SearchBrowseAboutContactDonate
Page Preview
Page 404
Loading...
Download File
Download File
Page Text
________________ ३९६ अमरकोषः। [तृतीयं काण्ड तत्र विष्वक्समे निघः। १८)। संज्ञापूर्वकत्वादृध्यभावः ॥ (१) ॥॥ तिन् (३॥३॥ नियतं हन्यते । 'निघो निमितम्' (३।३।८७) इति साधुः | ९४)। 'ज्वरत्वर-' (६।४।२१) इत्यूत् ॥ (२) ॥॥ द्वे ॥ (१)॥*॥ एक 'तुल्यारोहपरिणाहवृक्षादेः॥ 'ज्वरणस्य॥ उत्कारश्च निकारश्च द्वौ धान्योत्क्षेपणार्थको ॥३६॥ | उदजस्तु पशुप्रेरणम् उत्करणम् । निकरणम् । 'कृ विक्षेपे' । (तु० प० से.) उदजनम् । 'अज गतौ' (भ्वा०प० से.) । 'समुदोरजः 'कृ धान्ये' (३।३।३०) इति घञ् ॥ (१)॥*(२) ॥ पशुषु' (३।३।६९) इत्यप् । 'अघअपोः' इति पर्युदासाद्वीद्वे 'धान्यानामूर्ध्वक्षेपणस्य ॥ भावो न ॥ (१) ॥॥ पशूनां प्रेरणम् ॥ (२) ॥॥ द्वे 'पशुप्रेरणस्य॥ निगारोद्गारविक्षावोद्ाहा निगरणादिषु । अकरणिरित्यादयः शापे। . निगरणम् । 'गृ निगरणे' (तु. ५० से.) 'उन्न्योHः' (३।३।२९) इति घञ् ॥ (१) ॥॥ उद्गरणम् । 'गृ शब्दे' __ अकरणम् । 'आक्रोशे नश्यनिः' (३।३।११२) । (१) (क्या०प० से.)। 'उन्योः - (३।३।२९) इति घञ् ॥ (१) ॥॥ आदिना अजननिः, अवग्राहः, निग्राहः। 'आक्रो॥*॥ विक्षवणम् । 'टुक्षु शब्दे' (अ.प.से.)। 'वौ | शेऽवन्योहः' (३।३।४५) इति घङ् ॥॥ एकम् 'आक्रोक्षुश्रुवः' (३।३।२५) इति घञ् ॥ (१)॥*॥ उद्ग्रहणम् । 'ग्रह शनस्य । उपादाने' (क्या० उ० से.)। 'उदि ग्रहः' (३।३।३५) इति गोत्रान्तेभ्यस्तस्य वृन्दमित्यौपगवकादिकम् ॥ ३९॥ घञ् ॥ (१) ॥॥ आदिना उद्गरणम् , विक्षवणम् , उद्ग्रहणम् अपप्रत्ययान्तेभ्यः 'तस्य समूहः' (४।२।३७) इत्यर्थे ॥*॥ क्रमेणैकैकम् ॥ | 'गोत्रोक्षोष्ट्र-' (४।२।३९) इति वुञ् ॥ (१) ॥*॥ आदिना आरत्यवरतिविरतय उपरामे 'गार्गकम्' 'दाक्षकम् ॥ ___ आर्येयम् ॥ आरमणम् । 'रमु क्रीडायाम्' (भ्वा० आ० | आपूपिकं शाकुलिकमेवमाद्यमचेतसाम् । से०)। क्तिन् (३।३।९४)॥ (१) ॥१॥ एवमव विभ्याम् ॥ __ अचेतसां वृन्दम् ॥ ॥ अपूपानां समूहः । शष्कुलीनां (२)॥॥ (३) ॥॥ उपरमणम् । घञ् (३।३।१८)॥ (४) समूहः । 'अचित्तहस्तिधेनोष्ठ' (४।२।४७)। ॥*॥ चत्वारि 'उपरमणस्य॥ साक्तुकम् ॥ अथास्त्रियां तु निष्ठेवः॥३७॥ माणवानां त माणव्यम निष्ठयूतिर्निष्ठेवनं निष्ठीवनमित्यभिन्नानि । माणवानां समूहः । 'ब्राह्मणमाणव-' (४।२।४२) _ 'ष्ठिवु निरसने' (दि०प० से.) घञ् (३।३।१८)। इति यत् ॥ यत्तु–'निष्टीव्यति'-इति-विगृह्य-'पचाद्यच'-इत्युक्तं मुकु सहायानां सहायता ॥ ४०॥ टेन। तन्न। निष्ठ्यत्यादिभिरेकत्वासंभवात् ॥ (१) ॥*॥ । सहायानां समूहः । 'गजसहायाभ्याम्-' (वा० ४।२।४३) क्तिन् (३।३।९४)। (२)॥*॥ ल्युट (३।३।११५)। 'ष्ठिवि इति तल् ॥ षिव्योर्म्युटि दीर्घो वा' इति स्वामी ॥ पृषोदरादित्वाद्वा दीर्घःइति मुकुटः॥ (३) ॥॥ (४) ॥*॥ चत्वारि 'मुखेन हल्या हलानाम् श्लेष्मनिरसनस्य' ॥ हलानां समूहः । 'पाशादिभ्यो यः' (४।२।४९)॥ जवने जूतिः ब्राह्मण्यवाडव्ये तु द्विजन्मनाम् । __'जुः' सौत्रो वेगे । ल्युट (३।३।११५) ॥ (१) ॥॥ ब्राह्मणानां वाडवानां समूहः । 'ब्राह्मण-' (४।२।४२) क्विन् (३।३।९४)। "ऊतियूति- (३३३३९७) इति साधुः। इति यत् ॥ (२)॥*॥ द्वे 'वेगस्य' ॥ द्वे पर्युकानां पृष्ठानां पार्श्व पृष्ठ्यमिति क्रमात् ॥४१॥ सातिस्त्ववसाने स्यात् । पर्शनां समूहः । 'पर्धा णस्- (वा० ४।२।४३) । 'सिति 'षोऽन्तकर्मणि' (दि. ५० अ०)। क्विन् (३।३।९४) । च' (१।४।१६) इति पदत्वाद्भत्वाभावः ॥ (१) ॥१॥ 'ऊतियूति-' (३।३।९७) इति साधुः ॥ (१) ॥*॥ ल्युट् (३१- पृष्ठानां समूहः । 'पृष्टाद्यन्' (वा० ४।२।४२)। यज्ञविषय इदं ३।११५)। (२)॥॥ द्वे 'समापनस्य॥ स्मरन्ति ॥ . अथ ज्वरे जूर्तिः॥ ३८॥ खलानां खलिनी खल्यापि . ज्वरणम् । 'ज्वर रोगे' (भ्वा०प० से.)। घ (३।३। खलानां समूहः । 'इनित्रकठ्यचश्च' (४॥२॥५१)
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy