SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ ११४ अमरकोषः। [द्वितीयं काण्डम् 'अन्यतरस्याम्' (५।२।९६) ग्रहणान्मतुप् (५।२।९४) च ॥ २।१८) इति खञ् ॥ (१)॥*॥ एकम् 'भूतपूर्वगोष्ठस्य' । (४) ॥ ॥ चत्वारि 'अश्मप्रायमृदधिकस्य वालुका- पर्यन्तभूः परिसरः युक्तदेशस्य॥ पर्यन्तेति ॥ पर्यन्ते भूः॥ (१)॥*॥ परितः सरन्त्यत्र । देश एवादिमौ 'पुंसि' ( ३।३।१८) इति घः। ('परिसरः प्रान्तभू-दैवयोदेशे इति ॥ (तत्र) आदौ भवौ । +'मध्यान्मः' (४. म॒तौ')। (२) ॥ ॥ द्वे 'नद्यादिसमीपभूमेः ॥ ३१८) इत्यत्र 'आदेश्च' इति वचनान्मः+॥ आदिमौ शर्करा सेतुरालौ स्त्रियां पुमान् । शर्करिलौ देश एव नान्यत्र। 'शार्करः, शर्करावान्' इतीमौ सेतुरिति ॥ स्त्रियां वर्तमानायाम् आलौ सेतुः (पुमान् ) तु 'देशादेशयोः' ॥ | सिनोति, सीयते वा। ‘षिञ् बन्धने' (खा० उ० अ०)। एवमुन्नेयाः सिकतावति ॥ ११॥ सितनि- (उ. १६९) इति तुन् ॥ (१)॥ॐ॥ आ अलएवमिति॥ एवं "सिकता', 'सिकतिलः' इतीमी देश त्यम्भः। 'अल वारणे' (भ्वा० प० से०)। इन् (उ० ४।एव । 'सैकतः', 'सिकतावान्' इति तु देशादेशयोः। ११८)। यद्वा,-अल्यतेऽनया। 'इणजादिभ्यः' (वा० ३।३. केचित्तु सिकताशर्कराशब्दौ बहुवचनान्तावाहुः ॥ (४) ॥॥ १०८) ॥ (२) ॥॥ द्वे 'सेतोः' 'पुल' इति ख्यातस्य ॥ चत्वारि 'वालुकाबहुलदेशस्य'॥ वामलूरश्च नाकुश्च वल्मीकं पुनपुंसकम् ॥ १४ ॥ देशो नद्यम्बुवृष्ट्यम्बुसंपन्नव्रीहिपालितः। । वामेति ॥ वामैर्वामं वा लूयते। 'लूञ् छेदने' (श्या० स्यान्नदीमातृको देवमातृकश्च यथाक्रमम् ॥ १२॥ | उ० से.)। बाहुलकाद्रक् ॥ (१) ॥ ॥ न अकति । 'अक देश इति ॥ नद्यम्बुभिर्युष्टयम्बुभिश्च संपन्नैर्धान्यैः पालितः। कुटिलायां गतो' (भ्वा०प० से०) बाहुलकादुः । यद्वा,नदी माताऽस्य । 'नतश्च' (५।४।१५३) इति कप् ॥ (१) नम्यते भूरनेन । 'णम प्रहृत्वे शब्दे च' (भ्वा० ५० अ०)। ॥*॥ देवो माताऽस्य । 'देवो मेघे सुरे राज्ञि' ॥ (१) ॥ 'फलिपाटिनमिमनिजनां गुपटिनाविधतश्च' (उ० १।१८) क्रमेण एकैकम् 'नद्यम्बुभिवृष्ट्यम्बुभिः संपन्न देशस्य ॥ इत्युः, नाकिश्च । इकार उच्चारणार्थः । ('नाकुर्मुन्यन्तरे पृथ्वीसुराशि देशे राजन्वान् स्यात् धर-वल्मीकयोः पुमान्') ॥ (२) ॥॥ वलन्ते प्राणिसुराशीति ॥ शोभनो राजा यत्र ।-न पूजनात्' (५/ नोऽत्र । 'अलीकादयश्च' (उ० ४।२५) इति निपातितः । त्रीणि ४।६९) इति टचोऽभावः-इति मुकुटः । तन्न। बहवीही टचो- ('व(ब)ल्मीको नाकुवाल्मीक्यो रोगभेदे') (३) ऽप्रसङ्गात् । मतुप् ( ५।२।९४) प्रशंसायाम् (वा० ५।२।९४) ( वा. पा२।९४) 'पिपीलिकादिनिष्कासितमृत्पुञ्जस्य' ॥ 'राजन्वान्सौराज्ये' (८।२।१४) इति साधुः ॥ (१) ॥ ॥ एकं | अयनं वर्त्म मार्गाध्वपन्थानः पदवी सृतिः। 'स्वधर्मपरराजयुक्तदेशस्य॥ सरणिः पद्धतिः पद्या वर्तन्येकपदीति च ॥१५॥ ततोऽन्यत्र राजवान् । राजवान् अयनमिति ॥ अयन्ते ईयते वाऽनेन । 'करणातत इति ॥ अन्यत्र राजमात्रयुक्तदेशे ॥ (१) ॥॥ एकम् (३।३।११७) इति मुकुटः । तन्न । घलो ल्युडपवादत्वात् । 'सामान्यराजयुक्तदेशस्य॥ आतो युच् (उ० २।७८) कर्मणि वा ल्युद (३।३।११३)। गोष्ठं गोस्थानकम् 'अयनं पथि गेहेऽर्कस्योदग्दक्षिणतो गतौ' इति हैमः ॥ (१) गोपमिति ॥ गावस्तिष्ठन्ति यत्र । 'जथे- (वा. ३-॥॥ वृत्तं तत् । वर्ततेऽत्र वर्तन्तेऽनेन वा। मनिन् (उ० ३१५८) इति कः। 'अम्बाम्ब-' (८।३।९७) इति षत्वम् । ४।१४५)॥ (२) ॥*॥ मृज्यते वितृणीक्रियते पादैः । 'मृजू 'गोष्ठं गोस्थानके, गोष्ठी सभासंलापयोः स्त्रियाम् ॥ (१) शुद्धौ (अ० प० से.)। माय॑ते । 'मार्ग अन्वेषणे (चु. ॥*॥ गवां स्थानम् । खार्थे कः (५।३।७५)॥ (२)॥॥ द्वे उ० से.) वा । यत्तु-मृग्यतेऽनेन-इति मुकुटेनोक्तम् । 'गवां स्थानस्य॥ तन्न । अल्लोपस्य स्थानिवत्त्वाल्लक्षणाभावान्नोपधावृद्धिः स्यात् । तत्तु गौष्ठीनं भूतपूर्वकम् ॥ १३ ॥ 'मार्गो मृगमदे मासे सौम्यःऽन्वेषणे पथि' इति हैमः ॥ तत्त्विति ॥ पूर्व भूतं गोष्ठम् । 'गोष्ठात्खञ् भूतपूर्वे' (५। (३)॥*॥ अत्ति बलम् (पथिकानाम् ) 'अद भक्षणे' (अ. | प० अ०)। 'अदेर्ध च' (उ० ४।११६) इति क्वनिप्, धश्चा१-'चात् मतुप्' इति तु वक्तुं युक्तम् । अत एव 'देशे लुप्' न्तादेशः। यत्तु-अत्यते सततं गम्यते अनेन-इति मुकुटेइति सूत्रे 'चादण्मतुप् च' इति सिद्धान्तकौमुद्यामुक्तम् ॥ २-नोक्तम्। तन्न । उक्तसूत्रविरोधात् । अततेर्धकनिपोरविधा'मध्यान्मः' इति सूत्रे भाष्ये तु 'आदेश्व' इति वचनं नोपलभ्यते । तस्मात् 'अग्रादिपश्चाडिमच् (४।३।२३ सूत्रे) इति वचनादादे- १-वाल्मीको प्राचेतसे यथा-पीयूषमेव नालीकं वल्मीकस्य थिमच वक्तव्यः॥ | कवेगिरि' इत्यनेकार्थकैरवाकरकौमुदी । -
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy