥॥ चत्वारि स्वर्वेद्यावित्यादि ॥ स्वः स्वर्गस्य वैद्यौ। (१) ॥*॥ 'देवगङ्गायाः' ॥ अश्विन्याः सुतौ ॥ (२) ॥ ॥ न सत्यं ययोस्तावसत्यौ, न मेरुः सुमेरुहेमाद्री रत्नसानुः सुरालयः॥४९॥ असत्यौ। 'नभ्रानपाद्-' (६।३।७४) इति नञः प्रकृतिमेरुरित्यादि ॥ मिनोत्युच्चत्वाज्योतींषि । 'डुमिञ् प्रक्षे- भावः ॥ (३)॥॥ प्रशस्ता अश्वाः सन्ति ययोः । इनिः
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy