SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ वनौषधिवर्गः ४ ] व्याख्यासुधाख्यव्याख्यासमेतः। १४५ AAAAnand प्रकीर्यः पूतिकरजः पूतीकः कलिमारकः। बालास्तनयाः पत्राण्यस्य ॥* 'बालपत्रश्च' इति मूलपाठः प्रीति ॥ प्रकीर्यत । क विक्षप' (तु. प० से० । इत्यन्ये । 'बालपत्रो यवासः खदिरथ' इति मनः) आह अध्यादित्वात् (उ० ४।११२) यक् ।–ण्यति पूर्वविप्रति- च-खदिरो रक्तसारश्च गायत्री दन्तधावनः षेधाद्दीघरपरत्वे च-इति मुकुटः । तन्न । पूर्व विप्रतिषेधस्य बालपत्रश्च जिह्मशल्यः क्षितिक्षमः ॥ (२)*॥ खदति। निर्मूलत्वात् । 'इत्वोत्वाभ्यां गुणवृद्धी विप्रतिषेधेन' (वा० 'खद स्थैर्ये हिंसायां च' (भ्वा०प० से.)। 'इषिमंदि७।१।१००) इति वचनाच्च । 'प्रकीर्यः पृतिकरजे विप्रकीर्णे मुदि-' (उ० १।५१) इति किरच् । 'खदिरी शाकभेदे ॥ पतिश्चासौ करजश्च ॥ (२) स्त्री ना चन्द्रे दन्तधावने ॥ (३) ॥॥ दन्तान् धावति । पुनाति । 'पूञ् पवने' (क्या० उ० से.)। 'तिन्तिडीकाद- 'धावु गतिशुद्ध्योः' (भ्वा० उ० से.)। ल्युट (३।३।११४) यश्च' (उ० ४।२०) इतीकन् तुक्च ॥४॥ ('पृतिकः' इति । ॥ (४) ॥ चत्वारि 'खदिरस्य' ॥ पाठे पूर्ति कायति । 'पूतीकः प्रतिकः' इति माधवः ) ॥ अरिमेदो विखदिरे (३) ॥७॥ कलिं मारयति । यदाहेन्दुः-'पूतीकरञ्जः अरीति ॥ अरिरिव मेदः स्नेहोऽस्य ॥ (१) ॥॥ विगन्धिः सुमनास्तथा कलहनाशनः ।' मुकुटस्तु-कलिं करोति । खदिरः ॥ (२) *॥ द्वे 'दुर्गन्धिखदिरस्य ॥ 'कर्मण्यण' (३।२।१) खार्थे कन् (५।३।७५)। कलिका कदरःखदिरे सिते । रकः-इत्याह ॥ (४) ॥*॥ चत्वारि 'कण्टकवत्कर- सोमवल्कोऽपि अस्य॥ कदेति ॥ दृणाति । 'द विदारणे' (ज्या०प० से.) करजभेदाः षड्नन्थो मर्कट्यङ्गारवल्लरी ॥४८॥ पचाद्यच् ( ३।१।१३४ )। कस्य जलस्य दरः । 'कदरः श्वेत केति ॥ षड् ग्रन्थयो यस्य । 'अच' 'प्रत्यन्ववपूर्वात- खदिरे कचव्याधिभेदयोः ॥ (१)॥॥ सोम इव वल्कोऽस्य। (५।४।७५) इत्यत्र 'अच्' इति योगविभागादच् । षड् ग्रन्था. 'सोमवल्कस्तु धवलखदिरे कट्फलेऽपि च ॥ (२) यस्य वा । 'पग्रन्था तु वचायां स्त्री स्यात्करजान्तरे द्वे 'श्वेतखदिरस्य'॥ पुमान् ॥ (१) ॥॥ मकति 'मर्क' सौत्रो धातुः । 'शकादि अथ व्याघ्रपुच्छगन्धर्वहस्तकौ॥५०॥ भ्योऽटन्' ( उ० ४८१)। गौरादिः (४।१।४१)। 'अथ एरण्ड उरुबूकश्च रुचकश्चित्रकश्च सः । मर्कटी। करअभिच्ट्रकशिम्ब्योः पुंसि वानरलतयोः' ॥ (१) चश्चः पञ्चाङ्गलो मण्डवर्धमानव्यडम्बकाः॥५१॥ ॥८॥ अङ्गारवर्णपर्णा वारहरी ॥ (१) ॥॥ 'करजभेदानाम्' । अथेति ॥ व्याघ्रस्य पुच्छमिव पुच्छमस्य ॥ (१) ॥ॐ॥ एकैकम् ॥ गन्धर्वस्य मृगभेदस्य हस्त इव (हस्तः) पत्रमस्य ॥ (२) रोही रोहितकः प्लीहशत्रुर्दाडिमपुष्पकः। ॥*॥ आ ईरयति वायुम् । 'ईर गतौ कम्पने च' (अ. रोहीति ॥ अवश्यं रोहाते 'आवश्यका-' (३।३।१७०) आ० से०) । अस्माण्णिजन्तादाहुलकादण्डच (३) ॥*॥ इति णिनिः । 'रोही रोहितकेऽश्वत्थवटपादपयोः पुमान्' उहं महान्तं वायुं वायति । 'ओवै शोषणे' (भ्वा०प० अ०) (१) रोहितो वर्णोऽस्यास्ति । अर्शआद्यच् (५।२।१२७)। 'उलूकादयश्च' (उ० ४।४१) इत्यूकः । 'खपुरः क्रमुको, खार्थे कन् (५।३।७५)। 'रोहितं कुङ्कुमे रक्ते ऋजुशक- निचुलो हिजल, एरण्ड उरुबूकः' इति बोपालितः । 'उरुवूकोशरासने । पुंसि स्यान्मीनमृगयो)दे ना रोहितद्रुमे' (२) रुवुकव्याघ्रदलाश्च' इति रभसः ॥ (४) ॥॥ रोचते । ॥७॥ 'लीहशत्रुर्वनतिक्तश्च रोहितः' इति माधवः । प्लीह्नः 'रुच दीप्तो' (भ्वा० आ० से०) 'कुन् शिरिपसंज्ञयोः' (उ० शत्रुः ॥ (३) ॥ ॥ दाडिमस्य पुष्पमिव पुष्पमस्य ॥ (४) २॥३२) इति कुन् ॥ (५)॥॥ चित्रयति । 'चित्र अद्ध॥॥ चत्वारि 'रोहितकस्य' 'रोहिड' इति ख्यातस्य ॥ तादो (चु० उ० से.)। क्वन् (उ० २।३२) 'चित्रक गायत्री बालतनयः खदिरो दन्तधावनः॥४९॥ तिलके ना तु व्याघ्रभिच्चञ्चुपाठिपु' ॥ (६) ॥॥ चञ्चति । 'चक्षु गत्यर्थः' (भ्वा०प० से.)। यत्तु-'चकि, मकि, गायेति ॥ गायन्तं त्रायते। 'त्रैङ् पालने' (भ्वा० आ० गतो' इति धातूपन्यसनं मुकुटस्य । तच्चिन्त्यम् । बाहुलकादुः। अ०)। 'आतोऽनुप-' (३।२।३) इति कः । 'गायत्री 'चक्षुत्रोट्या स्त्रियां पुंसि गोनाडीके व्यडम्बके' ॥ (७)॥॥ खदिरे स्त्री स्यात्' इति रभसः । 'गायत्री त्रिपदादेवीछन्दो पञ्चाङलयोऽस्य । 'तत्पुरुषस्याहुले:- (५।४।८६) इत्यच् । भित्खदिरेषु च ॥*॥ 'वह्निगायत्रिणां तथा' इति वैद्यकान्ना यत्तु-द्वित्रिभ्याम्-' (५।४।१०२) इत्ययच-इति मुकुटेन्तोऽपि । व्रीह्यादित्वात् (५।२।११६) इनिः ॥ (१) ॥*॥ नोक्तम् । तचिन्त्यम् ॥ (८) ॥॥ मण्डयति । 'मडि भूषा १-'दीर्घप्रयोजकरपेरकारत्वे' इत्यर्थः ।। २-आधुनिकपुस्तकेषु तु 'फर्फरीकादयश्च' इति सूत्रमुपलभ्यते।। अमर. १९ १-आधुनिकपुस्तकेषु तु खिदेरत्र सूत्रे पाठः। खदिरसिद्धिस्तु (उ० ११५३ सूत्रेण) भवति ॥
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy