SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ अमरकोषः । [ द्वितीयं काण्डम् ॥*॥ स्थली अकृत्रिमा । 'जानपद - ' ( ४|१|४२ ) इति ङीष् । कृत्रिमा स्थला । स्थलं तूभयसाधारणम् ॥ ( २ ) ॥*॥ द्वे 'स्थलस्य' ॥ ( वा० ३।३।५८ ) – इति मुकुटः । तन्न । परिगणनात् ॥ (१) | वृत्तिकृद्भिरनुक्तेः । गत्यर्थानां कौटिल्य एव यविधानाच्च । 'जगत् स्याद्विष्टपे क्लीबं, वायौ ना, जङ्गमे त्रिषु ॥ (५) ॥*॥ ' एकं महाभूतं पृथ्वी, पञ्चमहाभूतेन्द्रियविषयात्मकं तु जगत्' इति पृथ्वीजगतोर्भेदः ॥ पञ्च 'भूतलस्य' ॥ लोकोऽयं भारतं वर्षम् समानौ मरुधन्वानौ ११२ लोक इति ॥ अयं जम्बूद्वीपनवमांशः । भरतस्य राज्ञ इदम् । 'तस्येदम् ' ( ४।३।१२० ) इत्यण् । 'महर्षिव्यासरचिते जम्बूद्वीपे च भारतम्' इति रभसः ॥ (१) ॥ *॥ वृ 'वृषु सेचने' ( भ्वा० पं० से ० ) । ' भयादीनामुपसंख्यानम् ( वा० ३।३।५६) इत्यच् । 'पुंनपुंसकयोर्वर्षं जम्बूद्वीपाब्दवृष्टिषु' इति रुद्रः । ' वर्ष स्थानं विदुः प्राज्ञा इमं लोकं च भारतम्' इति भारविः । ' उत्तरं यत्समुद्रस्य हिमाद्रेश्चैव दक्षिणम्। वर्ष द्वे खिलाप्रहते समे ॥ ५ ॥ तद्भारतं नाम भारती यत्र संततिः'। 'वर्षोऽस्त्री भारतादी च जम्बूद्वीपान्दवृष्टिषु' ॥ एकम् 'भारतवर्षस्य ' ॥ शरावत्यास्तु योऽवधेः ॥ ६ ॥ देशः प्राग्दक्षिणः प्राच्यः शरेति ॥ शरावत्या नद्या मर्यादायाः । प्राचा सहितो दक्षिणो देशः । प्राच्यां भवः । 'धुप्रागपाग्-' (४।२।१०१) इति यत् ॥ (१) ॥*॥ एकम् 'प्राच्यदेशस्य' ॥ उदीच्यः पश्चिमोत्तरः । समानाविति ॥ म्रियन्तेऽस्मिन्भूतानि । 'भृमृशी ' ( उ० १।७) इत्युः। ‘मरुर्ना गिरिधन्वनोः ॥ (१) ॥*॥ धन्व्यतेऽस्मात् ।—–धविर्गत्यर्थः सौत्रः इति मुकुटः । तन्न । ( धातुपाठे ( वा० प० से०) दर्शनात् । ) 'कनिन् युवृषि - ' ( उ० १।१५६ ) इति कनिन् । 'धन्वा तु मरुदेशे ना क्लीबं चापे स्थलेऽपि च ' ॥ ( २ ) ॥*॥ द्वे 'निर्जलदेशस्य' ॥ त्रिषु द्वे इति ॥ खिलति । 'खिल उच्छे' ( तु० प० से० ) । ' इगुपध - ' ( ३।१।१३५ ) इति कः । खिल्यते वास्मिन् । 'हलश्च' ( ३।३।१२१ ) इति घञ् । संज्ञापूर्वकत्वान्न गुणः । ( 'खिलमप्रहते क्लीबं सारसंक्षिप्तवेर्धसोः' ) ॥ (१) ॥*॥ न प्रहन्यते स्म । 'हन हिंसागत्योः' (अ० प० अ० ) । कर्मणि क्तः (३।२।१०२ ) ॥ ( २ ) ॥ ॥ समे समानार्थे । द्वे 'हलाद्यकृष्टस्य' । (त्रिषु लिङ्गत्रये । स्त्रियां खिला अहता ॥ अथो जगती लोको विष्टपं भुवनं जगत् । अथविति ॥ गच्छति। ‘गम्लु गतौ' (भ्वा० प० उ० ) । 'पृषद्बृहन्महज्जगत्-' ( उ० २।८४ ) इति निपातितः । शतृ वद्भावात् ‘उगितश्च' ( (४।१।६ ) इति ङीप् । 'जगती भुवने क्ष्मायां छन्दोभेदे जनेऽपि च ' ॥ (१) ॥*॥ लोक्यते। ‘लोकृ दर्शने' (भ्वा० आ० से०) । घञ् ( ३ । ३ । १४) । 'लोको विश्वे जने' इति हैमः ॥ ( २ ) ॥*॥ विशन्त्यत्र । ‘विश प्रवेशने’ (तु० प० अ० ) । 'विटपविष्टपविशिपोलपाः' ( उ० ३।१४५ ) ॥*॥ पादिपाठे तु — पिष्यते पश्यते, वात्र । 'पिश गतौ ' ( ) । 'पिष्ट संचूर्णने' (रु० प० अ० ) वा । ('भुवनं ) पिष्टपः पुमान्' इति बोपालितः ॥ (३) ॥ भवन्त्यस्मिन् । 'रजेः क्युन्' (उ० २१७९) 'भूसुधू स्जिभ्यः - ' ( उ० २८० ) इति क्युन् । ( 'भुवनं पिष्टपेऽपि स्यात्सलिले गगने जले') ॥ (४) ॥*॥ यत्तु — जङ्गम्यते इति स्वामिना विगृहीतम् । यच्च — पुनः पुनर्वृद्धिक्षयौ गच्छति - इति उदीच्य इति ॥ तत एवावधेः । पश्चिमेन सहित उत्तरो देशः उदीच्यां भवः । 'धुप्राग् - ' ( ४।२।१०१ ) इति यत् ॥ (१) ॥*॥ एकम् 'उदीच्यदेशस्य' ॥ प्रत्यन्तो म्लेच्छदेशः स्यात् १ - अत्र 'धन्यपि संशापूर्वकत्वादृद्ध्यभावाच्च' इत्यधिकः पाठः ॥ २ - वेधसि विष्णौ यथा हरिवंशस्य - 'खिलस्य विष्णोरिषवो गुणा यत्र' इति व्युत्पत्त्यां 'खिलेषु' इति संज्ञा ॥ ३ - इतः पूर्वम् जगत्स्यादिति लिखितमासीत् । तदत्रैव जगच्छन्दव्याख्याने लिखितम् ॥ प्रत्यन्त इति ॥ प्रतिगतोऽन्तम् । 'अत्यादयः क्रान्ताद्यर्थे - ' ( वा० २।२।१८) इति समासः ॥ (१) ॥*॥ म्लेच्छानां देशः ॥ ( २ ) ॥*॥ ' चातुर्वर्ण्यव्यवस्थानं यस्मिन्देशे न विद्यते । तं म्लेच्छविषयं प्राहुरार्यावर्तमतः परम् ' ॥ द्वे ' शिष्टाचाररहितखशादिदेशस्य' ॥ मध्यदेशस्तु मध्यमः ॥ ७ ॥ मध्येति ॥ मध्यश्चासौ देशश्च ॥ (१) ॥*॥ मध्ये भवः १ - मुकुटे तु एतदग्रे - अत एव सामान्यविशेषभावाज्जम्बू द्वीपे तदेकदेशे च भारतप्रयोगः । प्रकरणादिमिस्तु तदवगमः । यथा 'एष दूरगुरुभारभारतं वर्षमद्य मम वर्तते वशे' इति माघः । तथा 'एतेन भारतमिलावृतवद्विभाति' इति च । अन्यान्यपि तन्न । 'वर्तमाने बृहत् -' ( उ० २।८४ ) इति सूत्रे यदर्थस्य वर्षाणि । यथा 'स्याद्भारतं किंपुरुषं हरिवर्ष च दक्षिणाः । रम्यं हिरण्मयकुरू सुमेरोरुत्तरास्त्रयः । भद्राश्वकेतुमालौ तु द्वौ वर्षोंपूर्वपश्चिमौ । इलावृतं तु मध्यस्थं सुमेरुर्यत्र तिष्ठति' इति वाच स्पतिः - इत्यप्युक्तम् ॥ २ - यदाह 'प्रागुदञ्चौ विभजते हंसः क्षीरोदकं यथा । विदुषां शब्दसि सा नः पातु शरावती' - इति क्षीरस्वामी ॥
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy