SearchBrowseAboutContactDonate
Page Preview
Page 405
Loading...
Download File
Download File
Page Text
________________ नानार्थवर्गः ३] व्याख्यासुधाख्यव्याख्यासमेतः। ३९७ इति इतीनिः ॥ (१) *॥ 'खलगोरथात्' (४।२।५०) इति (वा० ३।२।१८०) इति साधुः । 'जम्बुकः फेरवे नीचे यः ॥ (२)॥॥ पश्चिमाशापतावपि' (इति मेदिनी)॥ ___ अथ मानुष्यकं नृणाम् । पृथुको चिपिटार्भको । मनुष्याणां समूहः । 'गोत्रोक्षोष्ट्र- (४॥२॥३९) इति पृथुरेव । 'संज्ञायां कन्' (५।३।७५)। प्रथते । 'प्रथ वुञ् । 'प्रकृत्याके राजन्य- (वा० ६।४।१६३) इति प्रख्याने (भ्वा० आ० अ०)। 'अर्भकपृथुकपाका वयसि' यलोपो न ॥ (उ० ५५३) इति साधुर्वा । 'पृथुकः पुंसि चिपिटे ग्रामता जनता धूम्या पाश्या गल्या पृथक्पृथक् ४२ शिशौ स्यादभिधेयवत्' (इति मेदिनी)॥ ग्रामाणां समूहः, जनानां समूहः। 'ग्रामजन-' (४।२।४२) आलोकौ दर्शनोझ्योती। इति तल् ॥ (१) ॥॥ (१) ॥॥ धूमानां पाशानां गलानां ___ आलोकनम् । 'लोक दर्शने' (भ्वा० आ० अ०)। घञ् च समूहः। 'पाशादिभ्यो यः' (४।२।४९) ॥ (१) ॥॥ (३।३।१८) 'आलोकस्तु पुमान् द्योते दर्शने वन्दिभाषणे' (१) ॥ गल:=बृहत्काशः ॥ (१) ॥१॥ (इति मेदिनी)॥ अपि साहस्रकारीषचार्मणाथर्वणादिकम् । भेरीपटहमानको ॥३॥ सहस्राणाम् , करीषाणाम् , चर्मणाम् , अथर्वणाम् , च अनिति । 'अन प्राणने (अ० प० से.)। ण्वुल् (३।१।समूहः । 'भिक्षादिभ्योऽण् (४।२।३८)। आदिना 'वार्मणम्' 'आजारम्॥ १३३)। 'आनकः पटहे भेर्या मृदङ्गे ध्वनदम्बुदें (इति मेदिनी)॥ ___ इति संकीर्णार्थवर्गः॥ उत्सङ्गचिह्नयोरङ्क: संकीर्णार्थत्वं च घजादीनां कर्तृभिन्ने कारके भावे च विधानात् , उणादीनां भावकारकेषु विधानात् , भावे प्रायेण विग्रहो ___अक्ष्यतेऽनेन । 'अकि लक्षणे' (भ्वा० आ० से.)। 'हलश्च' (३।३।१२१) इति घञ् । 'अङ्को रूपकभेदाङ्गचिह्ने रेखाजिदर्शितः, कारकेषु तु यथासंभवमूह्यः ॥ भूषणे । रूपकाशान्तिकोत्सङ्गस्थानेऽकं पापदुःखयोः' (इति इति संकीर्णवर्गविवरणम् ॥ मेदिनी)॥ कलङ्कोऽङ्कापवादयोः। नानार्थाः केऽपि कान्तादिवर्गेष्वेवात्र कीर्तिताः। कलति । 'कल शब्दसंख्यानयोः' (भ्वा० आ० से.)। भूरिप्रयोगा ये येषु पर्यायेष्वपि तेषु ते ॥१॥ क्विप ( ३।२।१७८)। कल् चासावश्च । 'कलङ्कोऽऽपवादे अनेकार्थाः केचिदत्रैव वर्गे कान्ता आदयो येषां खान्त- च कालायसमलेऽपि च' (इति मेदिनी)॥ गान्तादीनां तेषु वर्गेषु कथिताः । यथा 'क'शब्दः । ये तक्षको नागवर्धक्योः कान्तादयो येषु पर्यायेषु प्रचुरप्रयोगाः, ते तेषु कथिताः । तक्षति । 'तक्षु तनूकरणे' (भ्वा०प० से.) । वुल् अपिशब्दादिहापि। यथा 'नाक'-शब्दः। अतः पुनरुक्तिों -(३।१।१३३)॥ द्भाव्या, इति भावः ॥ अर्कः स्फटिकसूर्ययोः॥४॥ आकाशे त्रिदिवे नाका अय॑ते । 'अर्क स्तवने (चु०प० से.) अर्च पूजायाम्। न अकं दुःखमत्र ॥ (भ्वा०प० से.) वा। घञ् (३।३।१८)। 'अर्कोऽर्कपणे । स्फटिके रवौ ताने दिवस्पतौ' (इति मेदिनी)॥ लोक्यते । 'लोक दर्शने' (भ्वा० आ० से.) । घञ् मारुते वेधसि बध्ने पुंसि कः कं शिरोऽम्बुनोः। (३।३।१८)॥ ___ कायति । 'कै शब्दे' (भ्वा० प० अ०)। कचति (ते)। पद्ये यशसि च श्लोकः | 'कच दीप्तौ (बन्धने)' (भ्वा० आ० से.)। 'अन्येभ्योऽपि-' श्लोक्यते । 'श्लोक संघाते' (भ्वा० आ० से०) घम् (वा० ३।२।१०१) इति डः । 'को ब्रह्मणि समीरात्मयमदक्षेषु (३।३।१८)॥ भास्करे। मयूरेऽनौ च पुंसि स्यात् सुखशीर्षजलेषु कम्' शरे खरेच सायकः॥२॥ (इति मेदिनी)॥ स्यति । 'षोऽन्तकर्मणि' (दि० प० अ०)। ण्वुल् ( ३।१/१३३) । युक् (७३।३३)॥ १-इदं तु न प्रकृतोपयोगि । 'अङ्क शब्दार्थबोधकत्वात् ॥ जम्बुको क्रोष्टुवरुणौ २-दमसंगतम् । अयंते, इति विग्रहविरोधात् । निष्ठायां सेट्त्वेन जमिति । 'जमु अदने' (भ्वा० ५० से.)। 'मितद्वादयश्च' । कुत्वाप्राप्तेश्च ।
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy