SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ ९८ अमरकोषः। [प्रथमं काण्डम सेकपात्रं तु सेचनम् ॥१३॥ उत्तानं तद्विपर्यये। सेकेति ॥ सेकस्य पात्रम् ॥ (१) ॥*॥ सिच्यतेऽनेन । उत्तानमिति ॥ उद्गतस्तानो विस्तारोऽस्मात् ॥ (१) ॥*। 'करणा-' (३।३।११५) इति ल्युट् । “सेचनं रक्षणे सेके तस्य गम्भीरस्य विपर्यये। 'उत्तानमगभीरे स्यादू स्यशयित नौकायाः सेकभाजने' इति विश्व-मेदिन्यौ ॥ (२)॥*॥ द्वे त्रिषु' ॥ (१)*॥ एकम् 'उत्तानस्य ॥ 'नौस्थजलनिःसारणपात्रस्य' ॥ अगाधमतलस्पर्श क्लीबेऽर्धनावं नावोऽर्धे ___ अगाधमिति ॥ नास्ति गाधः स्थितिरत्र। 'नमोऽस्त्य क्लीब इति ॥ नावोऽर्धम् । 'अर्ध नपुंसकम्' (२।२।२) र्थानाम्-' (वा० २।२।२४) इति बहुव्रीहिः ॥ (१) ॥* इति तत्पुरुषः। 'नावो द्विगोः' (५।४।९९) 'अर्धाच्च' (५।४। तलस्याधोभागस्य स्पर्शः न सोऽत्र । 'अगाधमतलस्परे १००) इति टच ॥ (१)॥*॥ एकम् 'अर्धनौकायाः ॥ त्रिषु, श्वभ्रे नपुंसकम् ॥ (२)॥॥ द्वे 'अतिनिम्नस्य'। अतीतनौकेऽतिनु त्रिषु । कैवर्त दाशधीवरी ॥१५॥ अतीतेति ॥ अतीता नौर्येन । 'उरःप्रभृतिभ्यः- (५।४।१५१) इति कप् ॥(१)॥*॥ नावमतिकान्तम् । 'अत्यादयः-' । कैवर्त इति ॥ के जले वर्तन्ते । 'वृतु वर्तने (भ्वार (वा० २।३।१८) इति तत्पुरुषः। अतिनौः पुमान् स्त्री वा ॥ आ० से.) पचाद्यच् (३।१।१३४ ) केवर्तानां मत्स्यानामर (२)॥ द्वे 'नौकामतिक्रान्तजलादेः॥ घातकः । 'तस्येदम्' (४।३।१२०) इत्यण् ॥ (१) ॥ दशति मत्स्यान् । 'दंश दशने' (भ्वा०प० अ०)। 'दशेश्च त्रिष्वागाधात् (उ० ५।११) इति टटनौ न आ च। यद्वा,-दाश्यते मूल्य त्रिष्विति ॥ अगाधमभिव्याप्य त्रिषु ॥ मस्मै । 'दाश दाने' (भ्वा० उ० से.) घञ् (३।३।१८) प्रसन्नोऽच्छः 'शालो झषे, धीवर एव दाशः' इति शभेदात्तालव्यान्तः प्रसन्न इति ॥ प्रासदत् । 'षद विशरणादौ' (भ्वा०, तु० 'कैवर्तभृत्ययोर्दासो दासो बाणा च चेटिका' इति रुद्रा. प० अ०) 'गत्यर्थ- (३।३।१७२) इति क्तः । 'प्रसन्ना दन्त्यान्तः । 'दासो भृत्ये च शूद्रे च ज्ञानेऽर्थिनि च धीवरे'। स्त्री सुरायां स्यादच्छसंतुष्टयोस्त्रिषु' ॥ (१) ॥* 'छो छेदने' | (२)॥ ॥ दधाति मत्स्यान् । 'छित्वरछत्वर- (उ० ३१ (दि०प० अ०) न च्छयति दृष्टिम् । 'सुपि-' (३।२।४) इति | इति निपातितः ॥ (३) ॥॥ त्रीणि 'धीवरस्य' ॥ कः । न च्छाद्यते वा। 'अन्येष्वपि- (३।२।१०१) इति डः।। | आनायः पुंसि जालं स्यात् 'अच्छो भलूके स्फटिकेऽमलेऽच्छाऽभिमुखोऽव्ययम्' इति | __ आनाय इति ॥ नयनम् । 'णीञ् प्रापणे' (भ्वा० उ. हैमः ॥ (२)॥*॥ द्वे 'निर्मलस्य' ॥ अ०)। 'श्रिणीभुवः- (३३३।२४) इति घञ्। आसमन्ता कलषोऽनच्छ आविलः॥१४॥बना अनेता 'जालमानाय: 131 कलुष इति ॥ लुषति । 'लुष हिंसायाम्' ( ) 'इगु- ३।१२४) इति घञन्तो निपातितो वा ॥ (१) ॥ ॥ जरे पध- (३।१।१३५) इति कः । कस्य जलस्य लुषो घातकः । क्षियते । 'शेषे' ( ४।२।९२) इत्यण् । जलति घनीभवति 'कलुषं त्वाविले पापे' इति विश्वः ॥ (१) ॥*॥ भिन्नो- | 'जल धान्ये' (भ्वा०प० से.) 'ज्वलिति-' (३।१।१४० ऽच्छात् । नञ्तत्पुरुषः । 'नलोपो नञः' (६।३।७३) । 'तस्मा- | इति णः । 'जालं वृन्दगवाक्षयोः । क्षारकानायदम्भेषु, नीपे त्रुडचि' (६।३।७४ ) ॥ (२) ॥॥ आविलति । 'विल भेदने' | ना, स्त्री तु घोषके' इति रभसः ॥ (२) ॥॥ द्वे 'शणसूत्र (तु०प० से.)। 'इगुपध- (३।१।१३५) इति कः ॥ (३) चालस्य' ॥ ॥*॥ त्रीणि 'मलिनजलस्य ॥ शणसूत्रं पवित्रकम् । निम्नं गभीरं गम्भीरम् शणेति ॥ शणति । 'शण गतौ' (वा० प० से.) पचा निम्नमिति ॥ निमनति 'म्ना अभ्यासे' (भ्वा०प० अ०) द्यच् (३।१।१३४ )। शणस्य सूत्रम् ॥ (१) ॥*॥ पवित्र 'आतश्च-' (३।१।१३६) इति कः॥ (१)॥*॥ गाते जल- मुपवीतम् । तद्वदिव । 'इवे प्रतिकृतौ' (५।३।९६) इति कन्। जन्तवोऽत्र । गच्छन्ति वा। 'गाङ् गतौ' (अ० आ० अ०) पवित्राद्विपरीतलक्षणया संज्ञायां कः (५।३।७५)॥ (२)॥॥ 'गम्ल गतौ (भ्वा० प० से.)। 'गभीरादयश्च' इति 'गभीर- द्वे 'शणसूत्रजालस्य ॥ गम्भीरौं' (उ० ४।३५) 'इति वा निपातितौ ॥ (२)॥*॥ मत्स्याधानी कुवेणी स्याद् (३)॥*॥ त्रीणि 'गम्भीरस्य'॥ मत्स्येति ॥ मत्स्या आधीयन्तेऽत्र । 'डुधाञ् धारण १-'येनातिवेगवज्जलादिनातिक्रान्ता नौस्तज्जलस्य नामैकम्' पोषणयोः' (जु० उ० अ०)। 'करणाधिकरणयोः- (३३. इति पाठ॥ J११७) इति ल्युत् ॥ (१)॥*॥ कुत्सितं वेणन्तेऽस्या मत्स्याः।
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy