SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ भूमिवर्ग: १] व्याख्यासुधाख्यव्याख्यासमेतः । ११५ नात् । ('अध्वा ना पथि संस्थाने सास्रवस्कन्धकालयोः')॥ इत्यच् ॥ (१) ॥॥ दुष्टोऽध्वा ॥ (२) ॥॥ विरुद्धः (४) ॥॥ पथन्तेऽनेन । 'पथे गतौ' (भ्वा०प० से.)। पन्थाः 'ऋक्पूर-' (५।४।७४ ) इत्यः-इति मुकुटः। तन्न । 'पथिमथिभ्यामिनिः' ( ) पतन्त्यनेन इति वा । ('पथः संख्याव्ययादेः') (वा० २।४।३०) इति क्लीवताप्रस'पतेस्थश्च' इतीनिः, थोऽन्तादेशश्च ॥*॥ 'पथः' इत्यदन्तोऽपि। ङ्गात् । अतः "विरुद्धः पथः' इति विग्रहीतव्यम् ॥ (३) 'वाटः पथश्च मार्गश्च' इति त्रिकाण्डशेषः ॥ (५) ॥॥॥॥ कुत्सितोऽध्वा । 'कुगति-' (३।२।१८) इति समासः । पद्यतेऽनया । ‘पद्यदिभ्यामविः' ( )। 'कृदिकारात्- 'कोः कत्तत्पुरुषेऽचि' (६।३।१०१)॥ (४) ॥॥ 'ईष(ग० ४।१।४५) इति ङीष् ॥ (६) ॥*॥ सरन्त्यनया। 'सृ दर्थे च' (६।३।१०५) इति कादेशः । कुमार्गोऽपीषगतौ' (भ्वा०प० अ०)।-क्तिन् (३।३।९४)-इति मुकुटः। न्मार्गो भवति । कुत्सितः पथः । 'वाटः पथश्च मार्गश्च' तन्न । 'अजब्भ्याम्-' (वा० ३।३।१२६) इति ल्युट्प्रसङ्गात्। इति त्रिकाण्डशेषाददन्तः पथशब्दः । पथशब्देन समासेन (अतः ) करणस्यापि कर्तृत्वविवक्षायां 'क्तिचक्तौ च' (३।३।- पुंस्त्वं निर्वाह्यम् । पथिन्शब्देन समासे 'का पथ्यक्षयोः' १७४) इति क्तिच्। 'सृतिर्गतौ पथि' इति हैमः ॥(७)॥॥ (६।३।२०४) इति कादेशे ‘पथः संख्याव्ययादेः' (वा० 'अर्ति-' (उ० २।१०२) इत्यनिः । 'सरणिः श्रेणिवर्त्मनोः' २।४।३०) इति क्लीबत्वं भवति । 'सत्पथस्तु सुपन्थाः स्याद् इति दन्त्यादौ रभसः । 'शुभं शुभे प्रदीप्ते च, शरणिः पथि व्यध्वो विपथकापथौ' इति रभसोऽप्येवम् । ('कापथः, चावलौ' इति तालव्यादावजयात्तालव्यादिरपि। तत्र 'श हिंसा- कुत्सितपथे उशीरे क्लीवमिष्यते') ॥॥ कुत्सितार्थकुशब्दस्य याम्' (क्या० प० से.)। बाहुलकादनिः ॥ (८) ॥॥ पथशब्देन समासे कुपथः, अपि ॥ (५) ॥॥ पञ्च पादाभ्यां हन्यते । 'हन हिंसागत्योः' (अ० प० अ०) । 'दुर्मार्गस्य' ॥ क्तिन् ( ३।३।९४)। 'हिमकाषिहतिषु च' (६।३।५४) इति अपन्थास्त्वपथं तुल्ये पद्भावः । 'पद्धतिः पथि पङ्गो च' इति हैमः ॥ (९) ___ अपन्था इति ॥ पथोऽभावः । 'न' (१।२।६) इति ॥४॥ पादाय हिता । 'शरीरावयवाद्यत्' (५।१।६) । तत्पुरुषः ॥ (१)॥*॥ ‘पथो विभाषा' (५।४।७२) इत्यः । 'पद्यत्यतदर्थे' (६।३।५३) इति पद्भावः । ‘पदमस्मिन्दृश्यम्' 'अपथं नपुंसकम्' (२।४।३०) (२) ॥४॥द्वे 'मार्गा(४।४।८७) इति वा ॥ (१०) ॥॥ वर्तन्तेऽनया । भावस्य' ॥ 'वृतेश्च (उ० २।१०६) इत्यनिः। 'वर्तनी पथि। वर्तने तर्कुपिण्डे च' इति हैमः ॥ ॥ 'चात् (२।१०६ उणादि शृङ्गाटकचतुष्पथे। सूत्रेण) मुद्' इत्येके । तत्र वर्मनि ॥ (११) ॥*॥ एकः शृङ्गेति ॥ शृङ्गं प्राधान्यमटति । 'अट गतौ' (भ्वा० पादोऽस्याम् । 'कुम्भपदीषु च' (५।४।१३९) इति निपा प० से.) 'कर्मण्यण' (३।२।१)। 'संज्ञायां कन्' (५।३।तितः । यद्वा,-'संख्यासुपूर्वस्य' (५।४।१४०) इति पादस्या- ७५ | ७५)। ('शृङ्गाटकं भवेद्वारिकण्टके च चतुष्पथे')॥ (१) न्तलोपः । “पादोऽन्यतरस्याम्' (४।१८) इति वा ङीप् । ॥*॥ चतुर्णा पथां समाहारः। 'तद्धितार्थो-' (२।१।५१) 'पादः पत्' (६।४।१४०)॥*॥ अत्र पक्षे 'एकपाद्' इत्यपि इति समासः 'ऋक्पूर्-' (५।४।७४) इति समासान्तः । रूपान्तरम् । 'एकपदं तत्काले नपुंसकं, वर्त्मनि स्त्री इदुदुपधस्य-' (८३३।४१) इति षत्वम् । 'पथः संख्या-' स्यात् ॥ (१२)॥॥ द्वादश 'मार्गस्य ॥ (वा० २।४।३०) इति क्लीवत्वम् । ('चतुष्पथं चतुर्मार्गसं गमे, ब्राह्मणे तु ना') ॥ (२) ॥*॥ द्वे 'चतुष्पथस्य ॥ भतिपन्थाः सुपन्थाश्च सत्पथश्चार्चितेऽध्वनि। अतीति ॥ 'स्वती पूजायाम्' । 'कुगति-' (२।२।१८) इति | | प्रान्तरं दूरशून्योऽध्वा समासः । 'न पूजनात्' (५।४।६९)॥ (१)॥*॥ (२)॥॥ प्रान्तरमिति ॥ प्रकृष्टमन्तरमत्र। 'प्रादिभ्यः-(वा०२१संश्वासौ पन्थाश्च । 'सन्महत्-' (उ० २।१६१) इति तत्पु.| २।२४) इति बहुव्रीहिः। ('प्रान्तरं कोटरेऽरण्ये दूरशन्य पथेऽपि च') ॥ (१) ॥॥ दूरश्चासौ शत्यश्च ॥ एकम् रुषः 'ऋक्पूर्-' (५।४।७४) इत्यः ॥ (३) ॥१॥ त्रीणि 'शोभनमार्गस्य' । 'दूरशून्यच्छायाजलादिवर्जितमार्गस्य'॥ व्यध्वो दुरध्वो विपथः कदवा कापथः समाः॥१६॥ कान्तारं वर्त्म दुर्गमम् ॥१७॥ कान्तारमिति ॥ कस्य जलस्य सुखस्य वान्तः । कान्तव्यध्व इति ॥ विरुद्धोऽध्वा । 'प्रादयो गताद्यर्थे' (वा. | मृच्छति । 'ऋ गतौ' (भ्वा० प० से.)। 'कर्मण्यण्' (३।२।२।१८) इति समासः । 'उपसर्गादध्वनः' (५।४।८५) २।१)॥ (१)॥॥ एकम् 'चोराद्युपद्वैर्दुर्गममार्गस्य'॥ १-आस्रवः कर्मबन्धहेतुक्रिया हिंसादिः तेन सह वर्तते यः गव्यूतिः स्त्री कोशयुगम् स्कन्धः शरीरभावापन्नो रूपरसादिसमूहः सः सास्रवस्कन्धः । इत्य गव्यूतिरिति ॥ 'गो!तो छन्दस्युपसंख्यानम्', 'अध्वनेकार्थकैरवाकरकौमुदी । | परिमाणे च' (वा० ६।१।७९) इत्यवादेशः। 'धन्वन्तरसहस्रं
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy