SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ भूमिवर्गः १] व्याख्यासुधाख्यव्याख्यासमेतः । ११३ 'मध्यान्मः' (४३८) ॥ (२) ॥ॐ॥ 'हिमवद्विन्ध्ययोर्मध्यं (८२।९) इति वा वत्वम् ॥ (१) ॥*॥ नडाः सन्त्यस्मिन् । यत्प्राग्विनशनादपि । प्रत्यगेव प्रयागाच्च मध्यदेशः प्रकीर्तितः' 'नडशादाड् ड्वलच्' (४।२।८८) ॥ (२) ॥॥ द्वे 'नडा(२०२१) इति मनुः । विनशनं कुरुक्षेत्रम् । द्वे 'मध्य- धिकदेशस्य' ॥ देशस्य॥ कुमुद्वान्कुमुदप्राये आर्यावर्तः पुण्यभूमिमध्यं विन्ध्यहिमागयोः। कुमुद्वानिति ॥ कुमुदानि सन्त्यत्र ॥ (१) ॥*॥ कुमु आयेति ॥ आर्या आ समन्ताद् वर्तन्तेऽत्र । 'हलश्च' दानि प्रायाण्यत्र ॥ एकम् 'कुमुदवहुलदेशे'॥ (३।३।१२१) इति घञ् ॥ (१) ॥४॥ पुण्यस्य भूमिः । पुण्या वेतवान्बहुवेतसे ॥९॥ चासौ भूमिश्च, इति वा ॥ (२) ॥॥ 'आ समुद्रात्तु वे वेतेति ॥ वेतसाः सन्त्यत्र ॥ (१) ॥४॥ बहवो वेतसा पूर्वादा समुद्राच्च पश्चिमात् । तयोरेवान्तरं गिर्योरार्यावर्तं विदु- यत्र॥ एकम् 'बहुवेतसदेशे' ॥ बुधाः' इति (२।२२) मनुः । हिमप्रधानोऽगः हिमागः । शाद्वलः शादहरिते 'हिमालयोः' इति पाठे तु हिमेन अल्यते । 'अल भूषणादो' (भ्वा०प० से.)। घञ् (३।३।१५) । द्वे 'विन्ध्य शाद्वल इति ॥ शीयते। 'शद शातने' (भ्वा०, तु. हिमागमध्यदेशस्य ॥ | प० अ०)। ज्वलादित्वात् (३।१।१४०) णः । शीयतेऽस्मि निति वा । 'हलश्च' (३।३।१२१) इति घञ्। शादो बालनीवृजनपदः तृणमस्मिन् । ड्वलच् (४।२।८८) ॥ (१) ॥॥ शादैर्बालनीवदिति ॥ नियतो वर्तते। अधिकरणस्य कर्तृत्वविव- तृणैर्हरितः ॥ एक 'नवतृणप्रचुरस्य' ॥ क्षाऽत्र। 'वृतु वर्तने' (भ्वा० आ० से.)। क्विप् (३।२।१७८)। सजम्बाले तु पड्किलः। 'नहिवृति-' (६।३।११६) इति दीर्घः। यत्तु–'नियमेना सजम्बेति ॥ जम्बालेन पङ्केन सह । 'पकोऽस्मिन्नस्ति । वश्यतया, नियतं वा वर्तन्ते वसन्ति जना अत्र' इति पुंसि | पिच्छादित्वात् (५।२।१००) इलच ॥ (१)॥॥ द्वे 'सबाहुलकात्, संपदादित्वात् (वा० ३।३।१०८), 'अन्येभ्यो कर्दमस्य॥ ऽपि दृश्यते' (३।२।१७८) इति वा अधिकरणे विप्-इति मुकुटः । तन्न । बाहुलकस्यागतिकगतित्वात् ॥ (१) ॥॥ जलप्रायमनूपं स्यात्पुंसि कच्छस्तथाविधः॥१०॥ जनः पदं वस्तु यत्र । 'भवेज़ जनपदो जानपदोऽपि । जलेति ॥ जलं प्रायं यत्र ॥ (१) अनुगता आपोजनदेशयोः' इति विश्व-मेदिन्यो । (२) ॥*॥ द्वे 'जन- ऽत्र । 'ऋक्पूर-' (५।४।७४ ) इत्यः । 'ऊदनोर्देशे' (६।३।निवासस्थानस्य'॥ ९८) । ('अनूपो महिषे नाम्बुप्रायदेशे तु वाच्यवत्' इति देशविषयौ तूपवर्तनम् । ८॥ मेदिनी)॥ (२)॥॥ तथाविधो जलप्रायः। कं जलं च्यति देशेति ॥ दिशति । 'दिश अतिसर्जने' (तु० उ० अ०)। परिच्छिनत्ति । 'छो छेदने' (दि. प. अ.)। 'आतोऽनुप-' पचाद्यच् (३।१।१३४)। दिश्यते वा। घञ् (३।३।१४)॥ (३॥२॥३) इति कः । 'कच्छमनूपम्' इति बोपालितः । (6) ॥॥ विसिनोति ‘षिञ् बन्धने' (खा. उ० अ०)। ('कच्छो द्रुभेदे नौकाङ्गेऽनूपप्राये तटेऽपि च । कच्छास्तु पचाद्यच् (३।१।१३४)। 'परिनिविभ्यः- (८३७०) इति देशे, कच्छा स्यात्परिधानापराञ्चले। 'चीर्या वाराह्याम्' इति यत्वम् । –विसीयन्तेऽत्रेति, ‘एरच्' (३।३१५६)-इति विग्रहे हैमः)। 'त्रिषु' इत्यस्य बाधनार्थ 'पुंसि' इति ॥ (३) ॥४॥ तु मूर्धन्योऽनुपपन्नः । -सितसय-' (८।३।७० ) इति ताज- त्रीणि 'जलाधिकदेशस्य' ॥ न्तयोः सूत्रेऽनुवादात् । 'विषयो यस्य यो ज्ञातस्तत्र गोचर- स्त्री शर्करा शर्करिलः शार्करः शर्करावति । देशयोः। शब्दादा जनपदे च' इति हैमः ॥ (२) ॥*॥ खीति॥ ('शर्करा खण्डविकृती कर्परांशे रुगन्तरे। उपवर्तन्तेऽत्र ।-युट ( ३३११४) इति मुकुटः। तन्न। य तिमः । शर्करा ( अमप्राया मत ) अस्त्यत्र। घनो ल्युडपवादत्वात । अतः-'अन्यत्रापि- (उ० २।७८) । 'देशे लुबिलचौ च' (५।२।१०५)॥ (१) ॥॥ (२)॥॥ इति युच् ॥ (३) ॥॥ त्रीणि 'ग्रामसमुदायलक्षणस्य 'सिकताशर्कराभ्यां च' (५।२।१०४) इत्यण् । ('शार्करः स्थानमात्रस्य॥ स्याहुग्धफेने शर्करान्वितदेशयोः' इति मेदिनी)॥ (३) ॥४॥ विवागोष्ठात् त्रिष्विति ॥ (आगोष्ठात् ) गोष्ठशब्दमभिव्याप्य ॥ १-परिधानापराञ्चले यथा-'प्रलम्बकच्छाः किल दाक्षिणात्याः' । २-चीरी पक्षिविशेषः ॥ ३-वाराही-वराहाक्रान्ता ओषधी । नडप्राये नड्वान्नड्वल इत्यपि । इत्यनेकार्थकैरवाकरकौमुदी ॥ ४-कर्परांशो मृत्कपालखण्डम्, उपला नडेति ॥ नटाः प्राया यत्र । 'कुमुदनडवेतसेभ्यो | अश्मरूपा मृत्, तयोर्यथा-नगतरुशिखरामदीं सशर्करो मारुतश्चण्ड' बतुप्' (४।२।८७)। 'झयः' (८०२।१०) इति 'मादुपधायाः' । इत्यनेकार्थकैरवाकरकौमुदी ॥ अमर० १५
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy