SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ अमरकोषः। काण्डम् coooooooooooooom . पात्रं तदन्तरम्। ॥॥ कर्दति। 'कर्द कुत्सिते शब्दे' (भ्वा०प० से.)। 'कलि• पात्रमिति ॥ तयोः पारावारयोरन्तरं मध्यम् । पिबन्त्यत्र | कोरमः' (उ० ४।८४) ॥ (५) ॥॥ पञ्च 'कर्दमस्य॥ पान्त्यस्माद्वा। पिबतेः पातेर्वा ष्ट्रन् (उ० ४.१५९)। 'पात्रं जलोच्छासाः परीवाहाः तु कूलयोर्मध्ये पणे नृपतिमन्त्रिणि । योग्यभाजनयोर्यज्ञभाण्डे । जलोच्छ्वासा इति ॥ जलान्युच्छ्सन्ति परिवहन्त्येभिः। नाट्यानुकर्तरि' इति हैमः ॥ (१) ॥॥ एकम् "तटमध्य | 'श्वस प्राणने' (अ०प० से.)। 'वह प्रापणे' (भ्वा० उ० वर्तिप्रवाहस्य'॥ अ०)। 'हलच' (३।३।१२१)। इति घञ् । 'उपसर्गस्य द्वीपोऽस्त्रियामन्तरीपं यदन्तर्वारिणस्तटम् ॥ ८॥ त्रि- (६।३।१२२) इति वा दीर्घः । यद्वा,-जलानामुच्च. द्वीप इति ॥ द्विर्गता अन्तर्गता वा आपोऽत्र । 'ऋक्पूर-' सनम् । परिवहनं । भावे घञ् (३।३।१८)॥ (१) ॥॥ (५।४।७४) इत्यः समासान्तः 'ब्यन्तरुपसर्गेभ्योऽप ईत्' | 'परीवाहो जलोच्छ्रासे महीभृद्योग्यवस्तुनि' ॥ (२)॥*॥ (६।३।९७) काकाक्षिवत् 'अस्त्रियाम्' इत्युभाभ्यां संबध्यते ॥ २ 'प्रवद्धजलस्य निर्गममार्गस्य । समधिकजलस्य सर्वतो (१)॥॥ (२)॥*॥ द्वे 'जलमध्यस्थस्थानस्य'॥ वहनस्य वा ॥ तोयोत्थितं तत्पुलिनम् : कूपकास्तु विदारकाः। तोय इति ॥ पुलति । 'पुल महत्त्वे' (भ्वा०प० से.)। कूपका इति ॥ कुत्सिताः कूपाः । 'कुत्सिते' (५।३।। 'तलिपुलिभ्यां च' (उ० २।५३) इतीनन् । त्रिकाण्डशेषे ७४) इति कः । कूपस्य प्रतिकृतिः इति वा । 'इवे प्रतिकृती' तु "पुलिनं द्वीपमुच्यते' इत्यभिहितम् ॥ (१) ॥॥ एकं (५।३।९६) इति कन् । 'कृपको गुणवृक्षे स्यात्तैलपात्रे कुकु'जलादचिरनिर्गततटस्य' ॥ न्दरे । उदपाने चितायां च (कृपिकाम्भोगतोपले) ॥ सैकतं सिकतामयम्। (१) ॥*॥ विदार्यन्ते । 'दृ विदारणे' (त्या०प० से.) सैकतमिति ॥ सिकताः सन्त्यस्मिन् । 'सिकताशर्कराभ्यां णिच् (३।१।२६) बाहुलकात्कर्मणि ण्वुल् । यद्वा,-विदार्यन्ते । च' (५।२।१०४) इति मत्वर्थेऽण् ॥ (१) ॥*॥ सिकतानां | कर्मणि घञ् (३।३।१९)। कुत्सिता विदाराः। कुत्सायां कः विकारः । 'मयदे॒तयोः- (४।३।१४३) इति मयट् ॥ (२) (५।३।७४) । (२) ॥ ॥ द्वे 'शुष्कनद्यादौ कृतगर्तस्य' ॥ ॥*॥ द्वे 'वालुकामयतटस्य ॥ नाव्यं त्रिलिङ्गं नौतायें निषद्वरस्तु जम्बालः पङ्कोऽस्त्री शादकर्दमौ ॥९॥ नाव्यमिति ॥ नावा तार्यम् । 'नौवयोधर्म-' (४४. निषेति ॥ निषीदन्त्यत्र । 'षद्ल विशरणगत्यवसादनेषु' ९१) इति यत् । वान्तो यि-'(६।१८९) इत्यवादेशः ॥ (भ्वा०, तु०प० अ०)। नौ सदेः' (उ० २।१२२) इति (१)॥*॥ एकं 'नौतरणयोग्यजलस्य॥ वरच् । 'सदिरप्रतेः' (८।३।३६) इति षत्वम् । यद्वा,-निष स्त्रियां नौस्तरणिस्तरिः॥१०॥ दूनम् । संपदादि क्विप (वा० ३।३।१०८)। निषद आसनस्य वर आवारकः । 'वृञ् आवरणे' (चु० उ० से.) आधृषीयः। स्त्रियामिति ॥ नुद्यते। 'णुद प्रेरणे' (तु० उ० अ०) पचाद्यच् (३।१।१३४ )। "निषद्वरः स्मरे पङ्के निशायां तु 'ग्लानुदिभ्यां डौः' (उ० २१६४)। यद्वा,-नयति । 'णी निषद्धरी' इति विश्वः ॥ (१) ॥॥ जमति । 'जमु अदने प्रापणे' (भ्वा० उ० अ०)। 'अन्येभ्योऽपि-' (वा० ३।२।(भ्वा० प० से.)। बाहुलकाद्वालन् । यद्वा,-'जम्ब अदने' १०१) इति डः। नम् अवति । क्विप् (३।२।७६) 'ज्वर() इति धातुः। भावे घञ् (३।३।१८)। जम्बम् आलाति। त्वर-(६।४।२०) इत्यूठौ। वृद्धिः (६।१।८९)॥ (१)॥॥ 'ला दाने (अ०प०अ०)। 'आतोऽनुप-' (३।२।३) इति कः। तरन्त्यनया। 'तृ प्लवनतरणयोः' (भ्वा०प० से०)। 'अर्ति'जम्बालः शैवले पैङ्के' ॥ (२) ॥*॥ पच्यते । 'पचि विस्तारे' सृधृधम्यश्यवितृभ्योऽनिः' ( उ० २।१०२)। 'तरणिस्तरणे(चु. ५० से.)। कर्मणि घञ् ( ३।३।१९)। 'हलश्च' (३१३- कऽशौ कुमार्योषधिनौकयोः । यष्टावब्धौ' इति हैमः ॥ (२) १२१) इति करणे वा। 'पकोऽस्त्री कर्दमे पापे' इति मेदिनी ॥॥॥ 'अश इः' (उ० ४।१३९)। 'कृदिकारात्-' (ग० ४।(३) ॥*॥ शीयन्तेऽस्मिन्ननेन वा । 'षद शातने' (भ्वा०, १।४५) इति ङीष् वा। तरणी। तरी । 'तरिर्दशायां वेडातु०प०अ०)। घञ् (३।३।१२१)। यद्वा,-शीयते नश्यति। यां वस्त्रादीनां च पेटके' इति हैमः ॥ (३) ॥॥ त्रीणि 'ज्वलितिकसन्तेभ्यो णः' (३।१।१४०)। यद्वा,-श्यति । 'शो | 'नौकायाः॥ तनूकरणे' (दि. ५० अ०) । 'शाशपिभ्यां ददनौ' (उ० ४।९७) इति दः । 'शादः कर्दमशष्पयोः' इति हैमः ॥ (४) । १–'उपार्जितानामर्थानां त्याग एव हि रक्षणम् । तडागो दकसंस्थानां परीवाह इवाम्भसाम्' इति दीर्घलक्ष्यम्-इति स्वामि१-एतदग्रे 'जगलो मदनद्रुमे । मेदके पिष्टमधे च पुंसि | मुकुट-बुधमनोहराः । पक्षे दीर्घाभावे 'परिवाहो जगतः करोति किम् धूर्तेऽभिधेयवत्' इति लिखितमासीत् ॥ तत्तु जगलशब्दार्थबोधकतया | इति माधः-इति मुकुट-बुधमनोहरे ॥ २–'च्युतायाम्' इति न प्रकृतोपयुक्तम् ॥ विश्व-मेदिन्यौ ।।
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy