SearchBrowseAboutContactDonate
Page Preview
Page 401
Loading...
Download File
Download File
Page Text
________________ संकीर्णवर्गः २] व्याख्यासुधाख्यव्याख्यासमेतः । ३९३ 'प्रथने वावशब्दे' (३।३।३३) इति घञ् ॥ (१)॥*॥ विन- | इति घञ् ॥ (२) ॥*॥ ल्युट ( ३।२।११५)॥ (३) ॥॥ हणम् । 'ग्रहवृदृ-' (३।३।५८) इत्यप् ॥ (२) ॥१॥ व्यसनम् ।। त्रीणि 'छेदनस्य॥ 'असु क्षेपणे' (दि. ५० से.)। घञ् (३।३।१८)॥ (३) निष्पावः पवने पवः। ॥*॥ त्रीणि 'विस्तारस्य'॥ निष्पवनम् । घञ् (३॥३॥१८)॥ (१)॥*॥ ल्युट ( ३।३।सच शब्दस्य विस्तरः। ११५)॥ (२) ॥१॥ अप् (३॥३५७) । (३)॥*॥ त्रीणि सः व्यासः । 'ऋदोरप' ( ३।३।५६)॥ (१)॥*॥ एकम् | 'धान्यादीनां बहुलीकरणस्य ॥ 'शब्दविस्तरस्य' ॥ प्रस्तावः स्यादवसरः स्यान्मर्दनं संवहनम् प्रस्तवनम् । 'ष्टुञ् स्तुतौ' (अ० प० अ०)। 'प्रे द्वस्तुनुवः' 'मृद क्षोदे' (क्या० प० से.) त्युद (३।३।११५)॥ (३।३।२७) इति घञ् ॥ (१)॥*॥ अवसरणम् । 'सृ गतो' (१) *॥ 'वह प्रापणे' (भ्वा० उ० अ०)। स्वार्थण्यन्ता- (भ्वा०प० अ०) बाहुलकादम् ॥ (२) ॥॥ द्वे 'प्रसयुट् (३।३।११५)।-'वाहनमाहितात्' (८।४।८) इति निपा- इस्य॥ तनाद्दीघः-इत्येके ॥ (२)॥॥ द्वे 'पादमर्दनादेः॥ त्रसरः सूत्रवेष्टनम् ॥२४॥ विनाशः स्याददर्शनम् ॥ २२॥ सनम् । 'त्रसी उद्वेगे' (दि. प० से.)। अरन् बाहुलविनशनम् । 'णश अदर्शने' (दि० प० से.)। घञ् कादौणादिकः । त्रसेर्भद्रादित्वादरन्-इति मुकुटस्त्वपाणिनीयः (३।३।१८)॥ (१)॥*॥ दर्शनस्य अभावः ॥ (२)॥*॥ द्वे ॥'तसरः' इति पाठे-'तन्यषिभ्यां क्सरन्' (उ० ३।७५)॥ 'तिरोधानस्य॥ (१)॥॥ (२) ॥॥ द्वे 'सूत्रस्य वेष्टनक्रियायाः '॥ संस्तवः स्यात्परिचयः प्रजनः स्यादुपसरः संस्तवनम् । 'ष्टुञ् स्तुतौ' (अ० प० अ०)। 'ऋदोरप्' प्रजननम् । 'जनी' (दि. आ० से.)। घञ् (३।३।१८) (३।३।५७) ॥ (१) ॥*॥ सन्मताचयनम् । 'चिञ् चयने' 'जनिवध्योः - (७३।३५) इति न वृद्धिः॥ (१) ॥*॥ (खा० उ० अ०)। 'एरच्' (३॥३॥५६)॥ (२)॥*॥ द्वे | उपसरणम् । 'सृ गतौ' (भ्वा० प० अ०)। 'प्रजने सर्तेः' 'परिचयस्य॥ (३।३।७१) इत्यप् ॥ (२)॥*॥ द्वे 'प्रथमगर्भग्रहणस्य ॥ प्रसरस्तु विसर्पणम् ।। प्रश्रयप्रणयौ समौ । ' प्रसरणम् । 'सृ गतौ' (भ्वा० प० से.)। बाहुलकादप् ॥ (१)॥॥ सप्ल गतौ' (भ्वा० प० से.)। ल्युट (३।३। प्रश्रयणम् । 'श्रिञ्' (भ्वा० उ० से.)। 'एरच्' (३।३।११५)॥ (२)॥॥ द्वे 'व्रणादिविसरणस्य ॥ ५६)॥॥ 'प्रसर' इति पाठे-सरतेर्बाहुलकादप्। 'प्रसरः प्रणये वेगे' (इति मेदिनी)॥ (१)॥॥ प्रणयनम् । 'णी' नीवाकस्तु प्रयामः स्यात् (भ्वा० उ० अ०)। 'एरच्' (३।३।५६)॥ (२)॥॥ द्वे निवचनम् । घञ् (३।३।१८) 'उपसर्गस्य-' (६।२।१२२) 'प्रीत्या प्रार्थनस्य' ॥ इति दीर्घः ॥ (१) ॥*॥ प्रयमणम् । यमेघञ् (३।३।१८)॥ (२) ॥ ॥ द्वे "धान्यसंचयस्य, यादरस्य वा॥ | धीशक्तिनिष्क्रमः संनिधिः संनिकर्षणम् ॥ २३ ॥ धियः शक्तिः। साऽष्टधा-'शुश्रूषा श्रवणं चैव ग्रहणं धारणं संनिधानम् । धाञः 'उपसर्गे घोः किः' (३।३।९२)॥ तथा। ऊहापोहौ च विज्ञानं तत्त्वज्ञानं च धीगुणाः ॥ (१) (१) ॥ ॥ कृषेयुद् (३।३।११५)॥ (२) ॥॥ द्वे 'संनि-॥*॥ निष्क्रमणम् । 'कमु पादविक्षेपे' (भ्वा०प० से.)। धानस्य ॥ घञ् (३।३।१८)। 'नोदात्तोप-' (७॥३॥३४) इति वृद्धिर्न । लवोऽभिलावो लवने 'निष्क्रमो निर्गमे ख्यातो बुद्धिसंपदि निष्क्रमः' इति रुद्रः॥ (२)॥॥ द्वे 'बुद्धिसामर्थ्यस्य॥ लवनम् । 'लूञ् छेदने' (ज्या० उ० से.)। 'ऋदोरप' । (३॥३॥५७) ॥ (१)॥* 'निरभ्योः पूल्वोः ' (३१३१५८) अस्त्री तु संक्रमो दुर्गसंचरः ॥२५॥ १-संवहनम्'-इत्यपपाठः । 'संभोगान्ते सममुपचितौ हस्तसंवाह । संक्रमणम् । घञ् (३।३।१८)। 'नोदात्तोप-' (७३।३४) नानाम्' इति मेघदूतः-इति मुकुट-पीयूषौ । स्वामी तु 'संवाहनं इति न बृद्धिः ॥ (१) ॥॥ संचरणम् । 'चर गतौ' (भ्वा० मर्दनं स्यात्' इति पाठमादृत्य 'संवाहनं स्पर्शसुखमिति तु लक्ष्य' | प० से.)। 'पुंसि-' (३।३।११८) इति घः । दुर्गस्य संचरः इति व्याख्यातवान् । २-संनिधं च 'संनिधं समीपमुपकण्ठम्' / ॥*॥ घजि तु 'संचारः' । 'संचारो निर्गमो भ्रमाम्बुपथः' इति बोपालितः-इति मुकुटः॥ इति रत्नकोषः॥ (२)॥॥ द्वे 'दुर्गप्रवेशनक्रियायाः॥ अमर० ५०
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy