SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ १०२ अमरकोषः । शम्बूका जलशुक्तयः ॥ २३ ॥ शम्बूका इति ॥ शाम्यति । 'शम उपशमे' ( दि० प० से० ) । 'उलूकादयश्च' ( उ० ४।४१ ) इति निपातितः । 'शम्बूक पिण्याकमधूकफेनः' इत्यमरमालायां पुंलिङ्गः । ( 'शम्बूको गजकुम्भान्ते घोङ्क्ते च शूद्रतापसे । जलजन्तुविशेषे च) शम्बूका न नपुंसके' इति मेदिनेर्द्विलिङ्गता । 'शम्बूकः शम्बुकचैव पूर्वः कान्तस्तु सर्वदा । ककारेण विना शेषो ( शम्बुः ) दृश्यते ग्रन्थविस्तरे' इत्युत्पलिनी ॥ ( १ ) ॥*॥ जलजाः शुक्तयः ॥ (२) ॥*॥ द्वे 'सर्वजलशुक्तिकानाम्' ॥ [ प्रथमं काण्डम् 'इगुपध-' । ( ३।१।१३५ ) इति कः । 'जातेरस्त्री-' ( ४।११६३ ) इति ङीष् । ( 'शिलमुञ्छे स्याद्, गण्डूपयां शिली मता । स्तम्भशीर्षे शिलाशिल्यौ, शिला तु प्रस्तरे मता । तथा मनःशिलायां च द्वाराधः स्थितदारुणि' ) ॥ (१) ॥॥ ( २ ) ॥*॥ द्वे किंचुलकभार्यायाः' - इति स्वामी । 'क्षुद्र किंचुलकजातेः' ॥ भेकी वर्षाभ्वी भेके मण्डूकवर्षाभूशालूरप्लवदर्दुराः । भे इति ॥ बिभेति । 'जिभी भये' ( जु० प० अ० ) । 'इण्भीका-' ( उ० ३।४३ ) इति कन् । 'भेको मण्डूकमेघयोः ' ॥ (१) ॥*॥ मण्डयति जलाशयम् । मण्डते वा । 'मडि भूषायाम्' (भ्वा० प० से० ) । ' शलमण्डिभ्यामूकण्' ( उ० ४।४२ ) । ' मण्डूकी मण्डूकपर्ण्य मैण्डूको भेकशोणयोः' इति हैमः ॥ ( २ ) ॥* ॥ वर्षासु भवति । ‘भुवः संज्ञान्तरयोः' ( ३।२।१७९ ) इति क्विप् । 'वर्षाभूः स्त्री च शोथनयां भूलताप्लवयोः पुमान्' इति विश्वमेदिन्यौ ॥ (३) ॥*॥ शाडते । 'शाद्दृ गतौ' ( भ्वा० आ० से० )। 'खर्जिपिञ्जादिभ्य ऊरोलचौ' ( उ० ४।९० ) इत्यूरः डलयोरैक्यम् । शालते वा । 'शाल कत्थने' ( भ्वा० आ० से० ) । ‘परिसरकृकलासखेदसालूर - ' इत्यूष्म विवेकाद्दन्त्या - दिरपि ॥ (४) ॥*॥ लवते । 'मुङ्गतौ' (भ्वा० आ० अ० ) । अच् ( ३।१।१३४) ‘प्लवः लक्षे श्रुतौ कपौ । शब्दे कारण्डवे म्लेच्छजातौ भेलैकभकयोः । क्रमनिनमहीभागे कुलके जलवायसे' । ‘कैवर्तीमुस्तके गन्धतृणेऽपि स्यान्नपुंसकम् ॥ ( ५ ) ॥*॥ दृणाति शब्दैः कर्णौ 'दृ विदारणे' ( क्या० प० से० ) । 'मुकुरदर्दुरौ ' ( उ० १।४० ) इति निपातितः । ' दर्दरैस्तोयदे भेके वाद्यभाण्डाद्रिभेदयोः । दर्दुरी चण्डिकायां स्यानामजाले नपुंसकम् ॥ (६) षट् 'मण्डूकस्य' ॥ । | शिली गण्डूपदी शिलीति ॥ शिलति । 'शिल उच्छे' ( तु० प० से० ) । भेकीति ॥ 'वर्षा'वी' इत्यसाधु । वीव्विधायकाभावात् स्त्रियामपि 'वर्षाभूः' इत्येव । 'भेक्यां पुनर्नवायां स्त्री वर्षाभूर्दर्दुरे पुमान्' इति यादवः । अन्ये तु - गौरादित्वात् ( ४/१४१ ) ङीषमिच्छन्ति । अत एव भागुर्यमरमालयोः 'वर्षाभ्वी' इति दृश्यते ॥ (१) ॥ ॥ (२) ॥*॥ द्वे 'मण्डूक्याः । क्षुद्रमण्डूकस्येत्यन्ये ॥ • १– दैत्यविशेषेऽपि यथा—'ब्रूत ब्रूत भटाः क स क स नरः शम्बूकजीवाहरः' इत्यनेकार्थकैरवाकर कौमुदी ॥ २- भीरौ च यथा—'भेकाः केकारवैः पान्थाः' इत्यनेकार्थकैरवाकरकौमुदी ३ - ' मण्डूकौ भेकशोणकौ' इति पाठः ॥ ४ - ' भेलकतैलयोः ' इति पाठः ॥ ५- इतः पूर्वम्— 'दुर्दरः पर्वते पुंसि त्रिष्वीषद्भिन्नभाजने' इत्यपि लिखितमस्ति । परंतु मेदिनी हैमयोरकारमध्यस्यैव पाठेन समानानुपूर्वीकत्वे पर्वतार्थकता पौनरुक्त्यस्यापि संभवेन न प्रकृतोपयोनि ॥ कमठी दुलिः ॥ २४॥ कमठीति ॥ ' जातेः -' ( ४।१।६३ ) इति 'पुंयोगात्- ' ( ४|१|४८ ) इति वा ङीष् । कमठी ॥ (१) ॥ ॥ दोलति 'दुल उत्क्षेपे' ( चु० प० से० ) । आधृषीयः । ' इगुपधात् -' ( उ० ४।१२० ) इति किः । 'दुलिः स्त्रियाम् । कमठ्यां, ना मुनौ' ॥ (२) ॥*॥ द्वे ‘कच्छप्याः' ॥ महुरस्य प्रिया शृङ्गी महुरस्येति ॥ मद्गुरो मत्स्यभेदः । योग्यतया सादृश्याद्वा तस्य प्रिया स्त्री शृणाति । 'शू हिंसायाम्' (त्रया० प० से० ) । 'शृणातेर्हखश्च' ( उ० १।१२६ ) इति गन ह्रस्वत्वं कित्त्वं नुडागमश्च । पुंयोगात् - ' ( ४|१|४८ ) इति 'जाते:-' ( ४।१।६३ ) इति वा ङीष् । 'मद्गुरी' इत्यपि । 'भार्या भेकस्य वर्षाभ्वी, शृङ्गी स्यान्मनुरस्य तु । शिली गण्डूपदस्यापि, दुलिः स्यात्कमठस्य तु' इत्यमरमाला । ( ' शृङ्गी स्वर्णमीनविशेषयोः । विषायामृषभौषध्याम्' ) ॥ (१) ॥*॥ एकम् 'महुरस्त्रियाः ' ॥ दुर्नामा दीर्घकोशिका | दुर्नामेति ॥ दुर्निन्दितं नामास्याः । ' अनो बहुव्रीहेः ' ( ४।१।१२ ) इति ङीब् न । ( 'दुर्नाम क्लीबमर्शसि | स्याद्दीर्घकोषिकायां स्त्री' ) ॥*॥ ' डाबुभाभ्याम् -' ( ४।१।१३ ) ॥*॥ ‘अन उपधा-' ( ४।१।२८ ) इति वा ङीप् । दुर्नाम्नी । क्षुभ्रा दित्वात् ( ८।४।३९ ) न णत्वम् ॥ (१) ॥*॥ दीर्घः कोशो यस्याः। ‘जातेः-’ (४।१।६३ ) इति ङीष् । 'संज्ञायां कन्' ( ५।३।७५ ) । 'केऽणः' ( ७।४।१३ ) इति हखः । ( मूर्धन्यबान्ता च ) । ' तालव्या मूर्धन्याश्चैते शटी च परिवेशः । विश्व।क्सेनो थ्रेशः प्रतिष्कशः कोशविशदौ च' इत्यूष्मविवेकः ॥ (२) ॥*॥ द्वे 'झिनात्री' इति ख्यातस्य 'जलूकाकारस्य जलचरस्य' ॥ १ - ' क्रीडनेति' लिखितमस्ति । परत्वेतदानुपूर्वीघटितमेदिन्यां विश्वे च 'नौ' इत्येवोपलब्धम् ॥
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy