SearchBrowseAboutContactDonate
Page Preview
Page 460
Loading...
Download File
Download File
Page Text
________________ ४५२ अमरकोषः। [तृतीयं काण्ड कन् (५।४।५) । अतिसूक्ष्मम् ॥ (१)॥*॥ भङ्गस्य करणम् । कर्मणि' (दि० प० अ०) इति वा । 'ऊतियूति-' (३।३।९७) 'तत्करोति-' (वा० ३।१।३६) इति ण्यन्तात् । 'अच इः' इति साधुः। 'सातिर्दानावसानयोः' (इति हैमः) ॥ (१) ॥१॥ (उ० ४।१३९) । विच्छित्तिः, कौटिल्यभेदो वा । 'व्याज- कम्यते। 'कमु कान्तौ' (भ्वा० आ० से०।) बाहुलकात्थन् । च्छलनिभे भङ्गिवैदर्भीतनमीलिका' इति रभसः ॥ (१) ॥*॥ 'कन्था मृन्मयभित्तो स्यात्तथा प्रावरणान्तरे' (इति मेदिनी) सु बहु रज्यतेऽस्यां रजसा । 'रज रागे' (भ्वा०प० अ०)। ॥ (१) ॥॥ आस्यतेऽस्याम् । 'आस उपवेशने' (अ० प. 'हलश्च' (३।३।१२०) इति घञ् । 'चजो:-' (७३।५२) इति से.)। 'श(अ)ब्दादयश्च' (उ० ४।९८) इति साधुः । कुत्वम् । तिर्यग्भूखातः ॥ (१) ॥॥ सूच्यतेऽनया। 'सूच 'कुन्दादयश्च' इति मुकुटश्चिन्यः, एतत्पाठादर्शनात् । 'वेत्रापैशुन्ये' चुरादिः । अच इः (उ० ४।१३९) 'स्त्री सूचित्य- सनमासन्दी स्त्री युषी च व्रतिकासनम् ॥ (१) ॥॥ नभ्यभेदे च व्यधनीशिखयोरपि' इति रत्नकोषः ॥ (१) ॥॥ तेऽनया, अस्यां वा । 'णभ हिंसायाम्' (भ्वा० आ. महनम् । अनया वा। 'मह पूजायाम्' (भ्या० ५० से.)। से.)। 'इजजादिभ्यः' (वा० ३।३।१०८)। 'नाभिर्मुख्यक्तिन् (३।३।९१)। ढत्व (८1१।३१) धत्व (८।२।४०) हुत्व- नृपे चक्रमध्यक्षत्रिययोः पुमान् । द्वयोः प्राणिप्रतीके स्यास्त्रियां (८।४।४२) ढलोप (८।३।१३) दीर्घाः (६।३।१११) । कस्तूरिकामदे' (इति मेदिनी) ॥ (१) ॥॥ राज्ञः 'माढिः पत्रशिरा' इति रत्नकोषः । 'मादिः स्त्री पत्रभनौ च | सभा ॥ (१)॥॥ दैन्यस्यापि प्रकाशने' (इति मेदिनी)॥ पिच्छावितण्डाकाकिण्यश्चूर्णिः शाणी द्रुणी दरत् । झल्लरी चर्चरी पारी होरा लट्वा च सिध्मला । सातिः कन्था तथासन्दी नाभी राजसभापिच॥९॥ लाक्षा लिक्षा च गण्डूषा गृध्रसी चमसी मसी॥१०॥ पिच्छयते । 'पिच्छ बाधे' (चु० प० से०)। 'गुरोश्च- झझते। 'झी भक्त्यिोः ' (तु०प० से.) । बाहुल(३।३।१०३) इत्यः । 'शाल्मलिनिर्यासः, भक्तादिमण्डश्च ॥ कादरन् । पृषोदरादिः (६।३।१०९) गौरादिः (४।१।४१) । (१)॥*॥ वितण्ड्यते परपक्षोऽनया । 'तडि आघाते' (भ्वा० | 'झल्लरी झिल्लरी च द्वे हुडके वालचक्रके' (इति मेदिनी)। आ० से.) 'गुरोश्च-' (३॥३।१०३) इत्यः ॥ (१) ॥॥ | (१) ॥॥ चर्च्यते । 'चर्च उक्तौ' (भ्वा०प० से.) । ककनम् 'कक लौल्ये- (भ्वा० आ० से.)। घञ् (३।३।- बाहुलकादरन् । गौरादिः (४।१।४१)। 'चर्चरी गीतभेदे १९) । काकमणति । 'अण शब्दे' (भ्वा०प० से.)। च केशभित्करशब्दयोः ॥ (१) ॥॥ पारयति । पार्यते । अणु (३।२।१)। पृषोदरादिः (६।३।१०९)। 'पणगण्डकयो-वा। 'पृ पूतौं' चुरादिः । पचाद्यच् (३।१।१३४)। घञ् स्तुये उदमानस्य काकिणी' इति रुद्रः ॥*॥ रभसस्तु नान्त- (३।३।१९) वा । गौरादिः (४।१।४१)। 'कर्क(गर्ग)रीपूरयोः प्वप्याह-'पणोदमानगण्डानां तुर्यांशेऽपि च काकिनी' इति । पारी पादरज्वां च हस्तिनः' (इति विश्वः)॥ (१) ॥५॥ तत्र 'अन प्राणने (अ०प० से०) धातुर्बोध्यः। आढकस्य | बोलल्यने वाल हिंसाबणयो. होलति, हुल्यते वा । 'हुल हिंसासंवरणयोः' (भ्वा०प० से.)। पश्चाशत्तमो भाग उदमानः । उक्तं च गणितावल्याम् पचाद्यच् (३।१।१३४) घञ् वा । रलयोरेकत्वम् । 'होरा तु 'कुल्या स्यादष्टभिगोणपादेन चाढकः । अतोऽर्धशतिको लग्ने राश्यर्धे रेखाशास्त्रभिदोरपि' (इति मेदिनी)॥ (१)॥१॥ भाग उदमानमुदाहृतम्' इति ॥ (१) ॥*॥ 'चूर्णो धूलो लटति । 'लट बाल्ये' (भ्वा०प० से.)। 'अशूषिलटि-' क्षारभेदे पूर्णानि वासयुक्तिषु' (इति मेदिनी)। चूर्णस्य (उ० १११५१) इति कुन् । 'लड़ा करञ्जभेदे फलेऽवद्ये करणम् । 'तत्करोति-' (वा० ३।१।२६) इति ण्यन्तात् 'अच खगान्तरे' (इति मेदिनी)॥(1) ॥*॥ सिध्ममस्त्यस्याः। इ:' (उ० ४।१३९)। यद्वा,-चरणं चोरणं वा । 'घृणिपृश्नि 'सिध्मादिभ्यश्च' (५।२।९७) इति लच् । “सिध्मला मत्स्यपाणिचूर्णिभूर्णयः' (उ० ४।५२) इति साधुः ॥ (१)॥१॥ विकृतौ वाच्यवत्तु किलासिनि' (इति मेदिनी)॥ (१) ॥५॥ शणस्य विकारः। 'तस्य विकारः' (४।३।१२०) इत्यण् । लाष्यते । 'लष शिल्पयोगे' चुरादिः। बाहुलकात्सः । यद्वा,'टिहाण-' (४।१।१५) इति स्वामी । 'शाणः' इत्यन्ये ॥ (१) लक्ष्यते। 'लक्ष आलोचने' (चु० उ० से.)। घञ् (३।३।१९)। ॥॥ द्रुणति । 'द्रुण जैहये वधे गतौ' (तु. ५० से.)। 'इगु पृषोदरादित्वात् (६।३।१०९) 'लाक्षारोचना-' (४।२।२) इति पध-' (३।१।१३५) इति कः । 'जातेः-' (४।१।६३) इति निर्देशाद्वा दीर्घः ॥ (१) ॥*॥ लक्ष्यते। 'लक्ष आलोचने' डीए । 'दुण्यम्बुद्रोणीकच्छप्योः' (इति मेदिनी)॥ (१)॥*॥ (चु० उ० से.)। घञ् (३।३।१९) पृषोदरादित्वात् (६।३।. दरणम् । दीर्यते वा । 'दृ विदारणे' (क्या० ५० से.)। भये' १०९) अस्य इः । यूकाण्डम् ॥ (१)॥*॥ गण्ड्यते । 'गडि (भ्वा०प० से.) वा। 'शृदृभसोऽदिः' (उ०१।१३०)। 'दरत् वदनैकदेशे' (भ्वा०प० से.)। 'गण्डेश्च' (उ० ४।७८) स्त्रियां प्रपातेऽपि भयपर्वतयोरपि' (इति मेदिनी)॥ (१) ॥॥ इत्यूषन् । पुंस्यपि। 'गण्डूषो मुखपूर्तीभपुष्करप्रसृताञ्जलि;' सननम् । सानं वा । 'षणु दाने' (त. उ० से.)। 'षोऽन्त ( इति रुद्रः) । 'उन्नतनाभिस्तु गडूषा नापि मुखपूर्तिः' इति १-प्रायेण बहुवचनान्तः-इत्यनेकार्थकैरवाकरकौमुदी । बोपालितः ॥ (१)॥॥ गृध्रमपि स्यति । 'षोऽन्तकर्मणि' (दि.
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy