SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ अमरकोषः। [द्वितीयं काण्डम् - याम्' (भ्वा० प० से.)। णिच् (३।१।२६)। पचाद्यच् ल्युः (३।१।१३४) । 'मदनः स्मरवसन्तद्रुभिद्धत्तूरसिहके'। (३।१।१३४) । 'आमलक्यां स्त्रियां मण्ड एरण्डे मोच- (६) ॥॥ षट् 'मदनस्य' 'मयनफलाख्यवृक्षस्य' ॥ पिच्छयोः' इति रभसः। 'मण्डः पञ्चाङ्गुले शाके पुंसि क्लीबं शक्रपादपः पारिभद्रकः। तु मस्तुनि । आमलक्यां स्त्रियां मण्डाथास्त्रियां सारपिच्छयोः ॥*॥ अकारप्रश्लेषोऽपि । 'अमण्डपञ्चाङ्गुलवधा पतिकाष्ठं च सप्त स्युर्देवदारुणि ठेमं पीतदारु च दारु च ॥५३॥ मानगन्धर्वहस्ताः ' इति हारावली ॥॥ आकारादिरपि । 'गन्धर्वहस्तकोऽमण्ड आमण्डो व्याघ्रपुच्छकः' इति शक्रेति ॥ शक्रस्य पादपः ॥ (१)॥*॥ पारि निष्ठां प्राप्त तारपालः ॥॥ 'आदण्डः ' इत्येके । (दीर्घदण्डत्वात) भद्रमस्य । 'पारिभद्रस्तु निम्बद्रौ मन्दारे देवदारुणि' । -इति खामी ॥ (९)॥॥ वर्धते। 'वर्ध छेदनपुरणयोः' (२)॥*॥ भद्रं दारु । 'भद्रदारुणि च क्लीबम्' इत्यमरमाला। (चु. प० से.)। चानश् (३।२।१२९)। 'वर्धमानः | 'पुनपुंसकयो रुः' इति त्रिकाण्डशेषात् पुंस्यपि ॥ (३) प्रश्नभेदे शरावैरण्डविष्णुषु' ॥ (१०) ॥॥ व्यडं मलमम्बयति । ॥*॥ किलति । 'किल श्वैत्यक्रीडनयोः' (तु. प० से.)। 'अबि संसने' (भ्वा० आ० से.)। णिच् (३।१।२६)। ण्वुल् बाहुलकात् किमच् । दुश्वासौ किलिमं च ॥ (४)॥ ॥ पीतं (३।१।३३)॥*॥'व्यडम्बनः' इति खामी। तत्र ल्युट च तदारु च ॥ (५) ॥*॥ दीर्यते। 'द विदारणे' (ज्या० (३।३।११४)। 'युच्' ( उ० २।७८) वा ॥ (११) ॥*॥ प० से.)। 'दसनिजनि-' (उ० ११३) इति बुण् । 'पुनएकादश 'एरण्डस्य' ॥ पुंसकयो रु' इति त्रिकाण्डशेषः ॥ (६) *॥ पूति च तत्काष्ठं च ॥ (७) ॥॥ देवस्य दारु ॥ (८) ॥॥ अष्ट अल्पा शमी शमीरः स्यात् 'देवदारुवृक्षस्य॥ अल्पेति ॥ अल्पा शमी । 'कुटीशमीशुण्डाभ्यो रः' (५/ - अर्थ द्वयोः। ३३८८)॥ (१) ॥॥ एकम् 'अल्पशम्याः ॥ पाटलिः पाटलाऽमोघा काचस्थाली फलेरुहा ॥५४॥ शमी सक्तुफला शिवा । कृष्णवृन्ता कुबेराक्षी शमीति ॥ शमयति रोगान् । पचाद्यच् (३।१।१३४)। अथेति ॥ पाति । विप् (३।२।१७८)। टलति । 'टल गौरादिः (४।१।४१)। 'शमी सक्तुफलायां च शिम्बिकायां वैक्लव्ये' (भ्वा० प० से.)। 'सर्वधातुभ्य इन्' (उ०४॥ च वल्गुलौ' ॥ (१) ॥॥ सक्तुवत् फलमस्याः । अजादिः | ११८)। पाश्चासौ टलिश्च ॥ (१) ॥॥ पाटं लाति (४।१४) ॥ (२) ॥ ॥ शिवं करोति । 'तत्करोति- (वा० ३।१।२६) इति णिच् । पचाद्यच् (३।१।१३४)। 'शिवा 'आतोऽनुप-' (३॥२॥३) इति कः । 'पाटला पाटलौ स्त्र झाटामलौषधौ। अभयामलकीगौरीफेरुसक्तुफलासु च ॥ (३) स्यादस्याः पुष्पे पुनर्न ना' ॥ (२) ॥॥ न मोघा ॥*॥ त्रीणि 'शम्याः ॥ 'अलिप्रिया विशालाग्राप्यमोघा पाटलिईयोः' इति वाचस्पतिः ॥॥ 'मोघा स्त्री पाटलावृक्षे मोघं त्रिषु निरर्थके पिण्डीतको मरुवकः श्वसनः करहाटकः॥५१॥ इति रुद्रात् 'मोघा' अपि । मोहयति । पचाद्यच् (३॥१॥ शल्यश्च मदने १३४) न्यक्वादिः (१३।५३) ॥ (३) ॥॥ काचर पिण्डीति ॥ पिण्डी तनोति । 'अन्येभ्योऽपि- (वा. काय॑स्य स्थाली पात्रम् ॥ ॥ खामी तु 'काला' 'स्थाली' इति ३।२।१०१) इति डः। 'संज्ञायां कन्' (५।३।७५) । 'पिण्डी - पठति । कालो वर्णोऽस्या अस्ति । अर्शआद्यच् (५।२।१२७ तक: स्यात्तगरे मदनाख्यमहीरुहे' ॥ (१) ॥*॥ मरूं अजादिः (४।१।४)। 'काला तु कृष्णवृन्ताख्यामञ्जिष्ठानी वाति कुन् (उ० २।३२)॥ (२)॥*॥ निर्जलेऽपि श्वसिति । लिकासु च ॥॥ तिष्ठति । 'ठा गतिनिवृत्ती' (भ्वा० पर नन्द्यादिः (३।१११३४)। 'श्वसनं श्वसिते पुंसि मारुते अ०)। 'स्थाचतिमृजेरालज्वालजालीयचः' (उ० १११६) मदनमे ॥ (३) ॥ ॥ करं हाटयति । 'हट दीप्तौ' (भ्वा० "स्थाली स्यात्पाटलोखयोः' । (४)॥*॥ फले रोहति । 'इगु प० से.)। णिच् (३।१।२६) 'कर्मण्यण्' (३।२।१)। पध-' (३।१।१३५) इति कः । 'तत्पुरुषे कृति-' (६।३।१४ खार्थे कन् (५।३।७५)। 'करहाटः शिफाकन्दे पद्मस्य इत्यलुक् ॥ (५)॥*॥ कृष्णं वृन्तमस्याः। 'कृष्णवृन्ता पाट मदनद्रुमे ॥ (४) ॥॥ शलति । 'शल गतौ' (भ्वा०प० लायां माषपर्यों च योषिति' ॥ (६) ॥*॥ कुबेरस्येवादि से.)। अघ्नयादित्वात् (उ० ४।११२) यक् । 'श्वेडाशङ्कुशरे यस्याः । 'अक्षणोऽदर्शनात्' (५।४।७६) इत्यच् । गौरादिः (४॥ शल्यं ना श्वाविन्मदनद्रुमे' इति तालव्यादौ रभसः ॥ (५) १४१)। मुकुटस्तु–'बहुव्रीही सक्थि-' (५।४।११३ ॥*॥ मदयति । 'मदी हर्षग्लेपनयोः' (भ्वा०प० से.)। इत्यादिना षच-इत्याह । तन्न । अस्वाङ्गत्वात् वृक्षस्याप्राणि त्वात् ॥ (७) ॥ ॥ सप्त 'पाटलायाः' 'पाडली' इति १-'गुग्गुलौ' इति पाठः ॥ 'वागुलौ' इति वा पाठः ॥ । ख्यातस्य ॥
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy