SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ वारिवर्गः १० ] व्याख्यासुधाख्यव्याख्यासमेतः । १०१ . AARARIAAAmarra-AAAAAAAAAAAAAAA %333RD (भ्वा० आ० से.)। 'कमेरठः' (उ० १११००)। के तलनिहाकयोः॥ (२) ॥ ॥ द्वे 'गोह' 'जलगोधिका' इति जले मठति, इति वा । 'मठ मदनिवासयोः' (भ्वा०प० से० )। पचाद्यच् (३।१।१३४ )। 'कमठः कच्छपे पुंसि | रक्तपा तु जलौकायां स्त्रियां भूम्नि जलौकसः ॥२२॥ भाण्डभेदे नपुंसकम् ॥ (२) ॥*॥ कच्छेन पिबति । 'पा पाने' (भ्वा० प० अ०)। 'सुपि-' (३।२।४) इति योगवि रक्तपेति ॥ रक्तं पिबति । 'आतोऽनुप-' (३।२।३) इति कः । 'रक्तपा स्याज्जलौकायां डाकिन्यां, ना तु भागात् कः । 'कच्छपी वल्लकीभेदे अलौ क्षुद्रगदान्तरे। पुंसि विध्यन्तरे कूर्मे मल्लबन्धान्तरेऽपि च' इति विश्व-मेदिन्यौ ॥ राक्षसे' ॥ (१) ॥१॥ जलमोकोऽस्याः । 'ओक उचः के' (३) ॥१॥ त्रीणि 'कूर्मस्य॥ (१३।६४) इति निपातितोऽदन्त ओकशब्दः ॥ (२) ॥*॥ सान्तोऽपि । 'जलोरगी जलोका तु जलौका च प्राहोऽवहारः जलौकसि' इति संसारावर्ताद्वहुवचनं प्रायिकम् । 'जलौकापि ग्राह इति ॥ गृह्णाति । 'ग्रह उपादाने' (त्र्या० उ० | जलोका स्याज्जलूका जलजन्तुका' इति तारपालः ॥ (३) से.) 'विभाषा ग्रहः' (३।१।१४३) इति णः। 'ग्राहो ॥॥ त्रीणि 'जलूकायाः॥ प्रहे जलचरे' इति हैमः ॥ (१) ॥*॥ अवहरति । अवपूर्वो मुक्तास्फोटः स्त्रियां शुक्तिः हुन् । 'भ्यायधा-' (३।१।१४१) इति णः । 'अवहारस्तु युद्धादिविश्रान्तौ ग्राहचौरयोः । निमन्त्रणोपनेतव्ये' इति हैमः॥ मुक्तेति ॥ मुक्ताः स्फुटन्त्यत्र । 'स्फुट विकसने (तु. ५० (२) ॥॥ द्वे 'ग्राहस्य' ॥ से०)। 'हलश्च' (३।३।१२१) इति घञ् ॥ (१) ॥४॥ शुच्यति, शोचति, शोकति, वा। 'शुच्य अभिषवे' (भ्वा० नक्रस्तु कुम्भीरः प० से.)। 'शुच शोके' (भ्वा० प० से.)। शुक्तिः गतौ नक इति ॥ कामति दूरस्थलम् । 'क्रमु पादविक्षेपे' (भ्वा०प०) वा । क्तिच् (३।३।१७४)। 'शुक्तिः कपाल(भ्वा० प० से.)। 'अन्यत्रापि- (वा० ३।२।४८) इति । शकले शले शङ्खनकेऽपि च । नख्यश्चावर्तदुर्नाममुक्तास्फोटेषु डः । 'नभ्राड्-'(६।३।७५) इति नलोपो न, 'नक्रं नासाग्र- च स्त्रियाम्' ।। (२) ॥॥ द्वे 'शुक्तिकायाः ॥ दारुणोः । नको यादसि' इति हैमः ॥ (१) ॥*॥ कुम्भिनं । शः स्यात्कम्बरस्त्रियौ। हस्तिनमीरयति । 'कर्मण्यण' (३।२।१)॥ (२) ॥॥ द्वे शङ्ग इति ॥ शंखनति जनयति । 'खनु अवदारणे' 'नक्रस्य ॥ | (भ्वा० उ० से.)। 'अन्येभ्योऽपि (वा० ३।२।१०१) इति अथ महीलता ॥२१॥डः। शंखम् अस्य-इति वा । शाम्यत्यलक्ष्मी वा। 'शमु गण्डूपदः किंचुलुकः उपशमे' (दि. प० से.)। अन्तर्भावितण्यर्थः । 'शमेः खः' अथेति ॥ मह्या लतेव। कृशत्वदीर्घत्वाभ्याम् ॥ (१) * (उ० १११०२) 'शङ्ख: कम्बौ न योषित् , ना भालागण्ड्डो ग्रन्थयः पदान्यस्य ॥ (२) ॥॥ किंचिच्चुलुम्पति । स्थिनिधिभिन्नखे' ॥ (१) ॥*काम्यते । 'कमु कान्तो' 'कास्यनेकाज्ग्रहणं चुलुम्पाद्यर्थम्' (वा. ३।१।३५) इति वार्तिक- (भ्वा० आ० से.)। 'जत्र्वादयश्च' (उ०४।१०२) इति निर्दिष्टश्चलुम्पधातुः । 'अन्येभ्योऽपि-' (वा० ३।२।१०१) निपातितः । “कम्बुलयशङ्खयोः । गजे शम्बूके कचूरे इति डः । 'टेः' (६।४।१४३) इति उकारमकारपकाराणां लोपः। ग्रीवायामलि केऽपि च' इति हैमः ॥ (२) ॥*॥ एतौ पुनपुंततः 'संज्ञायां कन्' (५।३।७५)॥ (३)॥*॥त्रीणि 'केचुवा' सके ॥ द्वे 'शङ्खस्य॥ इति ख्यातस्य ॥ क्षुद्रशङ्खाः शङ्कनकाः निहाका गोधिका समे। । क्षुद्रेति ॥ क्षुद्राश्च ते शङ्खाश्च ॥ (१) ॥*॥ शङ्कन्ते । निहाकेति ॥ नियतं जहाति भुवम् । 'नौ हश्च' (उ० 'शकि शङ्कायाम्' (भ्वा० आ० से.)। कर्तरि 'अनुदात्ते३।४४) इति हाकः कन् । बाहुलकान्न हवः ॥ (१) ॥*| तश्च हलादेः' (३।२।१४९) इति युच् । 'संज्ञायां कन्' (५/गुष्यति । 'गुध परिवेष्टने' (दि. ५० से.)। ण्वुल ( ३।१।- ३।७५)।-शङ्खस्य नखा इव (शङ्खनखाः )-इति तु १३३)। (पचाद्यचि) (३।१।१३४) गोधापि। 'गोधा मुकुटः । शं खनन्ति । 'बहुलमन्यत्रापि' (उ० २१७८) इति युच् । ल्युट ( ) वा स्वार्थे कन् (५।३।७५) । (शङ्खनकाः)१-निमन्त्रणोपनेतव्यम्-शर्करादिस्वादूकृतं भक्ष्यम् । तत्र यथा- इत्यन्ये ॥ (२) ॥॥ द्वे 'सूक्ष्मशङ्खानाम्॥ 'एतस्मिन्विषयावहारविषमे संसारवारांनिधौ' इत्यनेकार्थकैरवाकरकौमुदी ॥ २-अस्याग्रे 'नक्रः कुम्भीरके पुंसि नक्रं तर्णकनीरयो' । । १-'जलौकसेनेव रक्ताकृष्टिनिपुणेन वेश्याजनेन' इनि पासवइति लिखितमस्ति । परंतु मेदिन्यां द्वितीयचरणे नारशब्दस्यार्थबोधक- | दत्तायाम् 'जलं च तदोकश्चेति जलौकः । ततोऽर्शआद्यचि (५।२।१२७) ताया बोधनेन प्रक्षिप्तप्रायम् । एकवचनमदन्तत्वं चोपपाद्यम्-इति मुकुट-बुधमनोहरे॥
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy