SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ अमरकोषः । [द्वितीयं काण्ड १३३) ल्युर्वा-मुकुटः । तन्न । ल्योः कर्तरि विधानात्करणेऽसंभ- | आशुर्वीहिः पाटलः स्यात् वात् ॥ (३) ॥॥ सिनोति, सीयते, वा। 'षिञ् बन्धने' ___ आश्विति ॥ अश्नुते । 'अशू व्याप्ती' (स्वा० आ० से.)। (स्वा० उ० अ०)। 'सूसिमिचीनां दीर्घश्च' (उ० २।२५) इति 'कृवापा-' (उ० १।१) इत्युण् । 'आशुस्तु व्रीहिशीघ्रयोः' इति. कन् दीर्घत्वं च । हलतिग्मकरौ सीरौ' इति दन्त्यादौ हैमचन्द्रः । 'तृणबीजं तु श्यामाको, व्रीहिराशु च पाटलः' रभसः। 'सीरः स्यादंशुमालिनि । लाङ्गले' इति हैमः ॥ (४) इति (पर्याये) क्लीबमाशु । 'आशु स्याद्रीहिशीघ्रयोः' इति। ॥*॥ चत्वारि 'हलस्य' ॥ रत्नमालायामपि क्लीबम् ॥ (१) ॥*॥ वर्हत्युपचयं गच्छति । अथ शम्या स्त्री युगकीलकः। 'वृह वृद्धौ' (भ्वा० प० से.)। 'इगुपधात् कित्' (उ० ४. अथेति ॥ शम्यतेऽनया । 'शम उपशमे' (दि. ५० । १२०) इति इन् । पृषोदरादिः (६।३।१०९)। बीयते। से०) अध्यादिः (उ० ४।११२)॥ (१)॥*॥ युगस्य कीलः । 'व्रीङ् गत्याम्' (दि० आ० अ०)। बाहुलकाद् हिक् , वा ॥ खार्थे कन् (ज्ञापि० ५।४।५) ॥ (२) ॥*॥ द्वे 'युगस्य (२)॥*॥ पाटं लाति। कः (३।२।३) । पाटलो वर्णोऽस्यास्ति, कीलके' ॥ इति वा ॥ (३) ॥*॥ पाटलः, व्रीहिः, आशु, च इति नाम त्रयम् । आशुनामा व्रीहिः पाटल उच्यते इति नामदयम्-इति ईशा लाङ्गलदण्डः स्यात् सुभूतिः । 'आशुव्रीहौ पाटलो ना श्वेतरक्तेऽन्यलिङ्गवान्' इति इशांत ॥ ईष्टे । 'ईश ऐश्वर्ये (अ० आ० से.)'गरुद्रः ॥*॥ त्रीणि 'पष्टिकादेः॥ पध- (३।१।१३५) इति कः । 'प्रभुशंकरयोरीशः स्त्रियां सितशूकयवौ समौ ॥१५॥ लाङ्गलदण्डके' इति तालव्यान्ते रुद्र-रभसौ। 'ईशः स्वामिनि सीति ॥ सितं शूकं यस्य, इति मध्यतालव्यः ॥१॥रुद्रे च स्यादीशा हलदण्डके' इति शान्ते विश्वः ॥ॐ॥ ईषते। 'ईष गत्यादौ' (भ्वा० आ० से.)। 'इगुपध-' (३।१।१३५) | (शितशूकः) द्वितालव्यः-इति खामी ॥ (१) ॥॥ यौति । उभयत्र करणे 'गुरोश्च-' (३।३।१०३) इत्यो वा । 'ईषा पेटी यूयते वा । अच् (३।१।१३४) । अप् ( ३।३।५७) वा। 'यवो धान्येऽपृथक्कृतौ' इति हैमः ॥ (२) ॥॥ द्वे 'यवामञ्जषा' इति मूर्धन्यान्ते चन्द्रगोमी ॥ (१) ॥*॥ लाङ्गलस्य दण्डः। (२)॥*॥ द्वे 'हलयुगयोर्मध्यकाष्ठस्य ॥ नाम्॥ | तोक्मस्तु तत्र हरिते सीता लागलपद्धतिः ॥१४॥ | तविति ॥ तकति, तक्यते वा । 'तक सहने हासे च' सीति ॥ सीयते। 'षिञ् बन्धने' । (खा० उ० अ०)। (भ्वा०प० से.)। बाहुलकान्मः, ओत्वम् , च । ('तोक्म क्तः (३।२।१०२) पृषोदरादिः (६।३।१०९)।-स्यति कर्णमले. पुंसि हरिते च हरिद्रवे' इति मेदिनी) ॥ (१) ॥॥ भुवम् । 'षोऽन्तकर्मणि' (दि. ५० अ०) (बाहुलकात् ) क्तः। एकम् 'अपक्कयवस्य' ॥ 'घुमास्था- (६।४।६६) इतीत्वम्-इति मुकुटः । तन्न । कलायस्तु सतीनकः। 'द्यति स्यतिमास्था-' (७।४।४०) इति विशेषविहितेनेत्वेन बाधात् । 'सीता लागलरेखा स्याद्व्योमगङ्गा च जानकी' हरणखाण्डको चास्मिन् इति दन्त्यादौ रभसः । 'सीता जनकजागङ्गाभेदयोहल- केति ॥ कलमयते। 'अय गतौ' (भ्वा० आ० से.)। अण् पद्धतौ इति दन्त्यादौ हैमः ॥* शेते स्म । 'शील खप्ने' | (३।२।१)।-कं वातं लाति । 'आतः-' (३।२।३) इति कः। (अ० आ० से.)। 'गत्यर्था-' (३।४।७२) इति क्तः। 'आतो युक्-' (७।३।३३) इति युक्-इति मुकुटः। तन्न । जिति 'शीता नभःसरिति लागलपद्धतौ च शीता दशाननरिपोः णिति परे विहितस्य युकः के अप्रसङ्गात् ॥ (१)॥॥ सति सहधर्मिणी च । शीतं स्मृतं हिमगुणे च तदन्विते च | जीवे इनः प्रभुः। 'संज्ञायाम्' (२।१।४४) इति समासः । शीतोऽलसे च बहुवारतरौ च दृष्टः' इति तालव्यादौ | 'हलदन्तात्' (६।३।९) इत्यलुक् । सतीनं वायुं करोति । धरणिः ॥ (१) ॥*॥ लाङ्गलस्य पद्धतिः॥ (२) ॥॥ द्वे | 'अन्येभ्योऽपि-' (वा० ३।२।१०१) इति डः।-प्रज्ञाद्यणि 'लाङ्गलकृतरेखायाः ॥ (५।४।३८) 'सातीनकः' अपि-इति माधवी ॥ (२) ॥५॥ हरति । 'हृञ् हरणे' (भ्वा० उ० अ०)। 'कृहृभ्यामेणुः' पुंसि मेधिः खले दारु न्यस्तं यत्पशुबन्धने।। ( उ० २।१)। 'हरेणुः स्त्री रेणुकायां स तु पुंसि सतीनके विति ॥ मेध्यन्ते पशवोऽत्र । 'मेधृ संगमे' (भ्वा० इति रभसात्पुंसि ॥ (३) ॥*॥ खण्डोऽस्यास्ति । 'अत इनिउ० से.) इन् (उ० ४।११८)। खामी तु-'मेथिः ' इति | ठनौ' (५।२।११५) इति ठन् ॥ (४)॥*॥ 'कलायत्रिकटः पठति । तत्र 'मेथू संगमे' इति धातुर्बोध्यः ॥ (१) ॥॥ | प्रोक्तः सतीनो वर्तुलो मतः । हरेणुरङ्कटो ज्ञेयः' इति व्याडिः एकम् “धान्यखले पशुबन्धनस्तम्भस्य ॥ | ॥*॥ चत्वारि 'रेणुकस्य ।
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy