SearchBrowseAboutContactDonate
Page Preview
Page 461
Loading...
Download File
Download File
Page Text
________________ लिङ्गादिसंग्रहवर्गः ५] व्याख्यासुधाख्यव्याख्यासमेतः । ४५३ प० अ०)। 'आतोऽनुप-' (३॥२॥३) इति कः। गौरादिः तु बाधः। गण्डः, कपोलः। ओष्ठः, दन्तच्छदः, अधरः। (४।१।४१) ङीष् । ऊरुसंधौ वातरोगः ॥ (१) ॥* दोः, प्रवेष्टः । भुजादेः 'द्वयोः' इति बाधः । दन्तः, चम्यते । 'चमु अदने' (भ्वा० प० से.)। 'अत्यविचमितमि-' | दशनः, रदः,। भेदः-जम्भः। कण्ठः, गलः । 'समीप(उ० ३।११७) इत्यसच् । गौरादित्वात् (४।१।४१) ङीष् । | गलशब्देषु कण्ठं त्रिषु विदुर्बुधाः' इति शाश्वतः । केशः, 'चमसो यज्ञपात्रस्य भेदेऽस्त्री पिष्टके स्त्रियाम्' (इति मेदिनी)॥ कचः। नखः, पुनर्भवः । 'नखरोऽस्त्रियाम्' इति बाधः। (१) ॥*॥ मस्यति । 'मसी परिणामे' (दि. ५० से०)। स्तनः, कुचः, पयोधरः । अह्वश्च अहश्च अन्ते येषां ते पुंसि पंचाद्यच् (३।१।१३४)। 'मेला मसीजलं पत्राञ्जनं च स्युः । परवल्लिङ्गापवादोऽयम् । अहः पूर्वम्-पूर्वाह्नः, स्यान्मसिद्धयोः' इति त्रिकाण्डशेषः ॥ अपराह्नः। द्वयोरहोः समाहारो यहः, व्यहः । अत्र ‘स नपुंइति स्त्रीलिङ्गशेषः॥ सकम्' (२।४।१) इत्यस्यापवादः । श्वेड:-विषम् । तद्भेदाः पुंसि स्युः । सौराष्ट्रिकः, शौक्लिकेयः, ब्रह्मपुत्रः। रात्रोऽन्तो पुंस्त्वे सभेदानुचराः सपर्यायाः सुरासुराः।। येषां ते। प्राक् पूर्वपदं न संख्या येषां ते पुंसि स्युः। परवस्वर्गयागाद्रिमेघाब्धिद्रुकालासिशरारयः ॥ ११ ॥ ल्लिङ्गतापवादोऽयम् । परत्वात्समाहारनपुंसकतामपि बाधते । तेन अहोरात्रः। सर्वरात्रः, पूर्वरात्रः। 'प्रागसंख्यकाः' इति 'पुंस्त्वे' इत्यधिकारः। सह भेदैरनुचरैश्च वर्तमानाः, सह किम् ? पञ्चरात्रम् ॥ पर्यायवर्तमानाः, सुरासुराश्च देवदैत्याः । अमरा निर्जरा | श्रीवेष्टाद्याश्च निर्यासा असन्नन्ता अबाधिताः। देवाः । सुरभेदाः-तुषिताः, साध्याः, आभाखराः, इन्द्रः, H, २५ | कशेरुजतुयस्तूनि हित्वा तुरुविरामकाः॥१३॥ शक्रः, सूर्य आदित्यः । देवानुचराः-हाहाः, हूहूः, तुम्बुरुः, श्रीवेष्ट आद्यो येषां ते निर्यासा वृक्षद्रवाः पुंसि स्युः। श्रीनारदः, मातलिः। असुरपर्यायाः दैत्याः, दैतेयाः, दानवाः । दैत्यभेदाः-बलिः, नमुचिः, जम्भः। दैत्यानुचराः-कूष्माण्ड वेष्टः, सरलः, द्रवः । 'श्रीपिष्टः' इति क्वचित्पाठः। आधेन मुण्डकुम्भाण्डादयः । 'दैवतानि' देवताः इत्यादी बाधो श्रीवासः, वृकधूपः, गुग्गुलुः, सिहक इत्यादयः पुंसि बोध्याः। ऽस्य । स्वर्गादय एकोनविंशतिः सभेदाः सपर्यायाश्च पुंसि स्युः । असन्ता अन्नन्ताश्च पुंसि स्युः। अङ्गिराः, वेधाः। चन्द्रमाः। कृष्णवर्मा, प्रतिदिवा, मघवा । अबाधिताः किम् ? अप्सवर्गः, नाकः, त्रिदिवः । 'द्योदिवौ द्वे स्त्रियां क्लीबे त्रिविष्टपम्' इति । विशेषैर्बाधितः । यज्ञः, मखः, क्रतुः । तद्भेदाः रसः, जलौकसः, सुमनसः, लोम, साम वर्म। तुश्च रुश्च तुरू। तौ विरामौ विरामे वा येषां ते पुंसि स्युः। कशेर्वादीनि उक्थातिरावाग्निष्टोमाश्वमेधाः । अद्रिः, गिरिः, पर्वतः। भेदाःमेरुः, हिमवान् , सह्यः । 'गन्धमादनम्' इति बाधः। मेघः, विहाय । हेतुः, सेतुः, धातुः। कुरुः, मेरुः, त्सरुः। 'कशेरु जतुवस्तूनि हित्वा' इति व्यर्थम् । 'अबाधिताः' इत्यस्यान्वयधनः, जलदः । भेदाः-पुष्करावर्तकादयः । 'अभ्रम्' इति । संभवात् । वस्तुतस्तु 'अबाधिताः' इत्यपि व्यर्थम् । विशेषैतु बाधः । अब्धिः, समुद्रः सागरः । भेदाः-क्षीरोदः, लवणोदः । द्रुः, वृक्षः, शाखी। भेदाः-प्लक्षः, वटः, आम्रः। यद्यबाधितः' इत्यनेन निर्वाहात् । अत एव दावश्चादिषु पाटलाशिंशपादेर्वाधः। कालः, दिष्टः, समयः । भेदाः-मासः। निर्वाहः ॥ पक्षः, ऋतुः । दिनतिथ्यादौ बाधः। असिः, खड्गः, मण्डलानः । कषणभमरोपान्ता यद्यदन्ता अमी अथ । भेदाः-नन्दकः, चन्द्रहासः । 'कटित्रम्' इत्यादी बाधः। पथनयसटापान्ता गात्र पथनयसटोपान्ता गोत्राख्याश्चरणाह्वयाः॥१४॥ शरः, बाणः, विशिखः । भेदाः-नाराचः, काण्डः, भल्लः । 'इषु | ककारादिद्वादशवर्णोपधा अदन्ताः पुंसि स्युः । अङ्कः, द्वयोः' इति बाधः। अरिः, शत्रुः, अरातिः। भेदाः-आततायी। लोकः, अर्कः। माषः, तुषः, रोषः। पाषाणः, गुणः, घुणः । दर्भसरभगर्दभाः। होमः, ग्रामः, धूमः। झर्झरः, शीकरः, करगण्डौष्ठदोर्दन्तकण्ठकेशनखस्तनाः। समीरः, यूपः, कूपः, सूपः । कलापः । सार्थः, नाथः, अह्नाहान्ताःक्ष्वेडभेदा रात्रान्ताः प्रागसंख्यकाः १२ | शपथः। इनः, अपघनः, जनः। अपनयविनयप्रणयाः रसकरो राजग्राह्यो भागः रश्मिः, पाणिश्च । मरीच्यादीनां हासपनसाः पटस(र)टकरटाः । मुकुटस्तु-पोपान्तादिषु 'अदन्ताः' इति न संबध्यते, अथादित्वात्-इत्याह । गोमायु१-एवमिकारान्तत्वानुपपत्त्या चिन्त्यमेतत् । तस्मात् 'सर्व चिन्त्यमतत् । तस्मात् सव: पायवादीनुदाहरति च। गोत्रं वंशं आख्यायते व्यपदिश्यते धातुभ्य इन्' (उ० ४।११८) इति बोध्यम् । ततः 'कृदिकारात्-' यैस्ते । 'अन्येभ्योऽपि-' (वा० ३।२।१०१) इति डः । गोत्र(ग० ४।१।४५) इति वा ङीष् । अत एव 'अथ स्त्रीपुंसयोः केलिर्मणिर्यो निर्मसिर्मुनिः' इति त्रिकाण्डशेषः संगच्छते। २-मूर्ध स्यादिपुरुषाः प्रवराश्च पुंसि स्युः। खामी तु 'अपत्यप्रत्ययान्ताः' न्योपधोऽपि- 'मलिनाम्बु मषी मसी' इति हैमात् । तत्र | इति व्याख्यत् । तदसत् । 'अपत्यप्रत्ययान्तः' इत्यनेन पुनरुक्तिमपति हिनस्ति औज्ज्वल्यम् । 'मष हिंसायाम्' (भ्वा०प० से०) प्रसङ्गात् । गौतमः, भरद्वाजः, वसिष्ठः। चरणानां वेदशाखाइति धातुर्बोध्यः। नामाह्वया नामानि । कठः, कलापः, बहृचः॥
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy