SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ बनौषधिवर्गः ४] व्याख्यासुधाख्यव्याख्यासमेतः। RAAAAA श्यामा तु महिलाह्वया। ऽनुप-' (३।२।३) इति कः । 'टुण्टुकः शोणकाल्पयोः' ॥ लता गोवन्दनी गुन्द्रा प्रियंगुः फलिनी फली॥५५॥ (५) ॥॥ सीव्यति। 'षिवु तन्तुसंताने' (दि० प० से.)। विण्वक्सेना गन्धफली कारम्भा प्रियकश्च सः। बाहुलकान्नः । अन्तरङ्गत्वाद्यण (६।१।७७)। स्योनः किरण सूर्ययोः तेनाकति, अक्यते, वा । 'अक कुटिलायां गतौ' श्यामेति ॥ श्यामो वर्णोऽस्त्यस्याः । अर्शआदिः (५।२।- (भ्वा०प० से.)। अच् (३।१।१३४) घञ् (३।३।१९) १२७)। 'श्यामो वटे प्रयागस्य वारिदे वृद्धदारके। पिके वा ॥*॥ श्यायते । 'श्यैङ् गतौ' (भ्वा०प० अ०)। पिनाच कृष्णहरितोः पुंसि स्यात्तद्वति त्रिषु। मरिचे सिन्धुलवणे कादौ (उ०४।१५) निपातितः। 'श्योनाकः' तालव्यादिकीबं स्त्री शारिवौषधी । अप्रसूताङ्गनायां च प्रिंयंगावपि रपि ॥ (६) ॥॥ शुकनासा इव पुष्पमस्यास्ति । अर्शआद्यच वल्गुलौ। यमुनायां त्रियामायां कृष्णत्रिवृतिकौषधौ' । (नीलि- (५।२।१२७ ) ॥ (७)॥॥ ऋषति । 'ऋषी गतौ' (तु. कायाम् ) ॥ (१) ॥॥ महिलाया आह्वय आह्वयो यस्याः। प० से.)। 'स्नुव्रश्चिकृत्यृषिभ्यः कित्' (उ० ३।६६) इति '-सप्तम्युपमान-' (६।२।२) इति साधुः ॥ (२) ॥*॥ सेः। 'ऋक्षः पर्वतराजे स्याद्भल्लूके शोणके पुमान् ॥ (८) लतति । 'लतिः' सौत्रो धातुः। पचाद्यच् (३।१।१३४)। ॥*॥ दीर्घ वृन्तमस्य ॥ (९)॥*॥ कुटन् वक्रीभवन् नटति । 'प्रियंगुनखयोलता । स्पृक्काज्योतिष्मतीवल्लीलताकस्तूरिकासु च' 'नट स्पन्दने ( ) पचाद्यच् (३।१।१३४)॥ (१०) ॥(३) ॥ ॥ गघि भूमौ वन्द्यते। 'वदि अभिवादनस्तुत्योः' ॥॥ शोणति । 'शोण वर्णे' (भ्वा०प० से.)। पचाद्यच् (भ्वा० आ० से.)। कर्मणि ल्युट ( ३।३।११३)॥ (४) (३।१।१३४)। ('शोणः कृशानौ इयोनाके लोहिताश्वे नदे ॥६॥ गुन्द्रयति । 'गुद्रि क्षोदे ( ) अच् (३।१।१३४)। पुमान् । त्रिषु कोकनदच्छाये') । खार्थे कन् (५।३।७५) 'गुन्द्रम्तेजनके स्त्री तु प्रियंगौ भद्रमुस्तके' ॥ (५) ॥॥॥॥ खामी तु-शवति । शोनकः-इत्याह ॥ (११) प्रियं गच्छति । मृगय्यादौ (उ० ११३७) निपातः। 'प्रियंगुः ॥॥ इयति । 'अर्तेररुः' (उ० ४७९)। कपिलिकादिः स्त्री राजिकाकणयोरपि । पालिन्यां कङ्गसस्ये च' । (६) ॥॥ (वा० ८।२।१८)॥ (१२)॥*॥ द्वादश 'शोणकस्य॥ फलमम्त्यस्याः । 'अतः-' (५।२।११५) इतीनिः । 'फलि तिप्यफला त्वामलकी त्रिषु ॥ ५७॥ न्यग्निशिखायां स्त्री फलिन्यां फलिने त्रिषु' ॥ (७) ॥४॥ गौरादित्वात् (४।१।४१) छी । 'फली फलिन्याम्॥ (0) अमृता च वयस्था च ॥ ॥ विष्वक सिनोति । 'षिञ् बन्धने (खा० उ० अ०)। तिष्येति ॥ 'नित्यमामलके लक्ष्मीनित्यं हरितगोमये । 'कुजसि-' (उ० ३।१०) इति नः।-अच् (३।१।१३४)- नित्यं शङ्ख च पद्मे च नित्यं शुक्ले च वाससि' इति श्रवणात् इति मुकुटोक्तिश्चिन्त्या। 'विष्वक्सेना फलिन्यां स्याद् विष्व- तिष्यं मङ्गल्यं फलमस्याः । अजादित्वात् (४।१।४) टाप् । क्सेनो जनार्दने' ॥ (९) ॥४॥ गन्धवत् फलमस्याः । तिष्ये कलियुगे फलमस्याः सेवया, इति वा ॥ (१) ॥॥ 'पाककर्ण- (४।१।६४) इति ङीष् । 'गन्धफल्यपि गुन्द्रायां आमलते। 'मल धारणे' (भ्वा० आ० से.) । कुन् (उ० चम्पकस्य च कोरके' ॥ (१०) ॥॥ ईषद् रम्भा। 'ईष- २॥३२)। 'जाते:-(४।१।५३) इति ङीष् । गौरादित्वकल्पनं दथें' (६।३।१०५) इति कोः का ॥ (११) ॥॥ प्रीणाति। तु चिन्त्यम् ॥ (२)॥*॥ न म्रियन्तेऽनया । 'तनिमृङभ्यां 'प्रीम तर्पणे' (त्र्या० उ० से.)। कुन् (उ० २।३२) किच्च' (उ० ३।८८) इति तन् । 'अमृता मागधीपत्यागुडू'प्रियकः पीतसारके । नीपे चित्रमृगे चालौ प्रियंगौ च्यामलकीषु च ॥ (३) ॥*॥ वयो यौवनं तिष्ठत्यनया। 'घर्थे कुङ्कुमेऽपि च ॥ (१२) ॥ ॥ द्वादश 'प्रियङ्गवृक्षस्य॥ कः' (वा० ३।३।५८)। 'वयस्था तु स्त्रियां ब्राह्मीगुडूच्या मलकीषु च । सूक्ष्मैलायां च काकोल्यां पथ्यायां तरुणे त्रिषु' मण्डूकपर्णपत्रोर्णनटकट्वटुण्टुकाः ॥५६॥ ॥*॥ कायस्थाऽपि । 'कायस्था तु हरीतक्यामलक्योश्च योनाकशुकनासक्षदीर्घवृन्तकुटन्नटाः। प्रकीर्तिता' इति रभसः ॥ (४) ॥॥ चत्वारि 'आमशोणकश्चारलौ लक्याः ॥ मण्डकेति ॥ मण्डूक इव पर्णमस्य ॥ (१) ॥४॥ पन्ने त्रिलिङ्गस्तु विभीतकः । ऊर्णाऽस्य । 'पत्रोण धौतकौशेये क्लीबं स्याच्छोणके पुमान्' ॥ (२) ॥१॥ नटति । 'णट नृतौ' (भ्वा०प० से.)। पचा " नाऽक्षस्तुषः कर्षफलो भूतावासः कलिद्रुमः ॥५८॥ द्यच् (३।१।१३४)॥ (३) ॥ ॥ कटून्यङ्गान्यस्य ॥ (४)॥॥ त्रीति ॥ विगतं भीतं रोगभयमस्मात् । 'जाते:-(४।१।'टुण्टु' इति कायति । 'कै शब्दे' (भ्वा०प० अ०)। 'आतो- ५३) इति डीए । गौरादित्वकल्पनं त्वयुक्तम् । विशिष्टं भीतम स्माद्वा, भूतकल्योराश्रयत्वात् ॥ (१) ॥*॥ अक्षति । 'अक्षु १-प्रियंगुर्गकारवती। सरलप्रियंगुणाढ्यम्' इति दमयन्तीश्लेषात्॥ व्याप्तौ' (भ्वा०प० से.)। पचाद्यच् (३।१।१३४)। 'अक्षो
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy