SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ ९४ अमरकोषः। [प्रथमं काण्डम तत्र पातेस्रहणम्, न पिबतेः ॥ (१५) ॥॥ पुष्णाति । पचाद्यच् (३।१।१३४)। शंवं संवरणं राति-इति वा । संव. 'पुष पुष्टौ' (त्र्या०प० से.)। 'पुषः कित्' (उ० ४।४) यति । 'पंव संबन्धने' । 'शंव च' (चु०प० से.)। बाहु. इति करन् । 'पुष्करं पङ्कजे व्योम्नि पयःकरिकराग्रयोः । लकादरन् , इति वा । दन्त्यादिस्तालव्यादिश्च । 'शंवरं ओषधीद्वीपविहगतीर्थराजोरगान्तरे । पुष्करं तूर्यवक्रे च | सलिले, पुंसि मृगदैत्यविशेषयोः। शंवरी चाखुपया स्यात् काण्डे खड्गफलेऽपि च ॥ (१६)॥ सर्वतो मुखान्यस्य ।। इति विश्वः ॥ (२५) ॥*॥ मेघस्य पुष्पमिव । 'मेघपुष्पं सर्वदिग्गमनात् । 'सर्वतोमुख उग्रे च क्षेत्रज्ञब्रह्मणोः पिण्डाभ्राम्बुनादेये ना हरेईये ॥ (२६) ॥॥ घनस्य रसः । पुमान् । नपुंसकं तु पानीये सुरवर्मन्यपि स्मृतम् ॥ (१७) | 'पुंलिङ्गः स्याद् घनरसः सान्द्रनिर्यासनीरयोः' इति रभसः। ॥*॥ आप्नोति, आप्यते वा । 'आप्ल व्याप्ती' (स्वा०प० अ०) 'नारं घनरसः पुमान्' इति शब्दार्णवः । 'अप्वपि शंव'उदके नुम्भौ च' (उ०४।२१०) इत्यसुन् हखो भान्तादेशो (शम्ब) रपिप्पलकुशकमलकाण्डविषवनपयांसि । घननुमागमश्च । अम्भते वा । 'अभि शब्दे' (भ्वा० आ० से.)। रसमम्बु क्षीरं घृतममृतं जीवनं भुवनम्' इति रत्नकोषात् असुन् (उ० ४।१८९)। यत्तु-अमति-इति विग्रहप्रदर्शनं क्लीबमपि ॥ (२७)॥*॥ दकशब्दोऽप्यत्र । 'प्रोकं प्राज्ञैर्भुवनखामि-मुकुटाभ्यां कृतम् । यच्च-अमेर्भुक् च-इति सूत्रोपन्य- ममृतं जीवनीयं दकं च' इति हलायुधात् ॥ सप्तसनं मुकुटेन कृतम् । तन्न । तदुक्तसूत्रस्योज्वलदत्तादावनु- विंशतिः 'जलस्य॥ पलम्भात् । अस्मदुपन्यस्तस्योपलम्भाच ॥ (१८) ॥४॥ त्रिषु द्वे आप्यमम्मयम् । ऋच्छति । 'ऋ गतौ' (भ्वा० ५० अ०)। 'उदके नुट् च' त्रिग्विति ॥ अपां विकारः । 'तस्य विकारः' (४।३।(उ० ४.१९७) इत्यसुन् नुडागमश्च । यत्तु-ऋणोति-इति । १३४) इत्यणन्ताच्चतुर्वर्णादित्वात् (वा० ५।१।१२४) खार्थे विगृहीतं स्वामिना। तन्न । 'अर्तेरुच्च' इत्यतः 'अर्तेः' इत्यनु- ष्यञ् । स्त्रियाम् आप्या ॥ (१) ॥॥ 'एकाचो नित्यम्' वृत्तेः खादेस्तत्राग्रहणात् ॥ (१९) ॥*॥ तौति । तुः सौत्र (वा.) इति मयट् । स्त्रियामम्मयी ॥ (२)॥॥ द्वे 'जलआवरणार्थः । औणादिको यः (४।११२) ॥ (२०) ॥*॥ | विकारस्य॥ पीयते । 'पा पाने (भ्वा० ५० से.)। अनीयर् (३।१।९६)। 'पा पान (भ्वा०प० स०)। अनायर (३।११९६)। भङ्गस्तरङ्ग ऊर्मिळ स्त्रियां वीचिः पायते वा। 'पै शोषणे' (भ्वा०प० अ०)। 'पानीयं पेय भङ्ग इति ॥ भज्यते 'भो आमर्दने' (रु. ५० अ०)। जलयोः' इति हैमः ॥ (२१) ॥*॥ नीयते 'णी प्रापणे' कर्मणि घञ् (३।३।१९)। 'भङ्गस्तरङ्गे भेदे च रुग्विशेषे परा(भ्वा० उ० से.)। 'स्फायि-' (उ० २।१३) इति रक् । जये। कौटिल्ये भयविच्छित्त्योः । (भङ्गा शाणे ) इति हैमः निर्गतं रादग्नेर्वा । "निरादयः-' (वा० २।२।१८) इति ॥ (१) ॥१॥ तरति । 'तृ प्लवनसंतरणयोः' (भ्वा० ५० से.)। समासः। 'अग्नेरापः' इति (तैत्तिरीय)श्रुतेः । निष्क्रान्तो 'तरत्यादिभ्यश्च' (उ० १२०) इत्यङ्गच् ॥ (२) ॥॥ रोऽस्मात् । 'प्रादिभ्यो धातुजस्य- (वा० २।२।२४) इति | ऋच्छति । 'ऋ गतौ' (भ्वा० प० अ०) । 'अर्तेरुच' (उ० ४. बहुव्रीहिः । 'अयोऽग्निः' इति स्मृतेः। यत्तु-'ढलोपे-' (६। ४४) इति मिः । अर्तेरुदादेशः (रपरः)। 'वा स्त्रियाम्' इति ३।१११) इति दीर्पण 'नीरम्' इति खामी-इति मुकुटः ।। काकाक्षिगोलकन्यायेनोर्मिवीचिभ्यां संबध्यते । 'पुंलिङ्गस्त्रीतन्न । नयति 'नीरम्' इति खामिग्रन्थादुक्कार्थानवगमात् । लिङ्गयो/चिमणियष्टिमुष्टयः', 'अशनित्रुटिशमिपाटलिशाल्मलिनिश्चयेन राति सुखम् । ‘रा दाने' (अ० प० अ०)। 'आत तरणिश्रेण्यूर्मयः' । 'वस्तिश्च' इति वामनः। 'ऊर्मिः पीडाश्चोपसर्गे' (३।१।१३६) इति को वा ॥* 'नीरवारिनारम्' जवोत्कण्ठाभङ्गप्राकाश्यवीचिषु । वस्त्रसंकोचलेखायाम्' इति इति संसारावर्तसंमते 'नार' इति पाठे-नरस्येदम् । 'तस्येदम्' हैमः ॥ (३) ॥॥ वयति, ऊयते वा। 'वेञ् तन्तुसंताने' (४।३।१२०) इत्यण् । 'आपो वै नरसूनवः' इति स्मृतेः। (भ्वा० उ० अ०) 'वेजो डिच्च' (उ० ४।७२) इतीचिः। ('नारस्तर्णकनीरयोः' इति मेदिनी)॥ (२२) ॥॥ क्षियति। यत्तु-वाति । 'वा गतिगन्धनयोः' (अ. प. अ.)। 'क्षि निवासगत्योः' (तु. प. अ.)। 'शुसिचि(क्षि)मीनां 'वातेः कित्'-इति मुकुटः । तन्न। तथा सति 'विः' इति दीर्घश्च' ( उ० २।२५) इति क्रन् दीर्घत्वं च । यद्वा,-घस्यते । रूपप्रसङ्गात् । 'वातेर्डिच' (उ० ४।१३४) इति सूत्रे 'जनि'घसेः किच' (उ०४॥३४) इतीरन् । 'गमहनजन-(६४९८) इत्युपधालोपः । यत्तु-क्षयति-इति विग्रहप्रदर्शन | १-एतदुत्तरम् 'आप्यं मुखे च तन्मध्ये तद्भवे च स्त्रियां स्थितौ । मुकुटेन कृतम् । तन्न । उपन्यस्तधातोस्तादृशरूपाभावात् । 'क्षीरं इज्यादानेऽध्वरेऽर्चायां संगमेऽस्त्री गुरौ त्रिषु' इति लिखितमस्ति । परंतु पूर्वार्धे आप्यस्य स्थाने आस्यशब्दस्यैव हैम-विश्व मेदिनीषूपलपानीयदुग्धयोः' इति हैमः ॥ (२३)॥*॥ अम्बते। 'अबि म्भात् स्वयमपि आस्यशब्दव्याख्यायामस्यैव कोशस्यास्यशब्दघटिशब्दे' (भ्वा० आ० से.)। बाहुलकादुः। यत्तु-अम्बति तस्येवोपन्यस्तत्वाच्च आस्यशब्दस्यैव तदर्थकत्वस्यानुभवसिद्धत्वाच्च न इति स्वामिना विगृहीतम् । तच्चिन्त्यम् । अस्यात्मनेपदित्वात् ॥ प्रकृतोपयुक्तम् ॥ उत्तरार्थस्य इज्याशब्दार्थबोधकत्वान्न प्रकृतोपयोगि॥ (२४) ॥ ॥ शं वृणोति । 'वृञ् वरणे' (खा. उ० से.)। २-भङ्गो विच्छित्तिः इत्यनेकार्थकैरवाकरकौमुदी ।।
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy