SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ भूमिवर्गः ११] व्याख्यासुधाख्यव्याख्यासमेतः । १११ इति शाश्वतः। ('ज्या तु मातरि' इति हैमः)॥ (१२) अनुवर्तनात् । 'वीचिः पङ्किर्महिः केलिरित्याद्या हखदीर्घयोः' ॥*॥ कश्यपस्येयम् । 'काश्यप उक्तो मुनिमृगयोर्भेदे च | इति वाचस्पतिः । यद्वा,-महीयते । 'महीङ् पूजायाम्' काश्यपी मायाम्' इति मेदिनी॥(१३)॥*॥ क्षियति । 'क्षि कण्ड्वादियगन्तः। 'विप् च' (३२।७५) इति विप्यनिवासगत्योः' (तु०प०अ०)। 'क्तिचक्तौ च-' इति (३१- लोपयलोपौ । 'कृदिकारात्-' (ग० ४।१।४५) इति ङीष् । ११७४) क्तिच् । यत्तु-क्षियन्त्यत्र-इति मुकुटः। तन्न । तदभावे विसर्गः-इति कश्चित् । तन्न । 'कारग्रहणान' इत्युक्त'अजन्भ्याम्-' (वा० ३।३।१२६) इति ल्युटा बाधात् । त्वात् । 'मही नद्यन्तरे भूमौ मह उद्भवतेजसोः' इति हैमः 'क्षितिगेंहे भुवि क्षये' इति हैमः॥ (१४)॥*॥ सर्व सहते ॥ २७ ॥*॥ सप्तविंशतिः 'भूमेः ॥ 'षह मर्षणे' (भ्वा० आ० अ०)। 'पूःसर्वयोः- (३।२।४१)| मृन्मत्तिका इति खच् । ('सर्वसहः सहिष्णौ स्यात्सर्वेसहा पुनः क्षितौ' । मृदिति ॥ मृद्यते । 'मृद क्षोदे' (त्या० ५० से.)। ॥(१५)॥॥ वसु धनमस्त्यस्याम् । मतुप् (५।२।९४).॥ संपदादिः (वा० ३।३।१०८)॥ (१) ॥॥ खार्थे 'मृदस्ति(१६) ॥॥ वसु दधाति । 'आतोऽनुप-' (३।२।३) इति | कन्' (५।४।३९)॥ (२)॥ ॥ द्वे 'मृदः' ॥ कः ॥ (१७)॥*॥ ऊर्णोति, ऊणूयते वा। 'ऊर्णञ् आच्छादने' (अ० उ० से.)। 'महति हखश्च' (उ० ११३१) इत्युः,। प्रशस्ता तु मृत्सा मृत्स्ना च मृत्तिका। नुलोपः, हवः च । 'वोतो गुणवचनात्' (४।१।४४) इति प्रशस्तेति ॥ मृच्छब्दात् 'सस्नो प्रशंसायाम्' (५।४।४०) बीष् ॥ (१८) ॥॥ वसु धारयति । 'संज्ञायां भृतवृजि- ॥ (१)॥॥ (२)॥*॥ द्वे 'प्रशस्तमृदः॥ (३३२१४६) इति खच् 'खचि हखः' (६।४।९४)॥ (१९)॥॥ उर्वरा सर्वसस्याख्या गोत्राः शैलाः सन्यस्याम् । अर्शआद्यच् (५।२।१२७)। गां जलं | उर्वरेति ॥ ऋच्छति । 'ऋ गतौ' (भ्वा० ५० अ०)। त्रायते वा। 'त्रैङ् पालने' (भ्वा० आ० अ०)। 'आतोऽनुप पचाद्यच् (३।१।१३४)। यद्वा,-ईर्यते। 'ऋगती' (क्या. (३।२।३) इति कः ॥ (२०) ॥॥ कुवते । 'कुङ् शब्दे' प.से.)। 'ऋदोरप्' (३।३।५७)। उरूणामरा । यद्वा,-उ(भ्वा०आ०अ०)। मितद्वादित्वाद् (वा० ३।२।१८०) डुः॥(२१)। य॑ते । 'उर्वी हिंसायाम्' (भ्वा०प० से.)। 'खनो घ च' ॥*॥ प्रथते । 'प्रथ विस्तारे' (भ्वा० आ० से.)। 'प्रथेः षिवन् | (३३।१२५) इति घः। 'उपधायां च ( ८२।७८) इति संप्रसारणं च' (उ० ११४९)। षित्त्वात् (४।१।४१) ङीष् दीर्घस्तु संज्ञापूर्वकत्वान्न । उर्व राति । कः (३॥२॥३)। ॥॥ षवन्' इत्येके । पृथवी। 'पृथिवी पृथवी पृथ्वी' इति यद्वा,-संपदादिक्विप् (वा० ३।३।१०८)। 'राल्लोपः' (६।शब्दार्णवः॥ (२२)॥*॥ ('प्रथिम्रदि-)(उ० ११२८) इति ४।२१)। उर चासौ वरा च। उषु वरा वा। 'ऊर्वरा उप्रत्यये संप्रसारणे 'वोतो गुण-' (४।१।४४) इति डीषि तु भूमात्रे सर्वसस्यान्यभुव्यपि' इति हैमः ॥ (१) ॥*॥ पृथ्वा। पृथ्वा भूमा महत्या च त्वक्पश्या कृष्णजारक ।। (२३) सर्वाणि च तानि सस्यानि च । तैराढ्या मृत् । एकम् ॥॥ क्षमते। 'क्षमूष सहने' (भ्वा० आ० से.) । 'क्षमेरुपधालो | 'सस्याढ्यभूमे ॥ पश्च' (उ० ५।६५) इत्यच् । यत्तु-पृषोदरादित्वात् (६।३। स्यादूषः क्षारमृत्तिका ॥४॥ १०९)। अल्लोपः। बाहुलकान्मन् टिलोपश्च-इति मुकुटः। तन्न । उक्तरीत्या निर्वाहात् ॥*॥ पचाद्यचि (३।१।१३४)। | स्यादिति ॥ ऊषति । 'ऊष रुजायाम्' (भ्वा०प० क्षमा च ॥ (२४) ॥*॥ अवति अव्यते वा। 'अव रक्ष से०)। 'इगुपध-' (३।१।१३५) इति कः। ('ऊषः क्षारणादौ' (भ्वा०प० से.)। 'अर्तिमृधृ-' (उ० २।१०२) 'मृदि प्रोक्तः प्रभातेऽपि पुमानयम् । तत्संध्यायां च रन्ध्रे इत्यनिः॥ (२५) ॥॥ मेदमस्त्यस्याम् । अत इनिः (५।२। | च चन्दनाद्रौ श्रवो बिले' इति मेदिनी)॥ (१) ॥॥ क्षार११५)। 'मलनो मेदकुष्ठहा' इति शालिहोत्रः । मेद्यति वा । यति । 'क्षर संचलने' (भ्वा०प० से.)। णिच् (३।१।२६)। 'जिमिदा-' (दि० प० से.)। ग्रह्यादित्वात् (३।१।१३४) पचाद्यच् (३।१।१३४)। क्षारा चासौ मृत्तिका च ॥(२)॥*॥ इनिः ॥ (२६)॥॥ मह्यते। 'मह पूजायाम्' चुरादावदन्तः। द्वे 'क्षारमृत्तिकायाः॥ ण्यन्तात् 'अच इ.' (उ० ४।१३९)। महिः। 'कृदिकारात्- | ऊषवानूषरो द्वावप्यन्यलिङ्गो (ग०४।१।४५) इति डीए । यत्तु-मह्यन्ते भूतान्यस्याम् , ऊषेति ॥ ऊषोऽस्त्यस्मिन् । मतुप (५।३।९४) ॥ (१) मह्यते, वा। 'पुंसि' (३।३।११८) इति घः। गौरादिङीष ॥*॥ 'ऊषसुषि-' (५।२।१०७) इति रः ॥ (२) ॥॥ द्वे (1१।४१)-इति मुकुटः। तन्न । 'हलश्च' (३।३।१२१) "क्षारमृद्विशेषस्य। इति घञ्प्रसङ्गात् । कर्मणि घस्याप्रसङ्गाच्च । 'करणाधिकरणयोः' स्थलं स्थली। १-विश्वकोषे तु, 'काश्यपः स्यान्मुनौ मीनभेदे भूमौ तु | स्थलमिति ॥ स्थलति। 'ठल स्थाने' (भ्वा०प० से.)। काश्यमी' इति पाठ उपलभ्यते ॥ पचायच् (३।१।१३४)। यत्तु-स्थल्यतेऽत्र। 'घजर्थे कः'
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy