SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ विशेष्यनिन्नवर्गः १] व्याख्यासुधाख्यव्याख्यासमेतः । पृषादित्वात् (उ० ११०६) कलच् । 'चपलश्चोरके चले । से.)। 'कर्मण्यण' (३।२।१)।-अजन्तः-इति मुकुटोक्तं न क्षणिक चिकुरे शीघ्र पारदे प्रस्तरान्तरे । मीनेऽपि चपला | सम्यक्। अजपवादस्याणो जागरूकत्वात् ॥(१)॥*॥ हननशीलः। तु स्यापिप्पल्या विद्युति श्रियाम् । पुंश्चल्याम्' इति हैमः ॥ | 'लषपत-' (३।२।१५४) इत्युकञ् ॥ (२) ॥॥ कृन्तति । (१) ॥॥ 'चि' इति अव्यक्तं कुरति । 'कुर शब्दे' (तु. 'कृती छेदने (तु. प० से.)। 'कृतेश्छः क्रू च' (उ० २। प० से.)। 'इगुपध- (३।१।१३४) इति कः। 'चिकुरो- २१) इति रक्प्रत्ययो धातोः क्रू आदेशश्च । यत्तु मुकुटेनऽहो गृहबभ्रौ केशे चञ्चलशैलयोः। पक्षिवृक्षभिदोश्चापि' इति | कृणाति-इति विगृह्य-कृतेः 'दूरादयश्च' इति रक् क्रू आदेहैमः ॥ (२) ॥॥ द्वे 'दोषमनिश्चित्य वधादिक- शश्च, कुलो वा दूरादित्वाद्रक् दीर्घः-इत्युक्तं, तदुपयुक्तसूत्रामाचरतः॥ स्मरणमूलकम् परस्परविरुद्धं च । 'दूरादयश्च' इति सूत्रं च दोषैकदृक् पुरोभागी नास्ति । 'क्रूरस्तु कठिने घोरे नृशंसेऽप्यभिधेयवत्' इति दविति ॥ दोषे एकस्मिन् दृक् ज्ञानं यस्य ॥ (१) ॥॥ विश्वः (मेदिनी) ॥ (३)॥*॥ पापमस्यास्ति । अर्शआद्यच् परः पूर्व भजते । 'भज सेवायाम्' । 'संपृचा-' (३।२।१४२) । ५।२।१२७)॥ (४) ॥॥ चत्वारि 'परद्रोहकारिणः ॥ इति धिनुण् ॥ (२) ॥१॥ द्वे 'दोषैकग्राहकस्य ॥ . स्तु वञ्चकः॥४७॥ निकृतस्त्वनृजुः शठः॥४६॥ ध्विति ॥ धुर्वति । 'धुर्वी हिंसायाम्' (भ्वा०प० से.)। नीति ॥ निकृन्तति । 'कृती छेदने' (तु०प० से.) 'हसिमृग्रिण-' (उ० ३१८६) इति तन् । राल्लोपः (६।४।२१)। 'इगुपध-' (३।१।१३५) इति कः । 'निकृतं विप्रलब्धे 'धूर्त तु खण्डलवणे धूर्तो धत्तूरमायिनोः' इति हेमचन्द्रः ॥ स्याच्छठे विप्रकृते त्रिषु' (इति मेदिनी) ॥ (१) ॥॥ ऋजु- (१) ॥॥ वश्चयति । 'वञ्च गतौ' (भ्वा०प० से.) । विरुद्धः । 'नञ्' (२।२।६) इति तत्पुरुषः। 'नलोपो नञः' (६।- ण्यन्तः । ण्वुल् (३।१।१३३)। 'वश्वकस्तु खले धूर्ते गृह३।७३) । (२) ॥*॥ शठति । 'शठ कैतवे च' (भ्वा० प० बभौ च जम्बुके' इति विश्व मेदिन्यौ ॥ (१) ॥॥ द्वे पर, से.)। पचाद्यच् (३।१।१३४)। 'शठो मध्यस्थपुरुषे धूर्ते प्रतारकखभावस्या धत्तूरकेऽपि च' इति हेमचन्द्रः ॥ (३) ॥॥ त्रीणि 'वक्रा | अशे मूढयथाजातमूर्खवैधेयबालिशाः। शयस्य॥ अज्ञ इति ॥ न जानाति । 'इगुपध- (३।१।१३५) इति कर्णेजपः सूचकः स्यात् कः । 'अज्ञस्तु जडमूर्खयोः' इति विश्वः॥ (१) ॥॥ मुह्यति केति ॥ कर्णे जपति । 'जप व्यक्तायां वाचि' (भ्वा०प० स्म । 'मुह वैचित्ये' (दि. ५० अ०)। गत्यर्था-' (३।४।से.)। 'स्तम्बकर्णयोः-' (३।२।१३) इत्यच् । 'हलदन्तात्-' ७२) इति क्तः। 'मूढस्तन्त्रितबालयोः' इति विश्वः ॥ (२) (६।३।९) इत्यलक् ॥ (१) ॥*॥ सूचयति । 'सूच पैशुन्ये' ॥॥ जातं जन्मकालविशेषमनतिक्रम्य वर्तते । पदार्थानति(चु० उ० से.) दन्त्यादिरदन्तः । ण्वुल (३।१११३३)। 'सूचकः वृत्तावव्ययीभावः (२।१।६) तदस्यास्ति । अर्शआद्यच् (५।२।शुनि दुर्जने । कथके सीवनद्रव्ये मार्जारे वायसेऽपि च' इति १२७) ॥ (३) ॥* मुह्यति । 'मुहेः खो मूर्च' (उ० ५. हैमः। (२) ॥॥ द्वे 'कर्णेजपस्य॥ २२) । (४)॥* विधेयं विधानम् । तस्यायमधिकारी । पिशुनो दुनः खलः। अविद्यावद्विषयत्वाच्छास्त्राणाम् । 'तस्येदम्' (४।३।१२०) पीति ॥ ॥ पिंशति । 'पिश अवयवे' (तु०प० से.)। इत्यण ॥ (५)॥*॥ बलिशस्य मत्स्यवेधनस्यायम् । मूर्खत्वा'क्षुधिपिशिमिथिभ्यः कित्' (उ० ३१५५) इत्युनन् ।- दपूज्यत्वात् । 'बालिशस्तु शिशौ मूर्खे' (इति मेदिनी)॥ बाहुलकादुनन्-इति मुकुटोक्तिस्त्वेतत्सूत्रास्मरणमूलिका । (६)॥॥ षट् 'मुर्खस्य॥ 'पिशनं कुङ्कमेऽपि च । कपिवक्रे च काके ना सूचकक्रूरयोस्त्रिषु। कदर्ये कृपणक्षुद्रकिंपचानमितंपचाः॥४८॥ पृक्कायां पिशुना स्त्री स्यात्' इति विश्व-मेदिन्यौ ॥ (१)॥*॥ दुष्टो जनः । 'कुगति-' (२।२।१८) इति समासः ॥ (२) केति ॥ कुत्सितोऽयः खामी। 'कुगति-' (२।२।१८) ॥*॥ खलति । 'खल संचये' (भ्वा०प० से.)। अच् (३। इति समासः । 'कोः कत्तत्पुरुषेऽचि' (६।३।१०१) ॥ (१) ११३४)। खं छिद्रं लाति वा । 'खलः कल्के भुवि स्थाने ॥॥ कृपां करोति । 'तत्करोति-' (वा० ३।१।२६) इति करे कर्णेजपेऽधमे' इति हैम-मेदिन्यौ ॥ (३) ॥*॥ त्रीणि णिच् । कृप्यते । 'कृत्यल्युटः- (३।३।११३) इति कर्मणि ल्युट । अजादेशस्य स्थानिवत्त्वान्न गुणः (३८६)। यद्वा,'परस्परभेदकस्य ॥ खामी तु सूचकपर्याय एवैतानाह ॥ कृप्यते कृपाविषयीक्रियते। 'कृपू सामर्थे' (भ्वा० आ० से.)। नृशंसो घातुकः क्रूरः पापः - बाहुलकात्क्युन् । ल्युटि (३।३।११३) वा संज्ञापूर्वकत्वाद्गुणाव्रीति ॥ नृन् शंसति । 'शंसु हिंसायाम्' (भ्वा० ५० | भावः । बाहुलकालत्वाभावः । यद्वा,-'क्रप कृपायां गतौ च' १-कात्यस्तु-दोषैकग्राहिहृदयः पुरोभागीति कथ्यते' इत्याह । (भ्वा० आ० से.) इत्यस्य बाहुलकात्संप्रसारणम् । यद्वा, * मुह्यति जनः खलः २२) मा अन् (३- कृपां करोतियल्युट:-' (३३१३०८६)। यद्वा,
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy