SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ वारिवर्गः १०] व्याख्यासुधाख्यन्याख्यासमेतः । 'वेणू गतौ' (भ्वा० उ० से०') । 'हलश्च' ( ३।३।१२१) इति ऽत्र मत्स्यमात्रे,-इति खामी । तस्याभकः ॥ (२) ॥*॥ द्वे घञ् । गौर दिडीए (४।१।४१) ॥ (२) ॥॥ द्वे 'मत्स्य- "मत्स्यविशेषस्य'॥ स्थापनपात्रस्य ॥ सहस्रदंष्ट्रः पाठीनः बलिशं मत्स्यवेधनम् ॥ १६॥ सहेति ॥ सहस्रं दंष्ट्रा यस्य ॥ (१) ॥*॥ पाठी पृष्ठं नमबलिशमिति॥ बलिनो मत्स्याञ् श्यति। 'शो तनू- यति । ‘णम प्रत्ये' (भ्वा० प० अ०)। णिच् (३।१।२६)। करणे' (दि. ५० अ०) 'आतोऽनुप-' (३।२।३) इति कः ॥*॥ 'अन्येभ्योऽपि-' (वा० ३।२।१०१) इति डः। 'अन्येषाडलयोरैक्याद् 'बडिशम्' अपि । स्त्रियां बडिशापचये तु मपि-' (।३।१३७) इति दीर्घः । अवश्यं पठति । 'पठ व्यबडिशी ॥ (१)॥॥ विध्यतेऽनेन । 'विध विधाने' (तु. प० क्तायां वाचि' (भ्वा०प० से.) । आवश्यके णिनिः (३।३।से.) 'करणा-' (३।३।११७) इति ल्युट । मत्स्यानां वेध- १७०)। पाठी द्विजः । तस्येन इवापेक्षितः, हव्यकव्ययोः नम् ॥ (२) ॥ ॥ द्वे 'मत्स्यवेधनस्य' ॥ प्रशस्तत्वाद्वा । 'पाठीनो गुग्गुलद्रुमे । पाठके मीनभेदे च' पृथुरोमा झषो मत्स्यो मीनो वैसारिणोऽण्डजः।। इति हैमः ॥ (२) ॥४॥ द्वे 'बहुदंष्ट्रस्य मत्स्यस्य' ॥ विसारः शकली च उलूपी शिशुकः समौ । पृथ्विति ॥ पृथूनि रोमाण्यस्य । रोम पक्षोऽत्र-इति । उलूपीति ॥ उ विस्मयजनक रूपमस्यास्ति । अत इनिः खामी । वल्कलम्-इति सर्वधरः ॥ (१) झषति 'झष हिं- (५।२।११५)। रलयोरैक्यम् । ओः शंभो रूपं-उरूपमस्यासार्थः' ( भ्वा०प० से.)। पचाद्यच (३।१।१३४) यदा.- स्ति, इति वा ॥ (१) ॥*॥ शिशुः शिशुमारः। तस्य प्रतिशष्यते । 'खनो घ च' (३।३।१२५) इति घः। मुकुटस्तु कृतिरिव । 'इवे प्रतिकृती (५।३।९६) इति कन् । 'शिशुकः 'सि' (३।३।११८) इति घः-इत्याह । तन्न । 'हलच' (३1- शिशुमारे स्याद्वालकोलूपिनोरपि' ॥ (२) ॥*॥ द्वे 'शोंशु ३१२१) इति घजस्तदपवादत्वात् । 'करणाधिकरणयोः-' | इति ख्यातमत्स्यविशेषस्य ॥ (३।३।११७) इत्यनुवर्तनाच्च । 'झषा नागबलायां स्त्री, ताप इलनुवतनाच । झषा नागबलाया स्ना, ताप-नलमीनश्चिलिचिमः मत्स्याटवीपु ना॥ (२) ॥*॥ माद्यति । 'मदी हर्षे' (दि. _ नलेति ॥ नलवनस्थो मीनः । नडाभो मीन इति वा प० से.) । 'ऋतन्यजि-' (उ० ४।२) इति स्यन् । 'मत्स्यो ॥ॐ॥ 'तलमीनः' इति केचित्पठन्ति ॥ (१) ॥॥ 'चिल मीनेऽथ पुंभृम्नि देशे' ॥ (३) ॥॥ मीनाति, मीयते वा । विलसने (तु. प. से०)। 'इगुपधाकित्' (उ० ४।१२०)। 'मी हिंसायाम्' (क्या० उ० से.)। 'फेनमीनौ' (उ० ३।३) वीप्सायां द्वित्वम् ( ८।१।४)। चिलिं चिलिं विलासं मिमीते। इति निपातितः । (मीनो राश्यन्तरे झषे) ॥ (४) ॥१॥ 'माङ् माने' (जु० आ० अ०)। 'आतोऽनुप-' (३।२।३) विविधं सरति । 'मृ गतौ' (भ्वा० प० अ०)। ग्रह्यादित्वा इति कः । (पृषोदरादिः) (६।३।१०९)। त्रीकारोऽदन्तः । णिनिः । विसारी । 'विसारिणो मत्स्ये' (५।४।१६) इति 'नलमीनश्चिलीचिमो बृहन्मीनोऽब्धिजस्तिमिः' इति रत्नचायण ॥ (५) ॥९॥ अण्डाजायते स्म । 'जनी प्रादुर्भावे' माला । 'लक्ष्मणा सारसी क्रौञ्ची नलमीनचिलीचिमिः' दि० आ० से.)। 'पञ्चम्यामजातौ' (३।२।९८) इति डः । इति बोपालिताच्चतुरिकारवान्मध्यदीर्घ इदन्तोऽपि ॥ (२) 'अण्डजो मृगनाभौ, ना सरटेऽहौ खगे झषे' इति मेदिनी ॥ (6) *॥ विशेषेण सरति । 'सृ गतौ' (भ्वा०प० अ०)। ॥ॐ॥ द्वे 'नलवनचारिणो मत्स्यविशेषस्य' ॥ 'व्याधिमत्स्यबलेषु' (वा० ३।३।७) इति घञ् ॥ (७) ॥*॥ प्रोष्ठी तु शफरी द्वयोः ॥१८॥ शकलमस्यास्ति । अत इनिः (५।२।११५)। 'शकलं | प्रोष्ठीति ॥ प्रकृष्ट ओष्ठोऽस्याः । 'ओत्वोष्ठयोः' (वा. वल्कलेऽर्धे च' इति तालव्यादावजयः ॥ (८) ॥*॥ अष्टौ । ६।१।९४) इति पररूपम् । 'नासिकोदरौष्ठ-' (४।१।५५) 'मत्स्यसामान्यस्य॥ इति 'जातेः- (४।१।६३) इति वा, ङीष् । 'द्वयोः' इत्यनेन अथ गडकः शकुलार्भकः॥१७॥ संबन्धात् 'प्रोष्ठः' अपि ॥ (१) ॥*॥ शर्फ राति । 'रा दाने अथेति ॥ गडति । 'गड सेचने' (भ्वा०प० से.)। (अ० प० अ०) । 'आतोऽनुप-' (३॥२॥३) इति कः । 'कुन् शिल्पिसंज्ञयोः' (उ० २।३२)। (पचाद्यचि ३।१।१३४) 'जातेः- (४।१।६३) इति ङीष् । पुंसि शफरः ॥ (२)॥॥ (गडोऽपि)। 'गडो मीनान्तराययोः ॥ (१) ॥॥ शकुलो द्वे 'मत्स्यविशेषस्य ॥ १-'पाणिनिप्रत्याहार इव महाप्राणसमाश्लिष्टो झपालिङ्गितश्च | १-हैमे तु 'सहस्रदंष्ट्रे वादालः, पाठीने चित्रवल्लिका, शकुले समुद्रः' इत्याश्चर्यमजरी ॥ अतो मूर्धन्यान्तः-इति मुकुट-बुधमनो- | स्यात्कलकः' इति विशेषमत्स्यत्वेनोक्तः ॥ २-पञ्जिकाकृतः 'द्वयोः' हरे ॥ २-विश्वकोशे तु 'अण्डजः कृकलासे स्यात्खगे मीने भुजं- इति प्रोष्ठयापि संबध्नन्ति । नैषा ग्रन्थरीतिः, भिन्नपदत्वाद्-इति गमे । कस्तूर्यामण्डजा प्रोक्ता' इत्युपलभ्यते ॥ | पीयूषव्याख्या ॥
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy