SearchBrowseAboutContactDonate
Page Preview
Page 399
Loading...
Download File
Download File
Page Text
________________ संकीर्णवर्ग: २] ध्याख्यासुधाख्यव्याख्यासमेतः। ३९१ अभियोगस्त्वभिग्रहः ॥ १३॥ परिभवे धान्यस्योत्क्षेपणेऽपि च' इति धरणिः॥(१)॥*॥ विप्रअभियोजनम् । 'युजिर् योगे' (रु. उ० अ०)। घञ् | करणम् । घञ् (३।३।१८)॥ (२) ॥*॥ द्वे 'अपकारस्य'॥ (३।३।१८)॥ (१) ॥ ॥ अभिग्रहणम् । अप् (३।३।५८) आकारस्त्विङ्ग इङ्गितम् । 'अनुग्रहोऽभिग्रहणेऽप्यभियोगे च गौरवे' इति रुद्रः ॥ (२) आकरणम् । घञ् (३।३।१८)॥ (१)॥*॥ इङ्गनम् । 'इगि ॥*॥ द्वे 'कलहाह्वानस्य ॥ गतौ' (भ्वा०प० से.) । घञ् (३।३।१८)॥ (२)॥*॥ क्तः मुष्टिबन्धस्तु संग्राहः (३।३।११४)॥ (३) ॥१॥ त्रीणि 'अभिप्रायानुरूपमुष्टेबन्धः ॥ (१) ॥*॥ संग्रहणम् । 'समि मुष्टौ' (३।३।- चेष्टायाः' ॥ ३६) इति अहेर्घञ् ॥ (२)॥॥ द्वे 'मुष्टिबन्धनस्य ॥ परिणामो विकारो द्वे समे विकृतिविक्रिये ॥१५॥ डिम्बे डमरविप्लवौ। परिणमनम् । ‘णम प्रहत्वे' (भ्वा० ५० अ०) । घञ् डिम्बनम् । 'डि विनोदे' ( )। घञ् (३।३।१८)।- क (२०३।१८) । (३३।१८)॥ (१) ॥॥ विकरणम् । घञ् (३।३।१८) ॥ 'डीङ् विहायसा गतौ' (दि० आ० अ०)। डयनं विद्रवः (२) ॥*॥ विकरणम् । क्तिन् (३।३।९४) ॥ (३) ॥॥ डिम्बम् । उणादिनिपातः-इति मुकुटस्तु निर्मूलः । 'भयध्वनी 'कृञः श च' (३।३।१००)॥ (४)॥*॥ चत्वारि 'प्रकृते. पुष्कसेऽपि डिम्बः प्लीहनि विप्लवे' इति रभसः ॥ (१)॥॥| रन्यथाभावस्य' । द्वयोः साम्यं स्त्रीत्वात् ॥ 'डम' इति शब्दस्य राणम् । 'रा दाने' (अ० प० अ०) । अपहारस्त्वपचयः बाहुलकाद्धार्थे कः ॥ (२) ॥४॥ विप्लवनम् । 'पुङ् गतौ'। अपहरणम् । 'हृञ् हरणे' (भ्वा० उ० अ०)। घञ् (३।(भ्वा० आ० अ०) । 'ऋदोरप (३।३।५७) ॥ (३) ॥*॥३.१८)॥ (१)॥*॥ अपचयनम् । 'एरच्' (३।३।५६) ॥ त्रीणि 'धाडकलुण्ठनादेः' । अशस्त्रकलहस्य-इति स्वामी ॥ (२)॥॥ द्वे 'अपहरणस्य' ॥ बन्धनं प्रसितिश्चारः समाहारः समुच्चयः। 'बन्ध बन्धने (त्र्या०प० अ०)। ल्युट (३।३।११५)॥ समाहरणम् । घञ् (३।३।१८) ॥ (१) ॥*॥ समुच्चय(१) ॥॥ प्रसयनम् । 'षिञ् बन्धने' (खा० उ० अ०)। नम् । 'चिञ् चयने (खा० उ० अ०)। 'एरच्' (३।३।५६) तिन् (३।३।९४) ॥ (२) ॥*॥ चरणम् । 'चर गतौ ॥ (२)॥*॥द्वे 'राशीकरणस्य' ॥ (भ्वा०प० से.) अनेकार्थत्वाद्वन्धने । घञ् (३।३।१८) ।। | प्रत्याहार उपादानम् 'बन्धापसर्पयोश्चारः' इति रुद्रः ॥ (३) ॥*॥ त्रीणि "बन्ध-| प्रत्याहरणम् । घञ् (३।३।१८)॥ (१) ॥*॥ उपादानो नस्य' । · मुकुटस्तु-बन्धनसाधनरजुनिगडादेः-इत्याह । ल्युट (३।३।११५)॥ (२)॥॥द्वे 'स्वविषयेभ्य इन्द्रियतन्न । भावप्रकरणात् । खामी तु-चार'स्थाने "स्वारम्' परावर्तनस्य ॥ पठित्वा खारादीनां चतुर्णा पर्यायतामाह । खरति । 'स्थ | शब्दोपतापयोः' (भ्वा० प० से.)। अच् (३।१।१३४)। विहारस्तु परिक्रमः॥१६॥ प्रज्ञाद्यण (५।४।३८)॥ विहरणम् । घञ् (३।३।१८)॥(१)॥*॥ परिक्रमणम्। 'कमु स्पर्शः स्पष्टोपतप्तरि ॥१४॥ पादविक्षेपे' (भ्वा० प० से.)। घञ् (३।३।१८)। 'नोदात्तोपदेश-' (॥३॥३४) इति वृद्धिर्न ॥ (२)॥*॥ द्वे स्पृशति । 'स्पृश बाधनस्पर्शनयोः' (चु० आ० से.) । 'क्रीडार्थसंचरणस्य ॥ 'पदरुज-' (३।३।१६) इत्यत्र 'स्पृश उपतापे' (वार्ति०) इति कर्तरि घञ् ॥ ॥ ('स्पश') इति रेफहीनपाठे तु 'स्पश-स्पर्श अभिहारोऽभिग्रहणम् बाधनयोः' (भ्वा० उ० से.) इति धातोरच् (३।१।१३४)॥ । अभिहरणम् । घञ् (३।३।१८)। (१) ॥*॥ अभिग्रहेयुट् (१) ॥॥ स्पृशति । तृच् (३।३।१३३)। 'अनुदात्तस्य च (३।३।११५) ॥ (२)॥*॥ द्वे 'आभिमुख्येन ग्रहणस्य'॥ (६।१।४९) इत्यमागमः ॥ (२) ॥*॥ उपतपति । 'तप निर्हारोऽभ्यवकर्षणम् । संतापे' (भ्वा०प० अ०)। तृच् (३।१।१३३) ॥ (३) ॥*॥ निर्हरणम् । घञ् (३।३।१८)॥ (१) ॥*॥ अभ्यवकृषेयदा.-खरस्पर्शयो वे घञ् । स्प्रष्टोपतप्त्रो वे 'कृत्यल्युटो ढुंट (३।३।११५) ॥ (२) ॥*॥ द्वे 'शस्त्रादेर्युत्तया बहुलम्' (३।३।११३) इति तृच् । भावप्रकरणानुरोधात् ॥१॥ निःसारणस्य॥ त्रीणि 'संतप्तस्य' 'संतापस्य वा॥ अनुहारोऽनुकारः स्यात् निकारो विप्रकारः स्यात् __ अनुहरणम् । घञ् (३।३।१८) ॥ (१) ॥॥ अनुकरनिकृष्टीकरणम् । कृत्रो घञ् (३।३।१८)। "निकारः स्यात् णम् । घञ् (३।३।१८)॥ (२)॥*॥ द्वे 'सहशकरणस्य॥
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy