SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ वनौषधिवर्गः ४ ] व्याख्यासुधाख्यव्याख्यासमेतः । १४९ निचुलो हिजलोऽम्बुजः। खास्थ्यम् । 'णिवि सेचने' (भ्वा० ५० से.) पचायच् नीति ॥ निचोलति । 'चुल समुच्छाये (चु०प० से.) (३।१।१३४) बवयोरेकत्वम् ॥ (६)॥*॥ षट. "नीम्ब' इति चुरादीनां णिज्वा । 'इगुपध- (३।१।१३५) इति कः। ख्यातस्य ॥ यत्तु-निचोल्यते' इति विगृह्य 'घअर्थे कः' (वा० ३।३। ___ अथ पिच्छिलाऽगुरुशिंशपा ॥ २॥ ५८) इत्युक्तं मुकुटेन । तन्न । परिगणनविरोधात् । अन्तरङ्ग- अथेति ॥ पिच्छाऽस्त्यस्याः। पिच्छादित्वात् (५।२।१००) त्वेन(णिजाश्रय)गुणप्रसङ्गाच्च । 'निचुलस्तु निचोले स्यादि- इलच । 'पिच्छिलं विजिलेऽन्यवत् । स्त्री पोतिकाशिंशपयोः जलाख्यमहीरुहे' इति मेदिनी ॥ (१) ॥४॥ हिनोति । 'हि शाल्मलीसिन्धुभेदयोः' ॥ (१) ॥*॥ न गुरुरस्मात् । 'अगुरु गतौ वृद्धौ च' (खा० प० अ०) क्विप् (३।२।१७८) हित् क्लीबे शिंशपायां जोङ्गके, लघुनि त्रिषु' इति रुद्रः ॥ (२) जलमस्य ॥४॥ 'इजलः' इत्यपि पाठः । एति । 'इण् गतौ ॥*॥ शीघ्रं शीर्ष वा पाति । 'आतः- (३२॥३) इति कः । (अ० प० अ०)। विप् (३।२।१७८) तुक् (६।१।७१) इत् पृषोदरादिः (६।३।१०९) यद्वा,-'शिम्' इत्यव्यक्तं शब्दं जलमस्य । 'निचुलेजलहिज्जलाः' इति रमसः ।। (२) शब्देन का शपति । 'शा आक्रोशे' (भ्वा० उ० अ०) प्रचाअम्बुनि जातः । 'जनी प्रादुर्भावे' (दि. आ० से.) 'सप्तम्यां द्यच् (३।१।१३४)। शिम्बाभिः शपति, इति वा । 'देविकाजनेर्डः' (३।२।९७)। (३)॥४॥ त्रीणि 'स्थलवेतसस्य', शिंशपा-' (७३।१) इति निर्देशाद्वाशब्दलोपः। द्वितालव्या 'वानीरे कविभेदे स्यान्निचुलः स्थलवेतसे' इति शब्दार्णवात् । शिंशपा । 'श्वश्रूस्तथा श्वसुरशाश्वतशिंशपाश्च' इति शभेदात् 'समुद्रफलस्य' इत्यन्ये ॥ ॥*॥ अगुरुसारा शिंशपा 'अगरुशिंशपा' इत्येकं नाम-इति काकोदम्बरिका फल्गर्मलपूर्जघनेफला॥६१॥ स्वामी । तन्न । उक्तरुद्रविरोधात् ॥ (३) ॥*॥ त्रीणि "सिसँव' इति ख्यातस्य ॥ केति ॥ काकप्रिया उदुम्बरी। 'संज्ञायां कन्' (५।३।७५) ॥ (१) ॥॥ फलति । ‘फल निष्पत्तौ' (भ्वा०प० कपिला भस्मगर्भा सा से०)। 'फलिपाटि-' (उ० १११८) इति साधुः। 'फल्व केति ॥ सा कपिलवर्णपुष्पा सती भस्मगर्भोच्यते। भस्म सारेऽभिधेयक्त् । नदीभेदे मलप्वां स्त्री' इति मेदिनी ॥ (२) गर्भे यस्याः शुक्लसारत्वात् ॥ (१) ॥*॥ एकम् 'कपिल॥॥ 'मलं पापे च किडे च वर्चरके कृपणे मलः' इति वर्णायाः॥ धरणिः। मलात् पापात् पुनाति । 'पूञ् पवने' (श्या० प० शिरीषस्तु कपीतनः। से०)। क्विप (३।२।१७८) मलं यवते। 'यु जुगुप्सायाम्' | भा भण्डिलोऽपि (चु० आ० से.)। क्विप् (३।२।१७८) बाहुलकाद्दीर्घः । यद्वा,- शीति ॥ शृणाति शीर्यते वा। 'शू हिंसायाम्' (त्र्या० मलते। 'मल धारणे' (भ्वा० आ० से.) बाहुलकादयूः। प० से.)। 'शपृभ्यां कित्' (उ० ४।२७) इतीषन् ॥ (१) 'मलयः' इति वा पाठः ॥ (३) ॥॥ जघने फलं यस्याः । ॥॥ तनोति । 'तनु विस्तारे' (त. उ० से.)। अच् (३।'अमूर्धम-' (६।३।१२) इति सप्तम्या अलुक् ॥ (४)॥॥ ११३४)। यास्तनः ईतनः । कपीनां कपेर्वर्णस्य वा ईतनः चत्वारि 'मलयवाः' 'कदुम्बरी' इति ख्यातस्य ॥ ॥ (२)॥*॥ भण्डति । 'भडि कल्याणे' (चु० प० से.)। अरिष्टः सर्वतोभद्रहिङ्गुनिर्यासमालकाः । 'सलिकल्यनि-' (उ० ११५४) इतीलच् ।-बाहुलकात्-इति पिचुमर्दश्च निम्बे मुकुटस्तु चिन्त्यः ॥ॐ॥ रलयोरेकत्वात् भण्डिरोऽपि । 'भण्डिरो भण्डिलो ना' इति वाचस्पतिः ॥ (३) ॥॥ त्रीणि ॥ न रिष्टमशुभमस्मात् । 'अरिष्टो लशुन निम्ब 'शिरीषस्य' 'सिरीस' इति ख्यातस्य ॥ फेनिले काककङ्कयोः। अरिष्टमशुभे तके सूतिकागार आसवे। शुभे मरणचिढ़े च' इति मेदिनी ॥ (१)॥॥ सर्वतो भद्रं अथ चाम्पेयश्चम्पको हेमपुष्पकः ॥३॥ यस्मात् । 'सर्वतोभद्र इत्युक्तः काव्यचित्रे गृहान्तरे । अथेति ॥ चम्पाया अपत्यम् । 'स्त्रीभ्यो ढक' (४।१।१२०)। निम्बे ना सर्वतोभद्रा गम्भारीनटयोषितोः' इति मेदिनी॥ 'चाम्पेयश्चम्पके स्वर्णे किंजल्के नागकेसरे' इति मेदिनी ॥ (२)॥॥ हिङ्ग्वाकारो हिगुगन्धो वा निर्यासोऽस्य । 'हिड- (१) ॥*॥ चम्पयति, चम्प्यते वा। 'चपि गत्याम्' (चु० निर्यास इत्येष निम्बे हिङ्गरसेऽपि च' इति मेदिनी ॥ (३) प० से.), कुन् (उ० २।३२) ॥ (२)॥॥ हेमवर्ण पुष्प॥४॥ मलते। 'मल धारणे' (भ्वा० आ० से.) ण्वुल (३१११३३ )। परस्मैपदं वुन्प्रत्ययविधानं च चिन्त्यम् ॥ (४) १-वस्तुतस्तु कपिलादिकमपि शिंशपासामान्यपर्यायमेव । अत ॥*॥ पिचुं कुष्ठभेदं मर्दयति। 'मृद क्षोदे' (त्रया०प० से.)।। 1 एव 'करिला रेणुकायां च शिंशागोविशेषयो,' इति मेदिनी । (नया०५० स०)। 'कपिलो वह्निपिङ्गयोः। कुकरे मुनिभेदे च कपिला शिंशपातरौ । णिच (३।१।२६) 'कर्मण्यण' (३।२।१) ॥*॥ पिचुं मन्दयति, पुण्डरीककरिण्यां च रेणुकागोविशेषयोः' इति हैमश्च संगच्छते, तस्मात् इति 'पिचुमन्दः' इति खामी ॥ (५) ॥ ॥ निव्वति 'पञ्च नामानि' इति युक्तम् ॥
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy