SearchBrowseAboutContactDonate
Page Preview
Page 400
Loading...
Download File
Download File
Page Text
________________ ३९२ अमरकोषः। [तृतीयं काण्डम् अर्थस्यापगमे व्ययः ॥ १७॥ निवेश उपभोगः स्यात् व्ययनम् । 'व्यय वित्तसमुत्सर्गे' (चु० उ० से.) अदन्तः। निर्वेशनम् । विशतेर्घञ् (३।३।१८)। (१) ॥*॥ उपघन (३।३।१८)। 'एरच् (३।३।५६) वा ॥ (१) ॥*॥ भोजनम् । 'भुज पालनाभ्यवहारयोः' (रु०प० से.)। घन् एकम् 'द्रव्यापगमस्य॥ (३।३।१८)॥ (२) ॥ ॥ द्वे 'उपभोगस्य' प्रवाहस्तु प्रवृत्तिः स्यात् परिसर्पः परिक्रिया। प्रवहणम् । 'वह प्रापणे' (भ्वा० उ० से.)। घन (३३३१- समन्तात् सर्पणम् । 'सृप गतौ' (भ्वा०प० से.)। १८)॥ (१)॥॥ प्रवर्तनम् । 'वृतु वर्तने' (भ्वा० आ० घञ् ॥ (१) ॥॥ परिकरणम् । 'कृत्रः श च' (३३. से.)। तिन् (३।३।९४) ॥ (२)॥*॥ द्वे 'अविच्छेदेन १००)। 'रिङ् शयग्लिक्षु' (७४।२८) ॥ (२) ॥॥ द्वे जलादिप्रवृत्तेः॥ 'परिजनादिना वेष्टनस्य॥ प्रवहो गमनं बहिः। विधुरं तु प्रविश्लेष प्रकृष्टो वहः। 'गोचरसंचर- (३।३।११९) इति साधुः। विगता धूः कार्यभारः । 'ऋवपूर्-' (५।४।७४) इत्यः॥ 'प्रवहस्तु बहिर्यात्रामातरिश्वप्रभेदयोः' इति विश्वः ( मेदिनी) (१) ॥*॥ प्रविश्लेषणम् । 'श्लिष आलिङ्गने' (दि. आ० ॥ (१) ॥*॥ एकम् 'वहिर्यात्रायाः'॥ अ०)। घञ् ( ३।३।१८) 'वैकल्येऽपि च विश्लेषे विधरं वियामो वियमो यामो यमः संयामसंयमौ ॥१ विकले त्रिषु' इति त्रिकाण्डशेषः। (२)॥*॥ द्वे 'विश्लेषस्य'। वियमनम् । 'यमः समुपनिविषु च' (३।३।६३) इत्यव् वा। अभिप्रायश्छन्द आशयः॥२०॥ चादनुपसर्गेऽप्यव् वा । पक्षे घञ् । 'षट संयमनस्य अभिप्रयणम् । 'प्रीञ् तर्पणे' (ज्या० उ० अ०) । घञ् खामी तु-द्वे विविधयमनस्य, द्वे 'उपरतिमात्रस्य द्वे संयमन- (३।३।१८)॥ (१)॥*॥ छन्दनम् । 'छदि संवरणे' (चु. स्य-इलाह॥ प० से.) । घञ् (३।३।१८)॥ (२)॥*॥ आशयनम् । 'शी हिंसाकर्माभिचारः स्यात् (अ. आ० से.) । 'एरच' (३।३।५६) ॥ (३) ॥*॥ त्रीणि 'अभिप्रायस्य'॥ हिंसाफलं कर्म । शाकपार्थिवादिः (वा० २।१।७८) ॥ संक्षेपणं समसनम् (१)॥*॥ अभिचरणम् । घञ् (३।३।१८)॥ (२) ॥*॥ द्वे __ संक्षिपेयुट् (३।३।११५) ॥ (१) ॥*॥ 'असु क्षेपणे 'मारणादिक्रियायाः॥ जागर्या जागरा द्वयोः। 'संक्षेपस्य' ॥ (दि० प० से.) । ल्युट (३।३।११५) ॥ (२) ॥ ॥ द्वे जागरणम् । 'जागर्तेरकारो वा' (वा० ३।३।१०१)। पक्षे . पर्यवस्था विरोधनम् । (शे) यक् (३।१।६६)। 'जाग्रोऽवि- (३८५) इति गुणः पर्यवस्थानम् । 'आतश्चो-' (३।३।१०६) इत्यः॥ (१) ॥ (१॥॥ (२)॥*॥ भावे घनि पुंसि ॥*॥ द्वे 'जाग ॥*॥ 'रुधिर् आवरणे' (रु० उ० अ०)। ल्युट् ॥ (२) ॥१॥ रणस्य॥ द्वे "विरोधस्य ॥ विघ्नोऽन्तरायः प्रत्यूहः परिसर्या परीसारः । विहननम् । घार्थे कः (वा० ३।३।५८)॥ (१) ॥* परिसरणम । 'सु गती' (भ्वा०प० अ०) । 'परिचर्याअन्तर्मध्ये, अन्तरस्य व्यवधानस्य वायनम् । 'अय गतो' परिसर्या- (वा० ३।३।१०१) इति साधुः ॥ (१) ॥४॥ घञ् (भ्वा० आ० से.)। 'इण गो' (अ०प०अ०) वा । घञ् (३।३।१८)। 'उपसर्गस्य घजि-' (६।३।१२२) इति दीर्घः॥ (३।३।१८)। अच् (३।२।५६) वा ॥ (२)॥*॥ प्रत्यूहनम् । (२) ॥॥ द्वे 'सर्वतो गमनस्य' ॥ घञ् (३।३।१८)॥ (३) ॥*॥ त्रीणि 'विघ्नस्य'॥ स्यादास्या त्वासना स्थितिः॥२१॥ स्यादुपघ्नोऽन्तिकाश्रये ॥१९॥ आसनम् । 'आस उपवेशने' (अ० आ० से.) । ण्यत् उपहन्यते । उपहननम् वा । 'उपन्न आश्रये (३।३।८५)।। (३।१।११३) ॥ (१) ॥॥ ‘ण्यास-' (३।३।१०६) इति इति साधुः ॥ (१)॥*॥ अन्तिके आश्रीयते, आश्रयणं वा। युच् ॥ (२)॥॥ स्थानम् । 'ठा गतिनिवृत्तौ' (भ्वा०प० 'एर' (३।३।५६) ॥ (२)॥*॥ द्वे 'संनिहिताश्रयस्य' अ०) । 'स्थागा-' (३।३।९५) इति क्तिन् ॥ (३) ॥१॥ 'आश्रयणस्य वा'॥ . त्रीणि 'आसनस्य' ॥ विस्तारो विग्रहो व्यासः १-गुणात्परत्वादिङादेशे 'जाग्रिया' इति धातुपारायणम् ॥ क्तिनि (श२९४) 'जागर्ति' अपीति सुभूतिः-इति मुकुटः॥ । विस्तरणम् । 'स्तृञ् आच्छादने' (ज्या० उ० से०)।
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy