SearchBrowseAboutContactDonate
Page Preview
Page 403
Loading...
Download File
Download File
Page Text
________________ संकीर्णवर्गः२] व्याख्यासुधाख्यव्याख्यासमेतः । । मृगः। १८) स्वार्थे कन् (ज्ञापि० ५।४।५)॥ (१) ॥॥ सञ्जनम् । पर्यायशयनमर्थो ययोस्तौ ॥ ॥ द्वे 'पर्यायेण प्रहरकादा'षज सङ्गे' (भ्वा०प० अ०) । घञ् (३।३।१८) ॥ (२)| वुपशयनस्य'॥ ॥॥ संगमनम् । 'ग्रहवृदृ-' (३।३।५८) इत्यप् । 'ना मेलः | अर्तनं च ऋतीया च हणीया च घृणार्थके ॥३२॥ संगमो ना वा' इत्यमरमाला ॥ (३)॥॥ त्रीणि 'संगमस्य' ॥ 'ऋतिः' सौत्रः। ईयः (३।१।३१) अभावे ल्युट् (३। संवीक्षणं विचयनं मागणं ३।११५)॥ (१)॥*॥ ईयपले 'अ प्रत्ययात्' (३।३।१०२) सम्यक् विविधमीक्षणम् । 'ईक्ष दर्शने' (भ्वा० आ० ॥ (२) ॥*॥ 'हृणी' कण्ड्वादिः। यक् (३।१।२७) । 'अ से.) । ल्युट (३।३।११५)॥ (१) ॥* 'चिञ् चयने प्रत्ययात्' (३।३।१०२) ॥ (३) ॥॥ 'मोहो वीज्या (खा० उ० अ०)। ल्युट (३।३।११५) ॥ (२) ॥*॥ 'मार्ग जुगुप्सा च हृणीया हृणिया घृणा' इति वाचस्पतिः॥॥ अन्वेषणे' (चु० उ० से.) ल्युट् । (३।३।११५)॥ (३) ॥१ चत्वारि 'जुगुप्सनस्य' ॥ 'मृग अन्वेषणे' (चु० आ० से.) अदन्तः। ‘ण्यास- (३- | स्याद्यत्यासो विपर्यासो व्यत्ययश्च विपर्यये । ३११०७) इति युच ॥ (४)॥*॥ घञ् (३।३।१८) ॥ (५) व्यत्यसनम् । 'असु क्षेपणे' (दि० प० से.) घञ् (३।३।॥४॥ पञ्च 'अन्वेषणस्य' ॥ १८)॥ (१) ॥॥ विपर्यसनम् । घञ् (३।३।१८) ॥ (२) परिरम्भः परिष्वङ्गः संश्लेष उपगूहनम् ॥ ३०॥ ॥*॥ व्यत्ययनम् । 'इण्' (अ० प० अ०)। ‘एरच्' (३।३। ५६)॥ (३) ॥*॥ विपर्यसनम् । 'इण्' (अ० प० अ०) परिरम्भणम् । 'रभ राभस्ये' (भ्वा० आ० अ०)। घञ् (३।३।१८)। 'रभेरशब्लिटोः' (१९६३) इति नुम् ॥ (१) ‘एरच्' (३।३।५६) ॥ (४)॥*॥ चत्वारि 'व्यतिक्रमस्य'॥ ॥॥ परिष्वजनम् । 'प्वज - परिप्वङ्गे' (भ्वा० आ० अ०)। पर्ययोऽतिक्रमस्तस्मिन्नतिपात उपात्ययः॥३३॥ घञ् (३।३।१८)। 'परिनिविभ्यः - (८३७०) इति षत्वम् | पर्ययणम् । इण् । 'एरच' (३।३।५६) ॥ (१) ॥*॥ ॥ (२) ॥॥ संश्लेषणम् । 'श्लिष आलिङ्गने' (दि०प०अ०)। अतिक्रमणम् । घञ् (३।३।१८)॥ (२) ॥४॥ अतिपतनम् । घञ् (३।३।१८) ॥ (३) ॥* 'गुहू संवरणे' (भ्वा० उ० 'पतु गतौ' (भ्वा०प० से.)। घञ् (३।३।१८)॥ (३) से०) । ल्युट (३।३।११५)॥ (४) ॥*॥ चत्वारि 'आलि- ॥*॥ उपात्ययनम् । इण् । 'एरच' (३।३।५६) ॥ (४) ॥*॥ अनस्य'॥ चत्वारि 'अतिक्रमस्य॥ निर्वर्णनं तु निध्यानं दर्शनालोकनेक्षणम् । प्रेषणं यत्समाहूय तत्र स्यात्प्रतिशासनम् । ' वर्णशब्दात् 'सत्याप-' (३।१।२५) इति णिच । ल्युट 'शासु अनुशिष्टौ' (अ०प० से.)। ल्युट् (३।३।११५) (३।३।११५) ॥ (१) ॥*॥ 'ध्यै चिन्तायाम्' (भ्वा०प० ॥ (१) ॥*॥ एकं 'भृत्यादिप्रेषणस्य ॥ अ.) । ल्युट (३।३।११५) ॥ (२) ॥* 'दृशिर् प्रेक्षणे' स संस्तावःऋतुषु या स्तुतिभूमिर्द्विजन्मनाम्॥३४॥ (भ्वा०प०अ०)॥ (३)॥॥ 'लोक दर्शने' (भ्वा० आ० समेत्य स्तुवन्त्यत्र । 'ष्टुञ् स्तुतौ' (अ०प० अ०)। से.)॥ (४)॥*॥ 'ईक्ष दर्शने' (भ्वा० आ० से.)॥ (५) 'यज्ञे समि स्तुवः' (३।३।३१) इति घञ् ॥ (१) ॥॥ एक ॥*॥ पञ्च 'वीक्षणस्य॥ 'यज्ञे स्तावकद्विजावस्थानभूमेः'॥ प्रत्याख्यानं निरसनं प्रत्यादेशो निराकृतिः॥ ३१॥ निधाय तक्ष्यते यत्र काष्ठे काष्ठं स उद्धनः। 'ख्या प्रकथने' (अ० प० अ०)। चक्षिादेशो वा ॥ ___ऊर्ध्वं हन्यतेऽस्मिन् । 'उद्धनोऽत्याधानम्' (३।३।८०) (१)*'असु क्षेपणे' (दि० प० से.)। ल्युट (३।३।११५) इति साधुः ॥ (१) ॥*॥ एकम् ॥ ॥ (२)॥*॥ प्रत्यादेशनम् । 'दिश अतिसर्जने (तु. ५० स्तम्बघ्नस्तु स्तम्बघन: स्तम्बो येन निहन्यते ॥३५॥ अ.)। घञ् (३।३।१८)॥ (३) ॥१॥ निराकरणम् । कृत्रः क्तिन् (३।३।९४)॥ (४)॥*॥ चत्वारि 'निराकरणस्य' ॥ स्तम्बो हन्यते येन । 'स्तम्बे क च' (३।३।८३) इति कपौ घनादेशश्च ॥॥ (१) ॥*॥ (२) ॥॥ द्वे 'तृणादिउपशायो विशायश्च पर्यायशयनार्थको। गुच्छोन्मूलनसाधनस्य' ।-नीवारादिग्रहणार्थ कृतवंश___ उपशयनम् । विशयनम् । 'व्युपयोः शेतेः पर्याये' (३।३।३९) इति घञ् ॥ (१) ॥॥ (२)॥*॥ पर्यायेण शयनम् । आविधो विध्यते येन । आविध्यते येन । 'व्यध ताडने (दि०प०अ०) । १-'अन्वीक्षणम् 'अन्वेषणम्' इत्येके पेठुः इति स्वामी ॥ आवि २-'परिचर्यापरिसर्यामृगया- (वा० श६१०१) इत्यादिना निपा-घजथं कः (वा० ३।३।१८) ॥ (१) ॥*॥ एकं 'भ्रमरतनात् 'मृगया'-इति मुकुटः॥ सूच्यादेः 'वर्मा' इति ख्यातस्य ॥
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy