SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ १०० अमरकोषः। [प्रथमं काण्डम् - - धुंद्राण्डमत्स्यसंघातः पोताधानम् असुन् (उ० ४।१८९) यां दस्यति वा । 'दसु उपक्षये' (दि. क्षति ॥ क्षुद्रादण्डाजाता मत्स्याः-क्षुद्राण्डमत्स्याः ।। प० से.)। क्लिप (३।२।१७८)। साहचर्यस्य सर्वत्रानियातेषां संघातः ॥ (१) ॥॥ पोते वहिने आधीयते । धात्रः मकत्वात् 'सान्त- (६।४।१०) इति दीर्घः ॥ (१) ॥१॥ (जु० उ. अ.) कर्मणि ल्युट (३।३।११३) यद्वा.-पोतोऽर्भक जलानां जन्तवः ॥ (२)॥*॥ द्वे 'जलचरमात्रस्य' ॥ आधीयतेऽत्र । अधिकरणे ल्युट् ( ३।३।११७) ॥ (२) ॥॥ तद्भेदाः शिशुमारोद्रशङ्कवो मकरादयः ॥२०॥ द्वे 'अण्डादचिरनिर्गतमत्स्यसङ्गस्य'॥ । तद्धेदा इति ॥ तेषां जलजन्तूनां भेदा उच्यन्ते ॥ अथो झषाः॥ शिशुन् मारयति । 'मृङ् प्राणत्यागे' (तु. आ० अ०)। णिच् रोहितो महुरः शालो राजीवः शकुलस्तिमिः ॥१९॥ (३।२।२६) । 'कर्मण्यण' (३।२।१) । 'शिशुमारोऽम्बुसंभूततिमिगिलादयश्च जन्तो तारात्मकाच्युते' इति विश्व-मेदिन्यौ ॥१॥*॥ अथविति ॥ अथो झषविशेषा उच्यन्ते । रोहति । 'रुह उनत्ति। 'उन्दी क्लेदने (रु०प० से.)। 'स्फायि-(उ०२१बीजजन्मनि प्रादुर्भावे च' (भ्वा०प० अ०) 'रुहे रश्च लो १३) इति रक् ॥ (१) ॥ ॥ शङ्कतेऽस्मात् । 'शकि शङ्कावा' (उ० ३९४) इतीतच् । रोहणम् । घञ् ( ३।३।१८)। याम्' (त्र्या० आ० से.)। 'खरुशकुपीयु-' (उ० ११३६) रोहो जातोऽस्य । तारकादित्वात् (५।२।३६) इतज्वा । इति निपातितः । 'शङ्कः पत्रशिराजाले संख्याकीलकशंभुषु । 'रोहितं कुङ्कुमे रक्ते ऋजुशक्रशरासने । पुंसि स्यान्मीनमृगयो यादोऽस्त्रभेदयोर्मेद्रे' इति हैमः ॥ (१) ॥*॥ कृणाति । 'कृ भेंदे लोहितकद्रुमे' ॥ (१) ॥॥ मजति । 'टुमस्जो शुद्धौ' हिंसायाम्' (भ्वा०प० से.)। पचाद्यम् (३।१।१३४)। (तु०प० अ०)। 'मद्गुरादयश्च' (उ० ११४१) इति निपा मनुष्याणां करः । पृषोदरादिः ( ६।३।१०९)। यद्वा,-मङ्कवे। तितः ॥ (१) ॥॥ शाज्यते । 'शाड श्लाघायाम्' (भ्वा० 'मकि भूषायाम्' (भ्वा० आ० से.)। अच् (३।१।१३४)। आ० से.)। कर्मणि घञ् (३।३।१९)। डलयोरैक्यम् । आगमशास्त्रस्यानित्यत्वान्न नुम् । मकं राति । 'रा दाने' (अ० . 'शालो झषे, धीवर एव दाशः' इत्यूष्मभेदात्तालव्यादिः । प० अ०)। कः ( ३।२।३)। 'मकरो निधौ। नके राशि('कैवर्त इव बद्धराजीवोत्पलसालो वसन्तकालः' इति वासव विशेषे च' इति हैमः ॥ (१) *आदिना ग्राहकुम्भीरादयः दत्ताश्लेषाद्दन्त्यादिश्च । कैवर्तपक्षे,-सालो मत्स्यभेदः । वसन्त ॥*॥ 'जलजन्तुविशेषाणां' पृथक्पृथक् ॥ पक्षे,-सालं पुष्पम् ) । सालं पुष्पे क्लीबं वृक्षे तु पुमान् । 'पुंसि स्यात्कुलीरः कर्कटक: भूरुहमात्रेऽपि सालो वरणसर्जयोः' इति रभसे तु दन्त्यादिः।। स्यादिति ॥ कुलति। 'कुल संस्त्याने' (भ्वा०प० से.)। 'शालो हाले मत्स्यभेदे शालौकस्तत्प्रदेशयोः' इति हैमः॥ 'गम्भीरादयश्च' इतीरन् । को लीयते । 'लीङ्लेषणे' (दि. (१) ॥*॥ राजी रेखास्यास्ति । 'अन्यत्रापि दृश्यते' (५।२।- आ० अ०) । बाहुलकाद् रक्। यद्वा,-कुलमस्यास्ति । अत १०९) इति वः। 'अथ राजीवो मीनसारङ्गभेदयोः। राजीव- इनिः (५।२।११५)। तमीरयति । 'कर्मण्यण' (३।२।१)। मब्जे' इति हैमः ॥ (१) ॥*॥ शक्नोति गन्तुं वेगेन । जनकभक्षकत्वात् । लयनम्-लीः । संपदादिः (वा० ३।३.. 'शक्ल शक्तौ' (खा०प० अ०)। बाहुलकादुलच् ॥ (१) १०८)। कुत्सिता लीः । तां राति वा ॥ (१) ॥*॥ कृणाति । ॥*॥ ताम्यति । 'तमु ग्लानौ' (दि०प० से.)। 'क्रमित- 'क हिंसायाम् (त्र्या० प० से.)। 'अन्येभ्योऽपि- (३।२।मिशतिस्तम्भामत इच्च' (उ० ४।१२२) इतीन् ॥ (१)॥*॥ | ७५) इति विच् । कटति । 'कटे वर्षावरणयोः (भ्वा०प० से.) तिमि गिरति । 'गृ निगरणे' (तु०प० से.)। 'मूलविभु- पचाद्यच् (३।१।१३४) । कर् चासौ कटश्च । 'अहरादीनां जा-' (वा० ३।२।५) इति कः । 'अचि विभाषा' ( ८11- पत्यादिषु वा रेफः' (वा० ८।२।७०) ततः खार्थे कन् (५.. २१) इति लः । 'गिलेऽगिलस्य' (वा० ६३७०) इति | ३।७४)। 'कर्क' इति सौत्रो धातुः । 'शकादिभ्योऽटन्' (उ० नुम् ॥ (१) ॥*॥ आदिशब्दात् तिमिगिलगिलनन्दीवर्तादयः ४८१) वा०। कर्क श्वेतवर्ण टलति । 'टल गतौ' (भ्वा० ॥*॥'मत्स्यविशेषाणां' पृथगेकैकम् ॥ प.से.)। डः (वा० ३।२।१०१) वा.। कर्कटः। 'कुलीरे अथ यादांसि जलजन्तवः। करणे स्त्रीणां राशी खगे' इति हैमः ॥ (२) ॥॥ द्वे अथेति ॥ यान्ति वेगेन । 'या प्रापणे' (अ०प० अ०)। 'कुलार 'कुलीरस्य'। असुन (उ०४।१८९)। बाहुलकाहुक् । यद्वा,-याति । विप् कूर्मे कमठकच्छपौ। (३।२।१७८) यामत्ति । 'अद भक्षणे' (अ०प० अ०)। कूर्म इति ॥ कुत्सितः को वा ऊर्मिर्वेगोऽस्य । 'अच्१-वस्तुतस्तु 'गडकः शकुलार्भकः । क्षुद्राण्डमत्स्यसंथातः पोता प्रत्यन्वव-' (५।४।७५) इत्यत्र 'अच्' इति योगविभागाधानमथो झपाः । सहस्रदरः पाठीनः' इति श्लोकः 'रोहितो मद्गुरः दच् समासान्तः । “ऊर्मिः स्त्रीपुंसयोवींच्या प्रकाशे वेगइति पाठा-इति पीयूषम् ।। | भङ्गयोः' इति रभसः ॥ (१) ॥*॥ काम्यते । 'कमु कान्ती'
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy