SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ 'वैश्यवर्गः ९ ] व्याख्यासुधाख्यव्याख्यासमेतः । अस्य तु । ऽनेन । 'यु मिश्रणे' (अ० प० से ० ) । 'दानी - ' ( ३।२।१८२ ) कैदारकं स्यात्कैदार्य क्षेत्र केदारिकं गणे ॥ ११ ॥ | इतिन् ॥ ( २ ) ॥*॥ युज्यतेऽनेन । 'युजिर् योगे' (रु० अस्येति ॥ केदाराणां समूहः । 'केदारायञ्च' (४!२।४०) उ० अ० ) प्रून् (३।२।१८२) ॥ (३) ॥*॥ त्रीणि 'वृषादेर्गले ॥ (२) ॥*॥ चात् ( ४।२।४० ) वुञ् ॥ (१) ॥ * ॥ क्षेत्राणां युगबन्धनस्य' ॥ अथो फलम् । समूहः । 'भिक्षादिभ्यः -' ( ४/२/३८ ) इत्यण् । —'तस्य समूहः' (४।२।३७) इत्यण्—इति मुकुटः । तन्न । 'अचित्त - (४।२।४७ ) इति ठकस्तदपवादत्वात् ॥ (३) ॥ ॥ ‘ठञ् कवचिनश्च' ( ४।२।४१ ) चात् केदारादपि ॥ (४) ॥*॥ चत्वारि 'क्षेत्रगणस्य' ॥ लोष्टानि ष्टवः पुंसि लविति ॥ लोष्टति । ‘लोष्ट संघाते' (भ्वा० आ० से० ) पचाद्यच् ( ३।१।१३४ ) पुंलिङ्गोऽप्ययम् । 'लेष्टुः शब्दे (ठे ) ऽपि `लोष्ठः स्यात्' इति बोपालितः ॥ (१) ॥*॥ लिश्यते, लिशति, वा । 'लिश गतौ' ( तु० प० से० ) । बाहुलकात्तुन् ।— 'क्रत्वादयश्च' – इति मुकुटस्त्वपाणिनीयः ॥ ( २ ) ॥*॥ द्वे 'मृत्तिकाखण्डस्य' | कोटिशो लोष्टभेदनः । । कविति ॥ कोटिना अग्रेण श्यति । 'शो तनूकरणे' ( दि० प० अ०)। ‘सुपि–’ (३।२।४) इति कः । कोटिरस्यास्तीति वा लोमादित्वात् (५।२।१००) श: ॥ (१) ॥*॥ लोष्टानां भेदनः ॥ (२) ॥*॥ द्वे 'लोष्टभेदनकाष्टस्य' 'हेगा' इति ख्यातस्य ॥ प्राजनं तोदनं तोत्रम् प्रेति ॥ प्रवीयतेऽनेन । 'अज गतिक्षेपणयोः ' ( वा० प० से०) ल्युट् (३।३।११५) । ' वा यौ' (२।४।५७ ) इति वी न ॥ (१) ॥*॥ तुद्यतेऽनेन। ‘तुद व्यथने ' ( तु० उ० अ० ) । ल्युट् ( ३।३।११५ ) (२) ॥*॥ ' दाम्नी - ' ( ३।२।१८२ ) इति हून् । 'तोत्रं तु प्राजने वेणुकेऽपि च' इति विश्वः (मेदिनी) ॥ (३) ॥*॥ त्रीणि 'वृषभादिप्रेरणदण्डस्य' ॥ खनित्रमवदारणम् ॥ १२ ॥ खेति ॥ खन्यतेऽवदार्यतेऽनेन । 'खन खनने' (भ्वा० उ० से० ) । 'अर्तिलूधू - ' ( ३।२।१८४ ) इतीत्रः ॥ (१) ॥*॥ अवदार्यतेऽनेन । 'दृ विदारणे ( क्या० प० से० ) । ण्यन्तः । ल्युट् ( ३।३।११५) ॥ (२) ॥*॥ द्वे ‘कुद्दालादेः’॥ । देति ॥ दायनेन । 'दाप् लवने' ( अ० प० अ० ‘दाम्नी-’ ( ३।२।१८२ ) इति ष्ट्रन् ॥ (१) ॥*॥ लुयतेऽनेन । ‘लुब्’ (क्र्या० उ० से०)। ‘अर्ति - ' ( ३।२।१८४) इतीत्रः ॥ (२) ॥*॥ द्वे 'लवित्रस्य ' ॥ आवन्धो योत्रं योक्त्रम् आवेति ॥ आबध्यतेऽनेन । 'बन्ध बन्धने' ( क्या० प० १०)। 'हलच' (३।३।१२१) इति घञ् ॥ (१) ॥*॥ यूयते - अमर० ३९ ३०५ निरीशं कुटकं फालः कृषिकः अथविति ॥ फलति । 'जिफला विशरणे' भ्वा० प० से० ) । अच् ( ३।१।१३४ ) । 'फलं हेतुफले जातीफले फलकसस्ययोः । त्रिफलायां च कक्कोले शस्त्राने व्युष्टिलाभयोः । फली फलिन्याम्' इति हैमः । स्वामी तु - 'हलम्' इति पठित्वा निर्गतम् । 'निरादयः - ' ( वा० २।२।१८) इति समासः । खामी ‘फलप्रकरणमारब्धम्’— इति व्याख्यत् ॥ (१) ॥ * ॥ ईशाया तु - ' निष्क्रान्ता ईषाऽस्मात्' इति विगृह्य 'निरीषम् ' - इति मूर्धन्यान्तं पपाठ ॥ (२) ॥*॥ कुटति। ‘कुट कौटिल्ये' (तु० प० से० ) । क्क्रुन् ( उ० २।३२ ) ॥*॥ मुकुटस्तु — कूटयति छिनत्ति । 'कूट छेदने' ( चु० उ० से० ) । इगुपधत्वात् (३191१३५) कः । कूटम् । ततः खार्थे कन् ( ज्ञापि ० ५/४१५ ) - इति वदन् (कूटकम्) दीर्घादि मन्यते । अत्र पचाद्यच् (३।१।१३४) उचितः । न तु कः । ण्यन्तस्येगुपधत्वाभावात् ॥ (३) ॥*॥ फालयति । 'जिफला विशरणे' (भ्वा० प० से०) । ण्यन्तादच् ( ३।१।१३४) । 'फाल उत्प्लुतौ' । 'क्लीबं सीरोपकरणे पुंसि शंकरसीरिणोः ' ( ) | ( ४ ) ॥ ॥ कृषति । 'कृष विलेखने' (तु० उ० अ०)। कृषिवृक्ष्योः किकन् ( उ० २।४०)। 'कृषिका कृषिकौ फालकृषको' इति रुद्रात् स्त्रियामपि ॥* ॥ कुनि ( उ० २।३२) तु कृषकः । खामी तु - 'शिल्पिनि वुन् ' ३।१।१४५ ) - इत्याह । तन्न । फेलस्य शिल्पित्वाभावात् । परिगणनाच्च । 'कृषकः पुंसि फाले स्यात्कर्षके त्वभिधेयवत्' इति विश्वः ( मेदिनी ) ॥ ( ५ ) ॥ * ॥ पञ्चापि 'फालस्य' - इति कलिङ्गः- द्वयं यत्र काष्ठे फालो निबध्यते तस्य । अन्त्यद्वयं तु फालस्य - इति स्वामी ॥ ( लाङ्गलं हलम् ॥ १३ ॥ गोदारणं च सीरः लेति ॥ लङ्गति । ‘लगि गतौ' (भ्वा० प० से० ) । बाहुलकात्कलच् । दीर्घश्च ।—' कलम्बा (म्बला ) दयश्च' - इति मुकुटस्त्वपाणिनीयः । 'लाङ्गली तोयपिप्पल्यां क्लीबं तु कुसुमा - न्तरे । गोदारणे तृणराजगृहदारुविशेषयोः ' ( इति मेदिनी ) ॥ (१) ॥*॥ हलति । 'हल विलेखने' ( भ्वा० प० से० ) । अच् ( ३|१|१३४) ॥*॥ ज्वलिति-' ( ३।१।१४०) इति णे 'हालः " अपि । 'हालः फालवहः सीता' इति विक्रमादित्यः ॥ (२) ॥*॥ गां भूमिं दारयति । ल्युट् ( ३।३।११३) । – गौर्भूमिर्दार्यतेऽनेन । करणे ल्युट् ( ३।३।११७ ) । नन्द्यादि ( ३ 1१1 १–स्वामिग्रन्थे तु—'क्कुन् शिल्पिसंज्ञयो :- ( उ० २।३२ ) - इत्येव पाठो दृश्यते ॥
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy