SearchBrowseAboutContactDonate
Page Preview
Page 462
Loading...
Download File
Download File
Page Text
________________ ४५४ अमरकोषः। [तृतीयं काण्डम् - नाम्यकर्तरि भावेच घञजन्नणघाथुचः। | वटकश्चानुवाकश्च रल्लकश्च कुडङ्गकः। ल्युः कर्तरीमनिज्भावे को घोः किः प्रादितोऽन्यतः पुको न्युखः समुद्भश्च विटपट्टधटाः खटः ॥ १७ ॥ ___वटति। 'वट वेष्टने' (भ्वा० प० से.) । कुन् ( उ० २।। घनादयः सप्त प्रत्ययाः संज्ञायां विषये, कतृभिन्न कारके, ३२)। माषपिष्टविकारः॥ (१)॥*॥ अनु उच्यते। 'वच भावे च ये विहिताः तदन्ताः पुंसि स्युः। प्रासीदन्त्यस्मिन्म- भाषणे' (अ.प. अ.)। घञ् (३।३।१९)। 'चजो:नांसि प्रासादः । 'हलश्च' (३।३।१२१) इति धञ् । प्रास्यते (७३।५३) इति कुत्वम् । ऋग्यजुःसमूहः ॥ (१) प्रासः विदन्त्यनेन वेदः, प्रपतन्त्यस्मात्प्रपातः । भावे पाकः, ॥॥ लल्यते । 'लल ईप्सायाम्' (भ्वा० ५० से.)। त्यागः,रोगः। चकारात् 'पदरुज-' (३।३।१६) इति घञ्, दायो संपदादिः (वा० ३।३।१०८) । रलयोरेकत्वम् । लक्यते। धायः, इत्यादयोऽसंज्ञायां विहिता अपि गृह्यन्ते । चयः, जयः। 'लक आस्वादने ( ) 'पुंसि संज्ञायाम्-' (३।३।११८) 'एरच्' (३।३१५६)। करः, गरः, लवः, स्तवः 'ऋदोरप्' इति घः। रल् चासौ लकश्च । 'पक्ष्मकम्बलम्-'॥ कुटति । (३१३१५७)। 'यजयाचयत- (३।३।९०) इति नझ्। 'कट कौटिल्ये (तु०प० से०)। विप् (३।२।१७८) । कुद यज्ञः, यत्नः । 'नङ्' इत्युपलक्षणम् । 'खपो नन्' (३।३।९१) अङ्गमस्य । 'शेषाद्विभाषा' (५।४।१५४) इति कप् । 'कुडअपि गृह्यते। 'स्वप्नः संवेश इत्यपि' इति वा पुंस्त्वसिद्धि ङ्गको ना छदिः पिटम्' इति बोपालितः। 'वृक्षलतागृहम्' ोध्या । न्यादनम्-न्यादः । 'नौ ण च' (३॥३॥६०) इति इति स्वामी। 'कुटङ्गकः' इति क्वचित् पाठः । तत्र कुटेः णः । 'पुंसि संज्ञायाम्-' (३।३।११८) इति घः । उरश्छदः, 'इगुपध-' (३।१।१३५) इति के शकन्ध्वादित्वं (वा०६।१।प्रच्छदः । 'द्वितोऽथुच्' (३।३।८९)। श्वयथुः, वेपथुः । 'पचिनन्दि- (३।१।१३४) इति नन्द्यादिभ्यो विहितो ल्युः पुंसि ९४) बोध्यम् ॥ (१) ॥*॥ पुमांसं खनति, पुंसा खन्यते वा। ‘खनु अवदारणे' (भ्वा०प० से.)। 'अन्येभ्योऽपि-' स्यात् । नन्दनः, रमणः, मधुसूदनः । संज्ञायामिदम् । असंज्ञायां | (वा० ३।२।१०१)। पुङ्खः काण्डमूलम् ॥ (१) ॥ ॥ न्युञ्जयते। तु 'कृतः कर्तर्यसंज्ञायाम्' इति सिद्धम् । इमनिजन्ताः पुंसि । 'उखि गतौ' (भ्वा०प० से.)। 'पुंसि संज्ञायाम्-' (३।३।. 'पृथ्वादिभ्य इमनिज्वा' (५।१।१२२)। प्रथिमा, महिमा । इह 'भावे' इति न संवध्यते । कर्मार्थस्येमनिचोऽसंग्रहापत्तेः । ११८) इति घः। 'न्युडः सम्यमनोज्ञे च साम्नः षट्प्रणचण्डस्य कर्म भावो वा चण्डिमा, महतः कर्म भावो वा वेषु च' (इति मेदिनी) ॥*॥ ('न्यूङ्ख' इति ) दीर्घपाठे तु महिमा। स्वामि-मुकुटौ तु 'वरिमा' 'तरिमा' इत्याद्यौणादिकेमनि पृषोदरादित्वात् (६।३।१०९) 'यज्ञकर्मण्यजपन्यूङ्खसामसु' ज्वारणाय 'भावे' इति संबबन्धतुः । तन्न । 'कृतः कर्तर्यसंज्ञा. (१।२।३४) इति निर्देशाद्वा, दीर्घः ॥ (१)॥॥ समुद्गम्यते। याम्' इत्यनेन तत्र सिद्धत्वात् , प्रीधातोरोणादिकमनिनन्तः 'गम्ल गतौ' (भ्वा०प० अ०)। 'अन्येष्वपि-' (वा. ३. प्रेमशब्दः। 'सुपि स्थः' (३।२।४) इति योगविभागाद्भावे कः, । २०४८ ) इात डः। सपुटकः । २०४८) इति डः। संपुटकः ॥ (१) ॥*॥ वेटति । 'विट घअर्थे कः (वा० ३।३।५८) इति च । आखूत्थः, प्रस्थः। आक्रोशे' (भ्वा०प० से.)। 'इगुपध-' (३।१।१३५) इति उपसर्गादन्यस्माच्च सुबन्तात् परो यो घुस्तस्माद्विहितो यः किं- कः। 'विटोऽद्रौ धवले षिले मूषिके खदिरेऽपि च' (इति प्रत्ययस्तदन्तः पुंसि स्यात् । 'उपसर्गे घोः किः' ( ३१३९२)। मेदिनी) ॥ (१) ॥ ॥ पटति, पट्यते वा । 'पट गती' (भ्वा० 'कर्मण्यधिकरणे च' (३३३३९४)। निधिः, आधिः, विधिः, प० से.)। बाहुलकात्तः। 'पट्टः पेषणपाषाणे व्रणादीनां च उदधिः, जलधिः । अत्र 'प्रादितोऽन्यतः' इति व्यर्थम् ।। बन्धने । चतुष्पथे च राजादिशासनान्तरपीठयोः' (इति 'घोः किः' इत्यनेनैवेष्टसिद्धेः॥ मेदिनी ) ॥ (१) ॥ ॥ तट्यते। 'तट उच्छाये' (भ्वा०प० | से.)। धन्यते वा । 'धन शब्दे' (भ्वा० प० से.) । 'पुंसिद्वन्द्वेऽश्ववडवावश्ववडवा न समाहृते। (३।३।११८) इति घः। तस्य धः। नस्य टो वा । 'परीकान्तः सूर्येन्दुपर्यायपूर्वोऽयःपूर्वकोऽपि च ॥ १६॥ क्षार्थतुलायां च धटः सूरिभिरिष्यते' इति विश्वः । 'धटो अश्वश्च वडवा च । 'पूर्ववदश्ववडवौ' (२।४।२७) इति दिव्यतुलाया स्याद् घट दिव्यतुलायां स्याद् घटी चीरे च वाससः' (इति मेदिनी)॥ परवल्लिङ्गतापवादः। द्वित्वमविवक्षितम् । तेन 'अश्ववडवान्' । (१)॥॥ खट्यते । 'खट काङ्खायाम्' (भ्वा० प० से.)। असमाहृते किम् ? अश्ववडवम् । 'विभाषा वृक्षमृग-' (२।४।१२) 'पुंसि-' (३।३।११८) इति घः । 'खटोऽन्धकूपखपयोः प्रहाइति चैकवद्भावः । सूर्येन्दुनामपूर्वः कान्तशब्दः पुंसि । सूर्य रान्तरटङ्कयोः' (इति मेदिनी)। कान्तः । चन्द्रकान्तः । अयस्कान्तः ॥ | कोट्टारघट्टहट्टाश्च पिण्डगोण्डपिचण्डवत् । गडुः करण्डो लगुडो वरण्डश्च किणो घुणः ॥१८॥ १-'नन्दिग्रहिपचादिभ्यः- (२१।१३४) इत्येवं सूत्रसत्त्वेनोक्तोपन्यासो मन कल्पित एव । कुट्टयते । 'कुट्ट छेदने' (चु. प० से.)। 'प्रतापने' (चु०
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy