SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ अमरकोषः । [तृतीयं काण्डम् - - 'क्रप' इत्यत्र मतान्तरे 'कृप' इति पाठः । अत एव 'कृपेः | ॥*॥ अहमस्यास्ति । 'अहम् शुभम्' इति मान्तम् (विभक्तिष्यङ् कृपायाम्' इति बोपदेवः । ततो बाहुलकात् क्युन् । (२) प्रतिरूपकम् ) अव्ययम् । 'अहंशुभमोर्युस्' (५।२।१४०)। ॥*॥ क्षुणत्ति । 'क्षुदिर संपेषणे' (रु. उ० अ०) । 'स्फायि- (२)॥*॥ द्वे 'साहंकारस्य ॥ तश्चि-' (उ० २।१३) इति रक् । 'क्षुद्रो दरिद्रे कृपणे निकृष्टे शुभंयुस्तु शुभान्वितः। ऽल्पनृशंसयोः । क्षुद्रा व्याघ्रीनटीव्यङ्गाबृहतीसरघासु च । श्विति ॥ शुभमस्ति । युस (५।२।१४०)॥ (१) ॥४॥ चाङ्गेरिकायां हिंस्रायां मक्षिकामात्र वेश्ययोः' इति हेमचन्द्रः॥ शुभेनान्वितः। कर्तृकरणे-' (२।१।३१) इति समासः ॥ (२) (३) ॥*॥ किं पचति । 'ताच्छील्य-' (३।२।१२९) इति ॥॥ द्वे 'शोभनयुक्तस्य॥ चानश् शानच् (१।१२४) चा । आनत्यमागमशासनम् दिव्योपपादुका देवाः . इति न नुम् । 'किं क्षेपे' (२।१।६४) इति समासः ॥ (४) दीति ॥ दिवि भवाः। 'धुप्रागपा-' (४।२।१०१) इति ॥* मितं पचति । 'मितनखे च' (३।२।३४) इति खच् ॥ यत् । उपपद्यन्ते। ‘पद गती' (दि. आ० अ०)। 'लषपत(५)॥१॥ यद्वा,-'किंपचः' 'अनमितंपचः' इति छेदः । पद- (३।२।१५५) इत्युकञ् । ते च ते च ॥ (१) ॥१॥ पचाद्यच् (३।१।१३४) ॥ (४)॥*॥ न मितंपचोऽमितंपचः। नारकव्यावृत्तये दिव्यपदम् । मातापित्रादिदृष्टकारणनिरपेक्षा तद्भिन्नोऽनमितंपचः ॥ (५)॥*॥ पञ्च 'कृपणस्य' ॥ अदृष्टसहकृतेभ्योऽणुभ्यो जाता ये देवाः, ते दिव्योपपादुका निःस्वस्तु दुर्विधो दीनो दरिद्रो दुर्गतोऽपि सः। । उच्यन्ते ॥*॥ एकम् 'देवानाम्॥ नीति ॥ निर्गतं खमस्य । खानिष्क्रान्तो वा ॥ (१)॥*॥ नृगवाद्या जरायुजाः॥५०॥ दःस्था विधा प्रकारः समृद्धिर्वाऽस्य । 'दुर्विधो वाच्यलिङ्गः विति॥ ना च गौश्चाद्यौ येषाम् । आद्यशब्देन खरावास्यादुर्गतेऽपि खलेऽपि च' (इति मेदिनी) ॥ (२) ॥*॥ दिना) ॥ (२) ॥*॥ दीनां ग्रहणम् ॥ ॥ जरायोर्गर्भाशयाज्जाताः । 'पञ्चम्याम्दीयते स्म । 'दीङ् क्षये' (दि. आ० अ०)। 'गत्यर्था-' (३।- (३।२।१८) इति जनेर्डः ॥ (१) ॥*॥ एकम् 'नृगवादी४१७२) इति क्तः । 'खादय ओदितः' (दि. ग. सू.)। नाम 'ओदितश्च' (८।२।४५) इति नत्वम् । ('दीना स्त्री मूषिक खेदजाः कृमिदंशाद्याः स्त्रियाम् । वाच्यवदुर्गते भीते' इति मेदिनी) ॥ (३) ॥॥ स्वेदेति ॥ खेदजनकत्वादूष्मा खेदः, खेदाज्जाताः। डः दरिद्राति । 'दरिद्रा दुर्गतौ' (अ० प० से.)। पचाद्यच् (३। (३।२।९८)॥ (१)॥*॥ कृमिश्च दंशश्चाद्यौ येषाम् । आद्य१।१३४)॥ (४)॥*॥ दुर्गच्छति स्म । 'गत्यर्था- (३।४। शब्देन मशकमत्कुणादिग्रहणम् ॥*॥ एकम् 'कृमिदंशादी७२) इति क्तः ॥ (५) ॥१॥ पञ्च 'निर्द्रव्यस्य॥ नाम्॥ वनीयको याचनको मार्गणो याचकार्थिनौ ॥४९॥ - पक्षिसादयोऽण्डजाः। वेति ॥ वननम् । 'वनु याचने' (त. आ० से.)। 'सर्व पेति ॥ पक्षी च सर्पश्चादी येषाम् । आदिशब्देन धातुभ्य इन्' (उ० ४।११८)। वनिर्याच्या । वनिमिच्छति । नक्रमत्स्यपिपीलिकादिग्रहः ॥॥ अण्डे जाताः । 'सप्तम्या 'सुप आत्मनः क्यच्' (३।११८)। ण्वुल् (३।१।१३३) ॥४॥ जनेः-' (३।२।९७) इति डः ॥ (१) ॥॥ एकम् 'पक्षि. 'वनीपकः' इति पाठे-वनी पाति । कः (३।२।३) ततः सादीनाम्॥ संज्ञायां कन् (५।३।७५) । कुन् (उ० २।३२) वा । यत्तु इति प्राणिवर्गः॥ मुकुटेन-'वनति-' इति विगृह्य-'वनिर्याच्या'-इत्युतम् । तच्चिन्त्यम् । 'याचकः' इत्यापत्तेः॥ (१)॥*याचति। उद्भिदस्तरुगुल्माद्याः 'टुयाच याच्याम्' (भ्वा० उ० से.)। ल्युः (३।१- उद्भीति ॥ तरुश्च गुल्मश्चाद्यौ येषाम् । आद्यशब्देन १३४)। स्वार्थे कन् (ज्ञापि० ५।४।५)॥ (२)॥*॥ मार्गति। तृणौषधिलतादिग्रहः ॥॥ भुवमुद्भिन्दन्ति । 'भिदिर विदारणे 'मार्ग अन्वेषणे' (चु० उ० से.)। 'बहुलमन्यत्रापि' (उ० (रु. उ० अ०)। 'सत्सू-' (३।१।६१) इति विप् । उद्भिदः २।७८) इति युच् ॥ (३) ॥*॥ याचति । वुल् (३१- ॥ (१) ॥*॥ उच्यन्ते (इति शेषः)॥*॥ एकम् 'तरुन १११२२॥ ॥*) अथोऽस्यास्ति ) 'अथोच्चासंनिहिते' गुल्मादीनाम् ॥ (वा० ५।२।१३५) इतीनिः। अर्थयते । 'अर्थ याचने' (चु० उद्भित्पर्यायानाहआ० से.)। ग्रह्यादिणिनिः (३।१।१३४) वा ॥ (५)॥॥ उद्भिदुद्भिजमुद्भिदम् ॥५१॥ पञ्च 'याचकस्य॥ उद्भीति ॥ उद्भिदुक्तः ॥ (१) ॥॥ उद्भेदनमुद्भित् । अहंकारवानहंयुः | 'संपदादिभ्यः क्विप्' (वा० ३।३।१०८)। उद्भिदो जातम् । अहेति ॥ अहंकारोऽस्यास्ति । मतुप् (५।२।९४)॥ (१) 'पञ्चम्याम्-' (३।२।९८) इति डः ॥ (२) ॥ ॥ उद्भिनत्ति ।
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy