SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ १४८ अमरकोषः। [द्वितीयं काण्डम् ६॥४॥६६) इतीत्व । (३) ॥ ज्ञानात्मैशकटव्यवहारेषु पाशके। रुद्राक्षे रावणौ सर्प विभी- | पीतद्दुः सरलः पूतिकाष्ठं च तकतरावपि । चक्रे कर्षे पुमान् क्लीबं तत्थे सौवर्चलेन्द्रिये ॥ । पीति ॥ पीतश्वासौ द्रुश्च ।-पीयते चक्षुषाऽयम् । (२)॥*॥ तुष्यति। 'तुष तुष्टौ' (दि०प० से.)। 'इगुपध-' 'पा पाने' (भ्वा० प० से.)। 'पः किच्च' इति तः। (३।१।१३५) इति कः।-'घञर्थे कः' (वा० ३।३।५८) 'घुमास्था-' (६।४।६६) इतीत्वम्-इति मुकुटः । तच्चिन्त्यम् । इत्युक्तिश्चिन्त्या। परिगणनात् 'धान्यत्वचि तुषः पुंसि विभी उक्तसूत्रादर्शनात् । क्तप्रत्ययेन गतार्थत्वाच ॥ (१) ॥॥ तकतरावपि' इति मूर्धन्यान्ते रुद्रः ॥ (३)॥॥ कर्षः फल सरति । 'मृ गतौ' (भ्वा०प०अ०)। बाहुलकादलच् । मस्य ॥ (४) ॥४॥ भूतानामावासः ॥ (५) ॥॥ कले?मः॥ (६) ॥॥ षटू 'विभीतकस्य' 'बहेडा' इति ख्यातस्य ॥ 'सरल: पूतिकाष्ठे नाऽथोदारावक्रयोस्त्रिषु' इति मेदिनी॥ (२) ॥॥ पूतेः पावनस्य काष्ठम् । 'पूतिकाष्ठं च सरलअभया त्वव्यथा पथ्या कायस्था पूतनाऽमृता। | देवदारुमहीरुहोः' इति मेदिनी ॥ (३)॥॥ त्रीणि 'सरला' इति ख्यातस्य ॥ हरीतकी हैमवती चेतकी श्रेयसी शिवा ॥ ५९॥ अथ द्रुमोत्पलः। अमेति ॥ न भयमस्याः । 'अभया स्त्री हरीतक्यामु- कर्णिकारः परिव्याधे. नपुसकम् । निभय वाच्यालाः स्यात् इति मादना ।। अथेति ॥ द्रुमे उत्पलं तदाकारं पुष्पमस्य ।-'सप्तमी-' (१) ॥॥ न व्यथा यस्याः। 'अव्यथो निर्व्यथे सर्प चार - (२।१।४०) इति योगविभागात् समासः-इति मुकुटोक्तिटीपथ्ययोः स्त्रियाम्' इति मेदिनी ॥ (२) ॥४॥ पथोऽनपेता। श्चिन्त्या । बहुव्रीहिविग्रहस्य प्रदर्शनात् ॥ (१) ॥*॥ कर्णि'धर्मपथ्यर्थन्यायादुनपेते' (४४९२) इति यत् । “पथ्या कामियति। 'ऋ गतौ' (जु०प० अ०)। 'कर्मण्यण (३।२।१)। स्त्री हरीतक्यां हिते त्रिषु' इति मेदिनी ॥ (३) ॥*॥ काय 'कर्णिकारः पुमानारग्वधद्रौ च द्रुमोत्पले' इति मेदिनी ॥ स्तिष्ठत्यनया। 'घर्थे कः' (वा० ३।३।५८)। 'कायस्था तु हरी (२) ॥* परिविध्यति । 'व्यध ताडने' (दि. ५० अ०)। तक्यामलक्योश्च प्रकीर्तिता' इति रभसः। "कायस्थः परमा 'श्यायधा-' (२।१।१४१) इति णः । 'परिव्याधस्तु पुंसि त्मनि। नरजातिविशेषे ना हरीतक्यां तु योषिति' इति मेदिनी ॥ स्याद्वेतसे च द्रुमोत्पले' इति मेदिनी ॥ (३) ॥॥ त्रीणि (४) ॥४॥ पूतं करोति 'तत्करोति- (वा० ३।३।२६) इति 'कर्णिकारस्य 'कठचम्पा' इति ख्यातस्य ॥ णिच् । 'बहुलमन्यत्रापि-' (उ० २।७८) इति युच् । 'पूतना तु हरीतक्यां दानवीरोगभेदयोः' इति मेदिनी ॥ (५) ॥४॥ लकुचो लिकुचो डहुः ॥ ६॥ (अमृता व्याख्याता) ॥ (६) ॥॥ हरिर्वर्ण इतो यस्याम् । लेति ॥ लक्यते। 'लक आखादने ( )। बाहु'संज्ञायां कन्' (५।३।७५)। गौरादिः (४।१।४१)॥ (७) लकादुचः ॥ (१) ॥॥ पृषीदरादित्वात् (६।३।१०९) इत्वे ॥* हिमवति जाता। 'तत्र जातः' (४।३।२५) इत्यण् । लिकुचोऽपि ॥ (२)॥॥ दहति, तोहति, वा। 'दह भस्मी'हैमवत्यभयास्वर्णक्षीर्योः श्वेतवचोभयोः' इति विश्व-मेदिन्यौ ॥ करणे' (भ्वा०प० अ०) । 'तुहिर अर्दने' (भ्वा०प० (4)॥॥ चेतयति। 'चिती संज्ञाने' (भ्वा० आ० से.)। से.)। मृगय्वादित्वात् (उ० ११३७) निपातितः ॥१॥ ण्वुल् (३।१।१३३ ) गौरादिः (४।१।४१) ॥ (९) ॥*॥ 'अडहुः' इत्यपि-इति स्वामी ॥ (३) ॥॥ त्रीणि 'लिकुअतिप्रशस्ता । ईयसुन् (५।३।५७) 'प्रशस्यस्य श्रः' (५।३। चस्य' 'वडहर' इति ख्यातस्य ॥ ६०)। 'उगितश्च' (४।१।६) इति डीप् । 'श्रेयसी करिपिप्पल्यामभयापाठयोरपि' इति मेदिनी ॥ (१०) ॥*॥ शिवं | पनसः कण्टकिफल: करोति । 'तत्करोति-' (वा० ३।१।२६) इति णिच् । पचाद्यच् पनेति ॥ पनाय्यते स्तूयते 'वेतसेवाहस-' इत्यसजन्तो (३।१।१३४) । 'शिवो मोक्षे महादेवे कीलकग्रहयोगयोः । निपातितः। 'पनेसः कण्टकिफले कण्टके वानरान्तरे। स्त्रियां वालुके गुग्गुलौ वेदे पुण्डरीकद्रुमे पुमान् । सुखे क्षेमे जले क्लीबं रोगप्रभेदे स्यात्' इति मेदिनी। 'पणसः' इत्यपि पाठः॥ (१) शिवा झाटामलौषधौ । अभयामलकीगौरीफेरुसक्तुफलासु ॥॥ कण्टकाः सन्त्यस्य । 'अतः-' (५।२।११५) इतीनिः । च' इति मेदिनी ॥ (११)॥*॥ एकादश 'हरीतक्याः ॥ कण्ट किफलमस्य ॥ (२) ॥॥ द्वे 'पनसस्य' 'कटहर' इति ख्यातस्य ॥ १-शकटे यथा-'हस्तिभिस्तुरगैरक्षैः संबाधेऽस्मिन् रणाङ्गणे । 'समुदाये प्रवृत्ता अवयवेष्वपि वर्तन्त' इति रथावयवेऽपि वर्तते। १-उज्ज्वलदत्तादौ तु अदः सूत्रं नोपलभ्यते । किंतु 'अत्यविश्वेऽपि 'शकटब्यवहारयोः' इत्युपलभ्यते ॥ २-व्यवहार आय- विचमि-(उ० ३२११७) इति सूत्रेणासच् ॥ २-पनसो दन्त्याव्ययादिायः, तत्र यथा-'राजाध्यक्षः' इत्यनेकार्थकैरवाकर- न्त्यः । 'प्रियालपनसाराणि यौवनानीव वनानि' इति दमयन्तीकौमुदी॥ शेषात् ॥
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy