SearchBrowseAboutContactDonate
Page Preview
Page 402
Loading...
Download File
Download File
Page Text
________________ ३९४ अमरकोषः। [तृतीयं काण्डम् no u svWvAvrum---wwwwwwwwww प्रत्युत्क्रमःप्रयोगार्थः समालम्भो विलेपनम् ॥ २७॥ प्रत्युत्क्रमणम् । घञ् ( ३।३।१८) ॥ (१) ॥*॥ प्रयोज- समालम्भनम् । घञ् (३।३।१८)॥ (१)॥१॥ 'लिप उपनम्। 'युजिोंगे' (रु० उ० अ०)। घञ् (३।३।१८)। प्रयोगो- देहे' (तु. उ. अ.)। ल्युट (३३।११५)॥ (२) ॥॥ ऽर्थो यस्य ॥*॥ 'प्रयुद्धार्थः' इति पाठे-प्रकृष्टं युद्धमर्थोऽस्य । द्वे 'कुङ्कमादिनोपलेपस्य'॥ 'प्रत्युत्क्रमः प्रयुद्धार्थः' इति भागुरिः ॥ (२)॥॥ द्वे कर्मा- पोतियोm. रम्मे प्रथमप्रयोगस्य ॥ विप्रलब्धिः । लभर्घञ् (३।३।१८)॥ (१) ॥॥ विप्रप्रक्रमः स्यादुपक्रमः। योजनम् । 'युजिर् योगे' (खा० उ० अ०)। घञ् (३।३।१८)॥ स्यादभ्यादानमुद्धात आरम्भः | (२)॥॥ द्वे 'रागिणोर्वियोजनस्य' ॥ प्रक्रमणम् । घञ् (३।३।१८)॥ (१) ॥*॥ उपक्रमणम् ॥ विलम्भस्त्वतिसर्जनम् । (२) ॥॥ आभिमुख्येनादानम् ॥ (३) ॥*॥ उद्धननम् ।। विलब्धिः । लभर्घ 'हन्' (अ० प० अ०) घञ् (३।३।१८)। 'हनस्तोऽचिण्णलोः' (३।३।१८)॥ (१) ॥*॥ 'सृज (॥३॥३२) ॥ (४)॥*॥ आरम्भणम् । 'रभ राभस्ये' (भ्वा० विसर्गे' (दि. आ० अ०)। ल्युट् (३।३।११५) ॥ (२) ॥४॥ आ० अ०) । घञ् ( ३।३।१८) रधिजभोरचि' (७१।६१ द्वे 'दानस्य' ॥ इति नुम् ॥ (५)॥॥ पञ्च 'आरम्भस्य'। (आदौ प्रथमा- विश्रावस्तु प्रविख्यातिः रम्भस्य । त्रीणि आरम्भमात्रस्य-इत्यन्ये)॥ विश्रवणम् । 'श्रु श्रवणे' (भ्वा०प० अ०)। 'यो क्षुश्रुवः' संभ्रमस्त्व रा॥ २६॥ इति घञ् ।। (१)॥*॥ प्रविख्यानम् । किन् (३।३१९४)। (२) ॥॥ द्वे 'अतिप्रसिद्धः॥ संभ्रमणम् । 'भ्रमु अनवस्थाने' (दि०प० से.)। घन् (३।३।१८)। 'नोदात्तोप-' (७।३।३४) इति न वृद्धिः ॥ (१) अवेक्षा प्रतिजागरः॥२८॥ ॥*॥ त्वरणम् । 'जित्वरा संभ्रमे' (भ्वा० आ० से.)। घटा अवेक्षणम् । 'ईक्ष दर्शने' (भ्वा० आ० से.)। 'गुरोश्च दयः षितः' (भ्वा० ग०) इति षित्त्वातिदेशादङ् ( ३।३। हलः' (३।३।१०३) इत्यः ॥ (१) ॥॥ प्रतिजागरणम् । १०४) 'आवेगस्तु त्वरा त्वरिः' इति वाचस्पतिः॥ (२) 'जागृ' (अ० प० से.)। घञ् (३।३।१८)। 'जाग्रोऽवि॥*॥ द्वे 'त्वरायाः ॥ चिण्-' (३८५) इति गुणः ॥ (२)*॥द्वे 'अवेक्षणस्य'। प्रतिबन्धः प्रतिष्टम्भः निपाठनिपठौ पाठे प्रतिबन्धनम् । 'बन्ध बन्धने' (त्र्या०प० अ०)। घञ् | निपठनम् । 'पाठ व्यक्तायां वाचि' (भ्वा० प० से.)। (३।३।१८) ॥ (१) ॥*॥ प्रतिष्टम्भनम् । 'ष्टम्भु रोधे' विजय 'नौ गदनद-' (३।३।६४) इत्यब् वा, पक्षे घञ् (३।३।१८)॥ (सौत्रः)। घञ् (३।३।१८)॥ (२)॥*॥ 'विष्कम्भः प्रति- (१)॥*॥ (२) ॥*॥ (३)॥*॥ त्रीणि 'पठनस्य ॥ बन्धो वियोगः' इति बोपालितः ॥॥ द्वे 'रोधस्य॥ तेमस्तेमौ समुन्दने । अवनायस्तु निपातनम । तेमनम् । स्तेमनम् । 'तिम ष्टिम आर्दीभावे' (दि. ५० अवनयनम् । 'णीञ् प्रापणे' (भ्वा० उ० अ०)। 'अवो से.)। भावे घञ् (३॥३।१८)॥ (१) ॥*॥ (२) ॥४॥ दोर्नियः' (३।३।२६) इति घञ् ॥ (१)॥*॥ पतेः स्वार्थण्य 'उन्दी क्लेदने' (रु. प० से.)। ल्युट् (३।३।११५) ॥ (३) न्ताल्युट (३।३।११५)॥॥ 'नियातनम्' इति पाठे-'यत ॥॥ त्रीणि 'आर्दीभावस्य ॥ निकारोपस्कारयोः' (चु० उ० से.) धातुः ॥ (२) ॥॥ द्वे | आदीनवासवी क्लेशे 'अधोनयनस्य॥ __ आदानम् । 'दीङ् क्षये' (दि. आ० अ०)। भावे क्तः उपलम्भस्त्वनुभवः (३।३।११४)। 'खादय ओदितः' (दि. ग.)। 'ओदितश्च' उपलम्भनम् । 'डुलभष् प्राप्तौ' (भ्वा० आ० अ०)। घञ् (८।२।४५) इति नत्वम् । आदीनस्य वानम् । घञर्थे कः (३३।१८)। 'उपसर्गाखल्घजोः' (1१।६७) इति नुम् ॥ (वा० ३।३।५८) इति बाहुलकाद्वातेः कः ॥ (१) ॥*॥ आस(१) ॥॥ अनुभवनम् । 'ऋदोरप्' (३।३।५७) ॥ (२) वणम् । 'त्रु गतौ' (भ्वा०प० अ०)। 'ऋदोरप्' (३३. ॥ॐ॥ द्वे 'अनुभवस्य ॥ ५७)॥ (२)*॥ क्लेशनम् । 'क्लिशू विबाधने' (त्या० ५० से०)। घञ् (३।३।१८)॥ (३)॥*॥ त्रीणि 'क्लेशस्य ॥ १-इदमसंगतम् । उक्तसूत्रे रमेरग्रहणात्। तस्मात् 'रभेरशब्लिटो.' मेलके सङ्कसंगमौ ॥ २९ ॥ (७११६६४) इत्यनेन नुम् वक्तव्यः॥ मेलनम् । 'मिल संश्लेषे' (तु. प० से.)। घञ् (३।३।.
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy