SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ ३९० अमरकोषः। [तृतीयं काण्ड - - - - wwwnnnnnnnnnwwwmanawaran 'शमादिभ्योऽथच्' ॥ (१) ॥*॥ घञि (३।३।१८) 'नोदात्तो- | उन्नाय उन्नये पदेश-' (३।३४) इति वृद्धिर्न ।-मित्त्वाद्धखत्वम्-इति उन्नयनम् । 'अवोदोर्नियः' (३।३।२६) इति धञ् ॥ (6) मुकुटस्तु चिन्त्यः। मितां णौ हस्खविधानात् ॥ (२)॥*॥ द्वे॥*॥ 'क्वचिदपवादविषये उत्सर्गोऽभिनिविशते' इत्यच् ॥ (२) 'ग्लाने'॥ | ॥*॥ द्वे 'उन्नयनस्य॥ उत्कर्षोऽतिशये श्रायः श्रयणे उत्कर्षणम् । 'कृष विलेखने' (भ्वा०प० अ०)। घञ् श्रयणम् । 'श्रिञ् सेवायाम्' (भ्वा० उ० से.)। श्रिणी(३।३।१८)॥ (१)॥*॥ अतिशयनम् । शीः 'एरच' (३॥३- भुवो-' (३।३।२४) इति घञ् ॥ (१)॥॥ ल्युट (३२३॥ ५६)॥ (२)॥॥ द्वे 'उत्कर्षस्य' ॥ ११५)॥ (२) ॥॥ द्वे 'सेवायाः ॥ संधिः श्लेषे जयने जयः। संधानम् । धाजः 'उपसर्गे घोः किः ( ३।३।९२)॥ (१) 'जि जये' (भ्वा० ५० अ०)। ल्युट (३।३।११५)। ॥ श्लेषणम् । “श्लिष आलिङ्गने' (दि. प. अ.)। घन | (१) ॥*॥ 'एरच्' (३।३।५६) । (२) ॥॥ द्वे 'जयस्य'। (३।३।१८)॥ (२)॥॥ द्वे 'संधानस्य' ॥ निगादो निगदे विषय आशये। | निगदनम्। 'गद व्यक्तायां वाचि' (भ्वा० ५० से.)। विसयनम् । 'षिञ् बन्धने (खा. उ० अ०)। 'एर' | 'नौ गद-' (३।३।६४) इत्यप् वा ॥ (१)॥॥ घञ् (३।३।। (३।३।५६) 'परिनिविभ्यः सेव-' (८३७०) इति षः। १८)॥ (२)॥॥ द्वे 'गदनस्य' ॥ यत्तु--बध्यन्तेऽत्र, इति 'पुंसि-' (३।३।११८) इति घः। मादो मदे विसीयते विसिनोति वात्र-इति मुकुटेनोक्तम् । तन्न । भाव- मदनम् । 'मदी हर्षे' (दि०प० से.)। 'मदोऽनुप-' प्रत्ययानामेव पूर्वापरयोर्दर्शनेनाधिकरणार्थस्यानौचित्यात् । (३।३।६७) इत्यप् ॥ (१)॥*॥ 'सध मादस्थयोः- (६॥३॥ ल्युट्प्रसङ्गाच्च । बध्यन्तेऽत्र । 'पुंसि-' इति 'घः' इत्यस्यानुप- ९६) इति निर्देशात् 'क्वचिदपवादः' इति न्यायाद्वा घञ् योगाच्च ॥ (१) ॥*॥ शीङः ‘एरच्' (३॥३॥५६) ॥॥ (३।३।१८)॥ (२) ॥ ॥ द्वे 'हर्षस्य ॥ . 'आश्रयः' इति पाठे-'एरच्' (३।३।५६)॥ (२)॥॥ • उद्वेग उद्भमे ॥ १२॥ . वे 'आश्रयस्य उद्वेजनम् । 'ओविजी भयचलनयोः' (तु. आ० से.)। क्षिपायां क्षेपणम् घञ् (३।३।१८)॥ (१) ॥ ॥ उद्भमणम् । 'भ्रमु अनवस्थाने' क्षेपणम् । 'क्षिप प्रेरणे' (तु० उ० अ०)। भिदाद्यङ् (३।३।- (दि५० अ०)। घञ् (३।३।१८)। 'नोदात्तोप-' (७३१०४) ॥ (१)॥*॥ ल्युट (३।३।११५)॥ (२) ॥॥ द्वे | ३४ ) इति न वृद्धिः ॥ (२)॥॥ द्वे "उद्वेजनस्य'॥ 'प्रेरणस्य॥ विमर्दनं परिमले गीणिगिरौ ___ 'मृद क्षोदे' (त्र्या० ५० से.)। ल्युट ( ३।३।११५)॥ गिलनम् । 'गृ निगरणे' (तु०प० से.)। क्तिन् (३।३।-(१)॥*॥ परिमलनम्। 'मल धारणे' (भ्वा० आ० से.)। ९४)। 'ऋल्वादिभ्यः क्तिनिष्ठावत्' (वा० ८।२।४४)॥ (१) घञ् (३।३।१८)। संज्ञापूर्वकत्वान्न वृद्धिः ॥ (२) ॥॥ द्वे ॥४॥ 'इक्ष्यादिभ्यः' (वा० ३।३।१०८)।-साहचयोत्स्त्री-| 'कुङ्कमादिमर्दनस्य॥ त्वम्-इति मुकुटश्चिन्त्यः । 'स्त्रियाम्' इत्यधिकारात् ॥ (२) अभ्युपपत्तिरनुग्रहः । ॥*॥ द्वे "गिलनस्य॥ गुरणमुद्यमे ॥ ११॥ अभ्युपपदनम् । ‘पद गतौ' (दि० आ० अ०) । तिन् (३।३।९४) ॥ (१) ॥ ॥ अनुग्रहणम् । 'ग्रह उपादाने' 'गुरी उद्यमे' (तु. ५० से.) कुटादिः। ल्युट् (३।३।- (त्र्या० उ० से.)। 'ग्रहवृदृ-' (३।३।५८) इत्यप् ॥ (२) ११५)॥ (१)॥*॥ उद्यमनम् । 'यम उपरमे' (भ्वा०प० |॥*॥ द्वे 'हितसंपादनाहितनिवारणप्रवृत्तेः'॥ से.) घञ् ( ३।३।१८)। संज्ञापूर्वकत्वाद्वृद्ध्यभावः ॥ (२) निग्रहस्तु निरोधः स्यात् ॥*॥ द्वे 'भाराद्युद्यमनस्य' ॥ निग्रहणम् । अप् (२।३।५८)॥ (१)॥*॥ निरोधनम् । १-देवादिकस्य दीर्घादि'गूरी'धातोः 'गूरणम्' इति स्वामी-इति । 'रुधिर् आवरणे' (रु० उ० अ०)। घञ् (३।३।१८)। (२) मुकुटः।-चुरादेः 'गोरणम्' अपि-इति स्वामी। पीयूषव्याख्या-॥*॥ द्वे 'निरोधस्य॥ यामपि गुरणं हस्वादि । गूरणं दीर्घादीत्येके । गोरणमित्यपरइति प्रकटितम् ॥ १-'विग्रहो विरोध इति वा' इति स्वामी ।
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy