SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ ॥श्रीः॥ श्रीमदमरसिंहविरचितः अमरकोषः। व्याख्यासुधाख्यया व्याख्यया समेतः। द्वितीयं काण्डम् । - वर्गाः पृथ्वीपुरक्ष्माभृद्वनौषधिमृगादिभिः । पुमान् , अनवधौ त्रिषु। अनन्ता च विशल्यायां शारिवानृब्रह्मक्षत्रविशूद्वैः साङ्गोपाङ्गैरिहोदिताः॥१॥ दूर्वयोरपि । कणादुरालभापथ्यापार्वत्यामलकीषु च । विश्वंभरावर्गा इति ॥ इह द्वितीयकाण्डे । वर्गा उक्ता वदितुमा- | गुडूच्योः स्यादनन्तं सुरवमनि' ॥ (४) *॥ रसोऽस्या मस्ति । अर्शआद्यच् (५।२।१२७)। रस्यते वा । 'रस रब्धाः । आदिकर्मणि क्तः (३।४।७१)। कीदृशाः,-साङ्गोपाः, पृथिव्यादिभिरुपलक्षिताः। तत्राङ्गानि मृदादीनि । उपा आखादने' चुरादावदन्तः। घञ् (३।३।११३)। अच् (३।३।जानि खिलादीनि । आपणादीनि विपण्यादीनि । शिलादीनि ५६) वा । यत्तु-घार्थे को (३।३।५८) वा-इति मुकुटः । मनःशिलादीनि। वृक्षादीनि पुष्पादीनि । मृगशब्द आरण्य तन्न । परिगणनात् । अचः सत्त्वाच्च । ('रसा तु रसनापाठा सल्लकीक्षितिकङ्गुषु-') ॥ (५) ॥॥ विश्वं बिभर्ति । 'दुभृ' पशुमात्रपरः । 'आरण्याः पशवो मृगाः' इति स्मृतेः। आदिशब्देन पक्षिकीटादीनां ग्रहणम् । तस्य चाङ्गोपाङ्गानि पक्षिपक्षा 'संज्ञायां भृतृवृजि-' (३।२।४६) इति खच् । 'विश्वंभरो ऽच्युते शके पुंसि, विश्वंभरा भुवि' ॥ (६)॥*॥ तिष्ठति । दीनि । यद्वा,-मृगानत्तुं शीलं यस्य स मृगादी सिंहः ॥ अजिरादित्वात् (उ० ११५३) किरच् । 'स्थिरा भूशालभूर्भूमिरचलानन्ता रसा विश्वंभरा स्थिरा। पोर् ना शनी मोक्षेऽचले त्रिषु' ॥ (७) ॥॥ धरति धरा धरित्री धरणी क्षोणी ज्या काश्यपी क्षितिः२ | विश्वम् । 'धृञ् धारणे' (भ्वा० उ० अ०)। यद्वा,-ध्रियते । सर्वसहा वसुमती वसुधोर्वी वसुंधरा । | 'धृङ् अवस्थाने'। (तु. आ० अ०)। पचाद्यच् (३।१। । गोत्रा कुः पृथिवी पृथ्वी मावनिर्मेदिनी मही ॥३॥ | १३४)। धराः सन्त्यस्यां वा । 'धरः कूर्माधिपे गिरौ । कर्पासतूलेऽथ धरा मेदोभूमिजरायुषु' इति हैमः ॥ (८) ॥॥ भूरिति ॥ भवति। कर्तरि क्विप ( ३।२।१७८)। 'भूः | 'अशित्रादिभ्य इत्रोत्रौ' (उ. ४।१७३)। गौरादिङीष् (४।स्थानमात्रे कथिता धरण्यामपि योषिति' । यत्तु भवत्यस्यां ११४१)॥ (९)॥*॥ 'अर्तिसृधृ-' (उ० २।१०२) इत्यनिः । सर्वम्' इति भूः। बहुलवचनात् (३।३।११३)-अधिकरणे | 'कृदिकारात्- (ग० ४।१।४५) इति की।-गौरादित्वाक्विप (३।३।१७८)-इत्याह मुकुटः । तन्न । उक्तरीत्या | न्छीष्' (४।१।४१) इति मुकुटस्य प्रमादः । ('धरणोऽहिनिर्वाहात् । 'अन्यः पृथिवी' इति श्रुतिविरोधाच्च ॥ (१)॥* पतौ लोके स्तने धान्ये दिवाकरे)। धरणं धारणे मानभवति । 'भुवः कित्' (उ० ४।४५) इति मिः।-भुवः | विशेषे धरणी भुवि' इति हैमः ॥ (१०)॥*॥ क्षौति । 'टुक्षु क्मिन्' इति मुकुटः। तन्न । तादृशसूत्रादर्शनात् । 'कृदि- शब्दे' (अ० प० अ०)। बाहुलकान्निः। ('कृदिकारात्कारात्-' (ग० ४।१।४५) इति ीष् वा । 'भूमिः क्षितौ (ग० ४।१।४५) इति कीष्वा) ॥ (११) ॥*॥ जिनाति । स्थानमात्रे' इति हैमः ॥ (२) ॥॥ न चलति । 'चल कम्पने' | 'ज्या वयोहानौ' (क्या० ५० अ०) । अम्यादित्वाद्यदन्तो (भ्वा०प० से.)। पचाद्यच् (३।१।१३४)। अचलाः सन्त्यस्याम् , (उ० ४।११२) निपातितः । 'ज्या मौर्वी ज्या वसुंधरा इति वा । अच् (५।२।१२७)। 'अचलस्तु गिरिकीलयोः। | १–'निरवधौ' इति पाठः ॥ २-अत एव हस्खेकारान्तोऽपि अचला भुवि' इति हैमः ॥ (३) ॥॥ नास्त्यन्तोऽस्याः। (३) ॥*॥ नास्त्यन्ताऽस्याः। यथा-'विलसितमनुकुर्वती पुरस्ताद्धरणिरुहाधिरुहैर्वधूलतायाः' इत्य शा_विलमितमानती यद्वा.-अनन्तोऽस्ति धारको यस्याः। 'अनन्तः केशवे शेषे । नेकार्थकैरवाकरकौमुदी ।
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy