SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ परिवर्गः १० ] व्याख्यासुधाख्यव्याख्यासमेतः । ९५ सिभ्यामिण' (उ० ४।१३०) इति सूत्रात् 'इण्' इत्यनुवृत्तेः । न्यधः-इति विगृह्णन् चवर्गादित्वं मन्यते । 'चक्र: कोके बीचिनित्यं स्त्री' इति खामी । 'वीचिः खल्पतरङ्गे स्यादव- पुमान् , क्लीबं व्रजे सैन्यरथाङ्गयोः । राष्ट्रे दम्भान्तरे कुम्भकाप्रशे सुखे द्वयोः' ॥ (४) ॥॥ चत्वारि 'तरङ्गस्य॥ रोपकरणास्त्रयोः । जलावर्तेऽपि' इति चादौ मेदिनी ॥ (१) ॥॥ पुटं संश्लिष्टं भिन्दन्ति । 'भिदिर विदारणे' (रु. उ. अथोर्मिषु ॥५॥ अ०)। 'कर्मण्यण' ( ३।२।१)। 'पुटमेदस्तु नपरातोद्ययोहत्सल्लोलकल्लोलो स्तटिनी मुखे' इति हैमः ॥ (२) ॥॥ द्वे 'चक्राकारेण अथेति ॥ उत् लोडयति। 'लोड़ उन्मादे' (भ्वा०प० जलानामधोयानस्य॥ १०) णिच् (३।१।२६)। पचाद्यच् (३।१।१३४) डलयो भ्रमाश्च जलनिर्गमाः। कत्वम् । यत्तु-लोलयतीति लोलः । पचाद्यच् (३।१।१३४) उद्गतश्चासौ लोलश्चेति उल्लोलः, इति खामी-इति भ्रमा इति ॥ भ्रमन्ति जलान्यत्र । 'हलश्च' (३।३।१२१) मुकुटः। तन्न । ऊर्ध्व लोलयति इति खामिना विगृहीतत्वात् ।। इति घञ् । 'भ्रमोऽम्बुनिर्गमे भ्रान्तौ कुन्दभ्रमणयोरपि' ॥ खकृतनिर्वचनाविशेषाच्च ॥ (१) ॥॥ कं जलम् । तस्य (१) ॥॥ निर्गमनानि। 'गम्ल गतौ' (भ्वा०प० अ०)। खेल उन्मादः । 'वा पदान्तस्य' (८।४।५९) इत्यनुस्वारस्य । 'ग्रहवृदृनिश्चिगमश्च' ( ३.३१५८) इत्यप्। करणे वा। 'खनो सकारः । कालन्तेऽनेन नद्यः । 'कल्ल अव्यक्ते शब्दे' (भ्वा० घच' ( ३।३।१२५)। इति घः। जलानां निर्गमाः ॥ (२) मा० से.) । बाहुलकादोलच-इति वा ॥ (२) ॥॥ द्वे ॥*॥ द्वे 'जलनिःसरणजालकस्य'॥ नद्यादौ अधःस्थजल'महातरङ्गस्य॥ स्योर्ध्वनिःसरणस्येत्यन्ये । खामी तु-चत्वार्येकार्थानि-इत्याह ॥ स्यादावर्तोऽम्भसा भ्रमः। कूलं रोधश्च तीरं च प्रतीरं च तट त्रिषु ॥७॥ स्यादिति ॥ आवर्तनम् । 'वृतु वर्तने' (भ्वा०प० से.)। कूलमिति ॥ कूलयति । 'कूल आवरणे' (भ्वा०प० से.)। भावे घञ् ( ३।३।१८)। 'आवर्तश्चिन्तने वारिभ्रमे चावर्तने पचाद्यच् ( ३।३।१३४)। 'कृलं तटे सैन्यपृष्ठे तडागस्तूभपुमान् ॥ (१) ॥॥ जलानां भ्रमणस्य' एकम् ॥ योरपि' इति हैमः ॥ (१) ॥॥ रुणद्धि । 'रुधिर् आ. वरणे' (रु० उ० से.)। असुन् ( उ० ४।१८९) ॥४॥ पृषन्ति विन्दुपृषताः पुमांसो विषुषः स्त्रियः॥६॥ स्त्रियः ॥ ६॥ अदन्तोऽपि । 'रोधः प्रोक्तश्च रोधसि' इति संसारापृषन्तीति ॥ पर्षति । 'पृषु सेचने' (भ्वा०प० से०)। वर्तात् । तत्राच् (३।१।१३४) ॥ (२)॥*॥ तीरयति । 'पृषद्वहन्महत्-' (उ० २१८४) इति साधु । बहुवचनमत- 'पार तीर कर्मसमाप्तौ' (चु० उ० से.)। पचाद्यच् (३।अम्। 'पृषन्मृगे पुमान् , बिन्दी न द्वयोः, पृषतोऽपि ना। ११३४)। यत्तु मुकुटः-तीर्यते तरणकर्म समाप्यतेऽनेअनयोश्च त्रिषु श्वेतबिन्दुयुक्तेऽप्युभाविमौ' ॥ (१) ॥*॥ वि- | नात्र वा। चुरादिण्यन्तात् 'एरच् (३।३।५६)-इत्याह । . दति । 'बिदि अवयवे' (भ्वा० ५० से.)। बाहुलकादुः । तन्न । 'अजब्भ्यां स्त्रीखलनाः' (वा० ३।३।१२६) इति बिन्दुर्दन्तक्षतान्तरे । भ्रुवोर्मध्ये रूपकाव्यकृतौ च पृषते । ल्युटप्रसङ्गात् । 'पुंसि संज्ञायाम्-' (३।३।११८) इति घपुमान् । वेदितर्यन्यलिङ्गः स्यात्' ॥ (२) ॥ ॥ पर्षन्ति । 'पृषि- प्रसङ्गाच । 'तीरो वङ्गे तीरं पुनस्तटे' इति हैमः ॥ (३) रविभ्यां कित्' (उ० ३।१११) इत्यतच् । 'पृषतस्तु मृगे +एवं पारम्+ प्रतीरमित्युपसर्गान्तरनिवृत्त्यर्थम् ॥ (४) बिन्दौ खरोहिते । श्वेतबिन्दुयुतेऽपि स्यात्' इति हैमः ॥ (३) ॥॥ तटति । 'तट उच्छाये' (भ्वा०प० से.)। पचाद्यच् 19. 'पुषु प्लुपु दाहे' (भ्वा०प० से.)। संपदादित्वात् (३।१।१३४) स्त्रियां तटी। 'जातेः-' (४।१।६३) इति (वा० ३।३।१०८) भावे क्विप् । विगता रुद्धा वा घुट दाहो- ङीष् ॥ (५)॥४॥ पञ्च 'तीरस्य'॥ उस्मात् ॥ (४) ॥*॥ चत्वारि 'जलकणस्य॥ पारावारे परार्वाची तीरे वाणि पुटमेदाः स्युः पारेति ॥ परं तीरं पारम् । 'पारं प्रान्ते परतटे' इति | वक्राणीति ॥ वञ्चन्ति । 'वञ्च गती' (भ्वा० ५० से.)। हैमः ॥ (१) ॥*॥ अर्वाक् तीरम्-अवारम् । अव अर्यते। "स्कायितच्चि-' (उ० २।१३) इति रक् । 'न्यवादीनां च' | 'ऋ गती' (भ्वा०प० अ०)। कर्मणि घन (३।३।११९)। (७३।५३) इति कुत्वम् । 'वक्रं पुटभेदे वक्र: कुटिले कर-न वार् अस्त्यत्र-इति वा। अर्शआद्यच् (५।२।१२७) ॥ मौमयोः' इति हैमः । 'वक्रः शनैश्चरे पुंसि, पुटभेदे नपुं- (१) ॥*॥ 'परतीरावरतीरयोः' एकैकम् ॥ सकम् । त्रिषु क्रूरे च कुटिले' । खामी तु-चक्राकारेण या-|-- १-जलनिःसरणजालके यथा माघे-'भ्रमागतैरम्बुभिरम्बुराशि' 1-पृषन्तिबिन्दुपृषताः' इति त्रिभिर्द्वन्द्व इत्यन्ये । तथा च इति-इति मुकुटः॥ २–दीर्पकारादि 'समुद्रतीरजितसर्वलोका पयः पृषन्तिभिः स्पृष्टा वान्ति वाताः शनैः शनैः' इति जाम्बवती- सेनापगां व्याप्तवती बलेन' इति द्विसंधानशेषात् ॥ ३-इदं विजयवाक्यम्-इति मुकुट-पीयूष-बुधमनोहराः॥ वक्ष्यमाणोपयोगि।
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy