SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ वारिवर्गः १० ] व्याख्यासुधाख्यव्याख्यासमेतः। उडुपं तु प्लवः कोलः सांयात्रिकः पोतवणिक उड़पमिति ॥ उडुनो जलात् पाति । 'पा रक्षणे' (अ. सांयेति ॥ समुदितानां गमनं द्वीपान्तरंगमनं वा संयात्रा। प० अ०) 'सुपि स्थः' (३।२।४) इत्यत्र 'सुपि' इति योग- सा प्रयोजनमस्य । तदस्य 'प्रयोजनम्' (५।१।१०९) इति ठञ्॥ विभागात् कः । उडूनीव पाति, इति वा । 'उडुपश्चन्द्रभेलयोः (१) ॥ॐ॥ पोतेनोपलक्षितो वणिक् ॥ (२) ॥*॥ द्वे 'वहित्रइति धरणिः ॥ (१) ॥ प्लवते। 'मुङ् गतौ' (भ्वा० आ० | गामिनो वणिजः॥ अ.)। पचाद्यच् (३।१११३४)। 'प्लवः प्लक्षे प्लुतो कपी । कर्णधारस्तु नाविकः। शब्दे कारण्डवे म्लेच्छजाती भेलकमेकयोः । कमनिम्नमही. - कर्णेति ॥ 'कर्णः श्रोत्रमरित्रं च' इति दुर्गः । तं धरति । .. भागे कुलके जलवायसे । जलान्तरे प्लवं गन्धतृणे मुस्तक- | | 'धृज धारणे' (भ्वा० उ० अ०) । 'कर्मण्यण' (३।२।१)। (१) भिद्यपि' इति हैमः ॥ (२) ॥॥ कोलति। 'कुल संस्त्याने' | | ॥॥ नावा तरति । 'नौव्यचष्ठन्' (४।४।७) ॥ (२) ॥*॥ द्वे (भ्वा०प० से०) 'ज्वलिति-' (३।१।१४०) इति णः । 'पोतृ | 'नाविकस्य ॥ नौपृष्ठदण्डधारकस्य इत्यन्ये ॥ प्लवकयोः कोलः कोलं तु बदरीफलम्' इति शाश्वतः । 'कोलो मेलक उत्सझेऽङ्कपाल्यां चित्रके किरौ । कोलं तु बदरे कोला नियामकाः पोतवाहाः पिप्पल्या चव्यभेषजे' इति हैमः॥ (३) ॥॥ त्रीणि 'तृणा नियेति ॥ नियच्छन्ति पोतम् । 'यम नियमने' (भ्वा० दिनिर्मिततरणसाधनस्य'। प० अ०) ण्वुल (३।१११३३)। 'नियामकः पोतवाहे कर्म__स्रोतोऽम्बुसरणं स्वतः।। (ण)धारे नियन्तरि' ॥ (१)॥*॥ पोतं वहन्ति । 'कर्मण्यण' स्रोत इति ॥ सवति । स गतौ' (भ्वा०प० अ०)। (३।२।१) ॥ (२) ॥ ॥ द्वे 'वहित्रवाहकस्य ॥ 'रिभ्यां तुट् च' (उ० ४।२०२) इत्यसुन् तुडागमः । कूपको गुणवृक्षकः॥१२॥ स्रोतो दन्त्यादिः। 'स्रोतः सद्यःसकलसलिलम्' इति दन्त्यादिषू कृपेति ॥ कूपे कायति । 'कै शब्दे' (भ्वा०प० अ०)। मविवेकात् । 'स्रोतोऽम्बुवेग इन्द्रिये' ॥ (१) ॥*॥ एकम् । 'सुपि- (३।२।४) इति कः ॥ (१)॥॥ गुणानां रजनां 'अकृत्रिमजलवहनस्य' ॥ वृक्षः । 'संज्ञायां कन्' (५।३।७५) ॥ (२)॥॥ द्वे 'नौ मध्यस्थरजुबन्धनकाष्ठस्य' । नौबन्धनकीलकस्येत्यन्ये॥ भातरस्तरपण्यं स्यात् नौकादण्डः क्षिपणी स्यात् आतर इति ॥ आतरन्त्यनेन । 'पुंसि संज्ञायाम् (३।३।११८) इति घः । अत्तु-ऋदोरप्' (३।३।५७)-इति नौकेति ॥ नौकाया दण्डः ॥ (१) ॥*॥ क्षिप्यतेऽनया । मुकुटः । तन्न । परत्वाल्युटः प्रसङ्गात् । 'आतरस्तरपण्यं 'क्षिपेः किच्च' (उ० २।१०७) इत्यनिः ॥*॥ बाहुलकोद्गुणे स्वादनुत्तरम्' इति बोपालितः॥ (१)॥॥ तरणम्। 'ऋदो क्षेपणिरपि । 'क्षेपणं प्रेरणे, नौकादण्डजालभिदोः स्त्रियाम् ॥ व (३३।५७)। नरस्य पण्यम् ॥ (२)॥॥ द्वे 'नद्यादि- (२) *द्व 'नाकापाश्वद्वयबद्धचालनकाष्ठस्य ॥ तरणे देयमूल्यस्य॥ अरित्रं केनिपातकः। अरित्रमिति ॥ ऋच्छत्यनेन । 'ऋ गतौ' (भ्वा०प० द्रोणी काष्ठाम्बुवाहिनी ॥११॥ | अ०) । 'अर्तिलूधू-' ( ३।२।१८४ ) इतीत्रः ॥ (१)॥*॥ के डोणीति ॥ द्रवति । 'दु गतौ' (भ्वा० ५० अ०)। जले निपातोरस्य । हलदन्तात- (३९) जले निपातोऽस्य । 'हलदन्तात्- (६।३।९) इत्यलुक् । 'बहिश्रि-' (उ० ४।५१) इति निः। 'कृदिकारात्-' (ग० ४।१। 'शेषात्-' (५।४।१५४) इति कप् । 'संज्ञायां कन्' (५।३।७५) ४५) इति ङीष् । “द्रोणिः काष्ठाम्बुसेचनी, द्रुणिश्च' इति | वा ॥ (२)॥*॥ द्वे 'नौपृष्ठस्थचालनकाष्ठस्य ॥ अपरन्नाकरात् द्रुणिरपि । 'द्रुण हिंसागत्योः ' (तु. प० से.)। 'गुपधात् कित्' (उ० ४।१२०)। (ङीषि द्रुणी। 'द्रण्य अभ्रिः स्त्री काष्ठकुद्दालः मुद्रोणिकच्छप्योः' इति मेदिनी)। 'द्रोणी काष्ठाम्बुवाहिन्यां अधिरिति ॥ अभ्रति । 'अभ्र गतो' (भ्वा०प० से.) मवादन्यामपीष्यते ॥ (१) ॥ ॥ पुनःपुनरम्बु वहति । 'बहुल- | इन् (उ० ४।११८)॥ (१)॥*॥ कुम् उद्दालयति । 'दल विशमामीदण्ये' ( ३।२।८१) इति णिनिः ॥ (२)॥*द्वे "काष्ठ- रणे' (भ्वा० प० से.) 'कर्मण्यण' (३।२।१) शकम्ध्वादिः (वा० पाषाणकृतनौकाकाराम्बुसेचन्याः ॥ ६।१।९४)। काष्ठस्य कुद्दालः ॥ (२)॥*॥ द्वे 'पोतादेर्मला पनयनार्थ काष्ठादिरचितकुद्दालस्य' ॥ १-'प्लवंगे च' इति पाठः ॥ २-मुकुट-बुधमनोहरयोस्तु मातारानुत्तरावप्यत्र' इत्युक्त्वा दीर्घमध्यमेवेदमुदाहृतम् ॥ १-'संपूर्वस्य यातीपान्तरगमने वृत्तिः' इति चाणक्यटीकेति ३-'मरकतमणिद्रोणिसरला' इति पूर्वकविप्रयोगः-इति मुकुट-बुध- कलिङ्गः-इति मुकुटः ॥ २-'आतिदैशिककार्यस्यानित्यत्वाद्गुणामनोहरे॥ ४-'द्रोणीमिरम्भसि चरन्ति महार्णवस्य'-इत्यनेकार्थ-भावाभावे क्षेपणिः । 'कृदिकारात्- (ग०४।१।४५) इति डीषि क्षेपणी कैरवाकरकौमुदी॥ च' इति माधवी-इति मुकुटः॥ असर. १३
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy