SearchBrowseAboutContactDonate
Page Preview
Page 397
Loading...
Download File
Download File
Page Text
________________ संकीर्णवर्गः २ ] व्याख्यासुधाख्यव्याख्यासमेतः । वरो वृतौ ॥ ८ ॥ वेति ॥ वरणम् । 'वृञ् वरणे' ( खा० उ० से० ) । 'ग्रह - बृह-' ( ३।३।५८ ) इत्यप् । 'तपोभिरिष्यते यस्तु देवेभ्यः स वरो मतः' ॥ (१) ॥*॥ क्तिन् ( ३।३।९४ ) ॥ ( २ ) ॥*॥ 'वेष्टन संभक्त्योः' ॥ ओषः लोषे ओष इति ॥ ओषणम् । 'उष दाहे' (भ्वा० प० से० ) घञ् ( ३।३।१८ ) ॥ (१) ॥ ॥ श्लोषणम् । 'लुष दाहे ' ( भ्वा० प० से० ) । घञ् ( ३।३।१८ ) ॥ ( २ ) ॥*॥ द्वे 'दाहस्य' ॥ नयो नाये नेति ॥ नयनम् । ‘णय गतौ' ( भ्वा० प० से० ) । घञ ( ३।३।१८ ) । संज्ञापूर्वकत्वान्न वृद्धिः । यद्वा, - 'णीज्' (भ्वा० उ० अ० ) । ‘एरच्’ ( ३।३।५६ ) । ' क्वचिदपवादविषयेऽप्युत्सर्गोऽभिनिविशते' ॥ (१) ॥*॥ ' णीञ् प्रापणे' ( भ्वा० उ० अ० ) 'त्रिणीभुवो -' ( ३।३।२४ ) इति घञ् ॥ ( २ ) ॥* ॥ 'द्वे 'नीतेः' ॥ ज्यानिर्जीण ज्येति ॥ ज्यानम् । 'ज्या वयोहानौ' (क्रया० प० अ० ) । ‘ग्लाम्लाज्याहाभ्यो निः' ( वा० ३।३।९५ ) ॥ ( १ ) n*u जरणम् । ‘जृष् वयोहानौ' (दि० प० से० ) । क्तिन् ( ३|३|९४)। ‘ऋल्वादिभ्यः क्तिन्निष्ठावद्वाच्यः' ( वा० ८।२।४४) । ‘रदाभ्याम्–' (८।२।४२) इति नत्वम् ॥ ( २ ) ॥*॥ द्वे 'जीर्णत्वस्य' ॥ भ्रमभ्रमी । । ति ॥ भ्रमणम् ।' अनवस्थाने' ( दि० प० अ० ) घञ् (३।३।१८) । ‘नोदात्तोपदेशस्य - ' ( ७।३।३४ ) इति वृद्ध्यभावः । —मित्त्वाद्धखः —— इति मुकुटस्तु चिन्त्यः । णिच्यस्य प्रवृत्तेः ॥ (१) ॥*॥ ‘इकृष्यादिभ्यः' ( वा० ३।३।१०८ ) ॥ (२) ॥* ॥ द्वे 'भ्रमणस्य' ॥ स्फातिर्वृद्धौ स्फेति ॥ 'स्फायी वृद्धौ' (भ्वा० आ० से० ) । क्तिन् (३|३|९४) 'स्फातिर्वृद्धिः प्रसारो ना' इति बोपालितः ॥ (१) ॥*॥ वर्धनम् । 'वृधु वृद्धौ' ( वा० आ० से० ) । क्तिन् ( ३।३।९४) ॥ ( २ ) ॥*॥ द्वे 'वृद्धेः' ॥ प्रथा ख्यात ३८९ ( अ० प० अ० ) । चक्षिङादेशो वा । क्तिन् ( ३।३।९४ ) ॥ (२) ॥*॥ द्वे 'ख्यातेः ॥ १- इदमसंगतम् । भिदादिष्वेतत्पाठस्याभावात् । 'घटादयः षितः ' ( भ्वा० ग० सू० ) इति पिश्वादेव सिद्धे तत्पाठकल्पनस्याप्य - चितत्वात् ॥ स्पृष्टिः पृक्तौ स्प्रिति ॥ स्पर्शनम् | 'स्पृश संस्पर्शे ' ( तु० प० अ० ) । क्तिन् (३॥३।९४) ॥ (१) ॥*॥ पर्चनम् । 'पृची संपर्क' । ( रु० प० से० ) । क्तिन् ( ३।३।९४ ) ॥ ( २ ) ॥*॥ द्वे 'स्पर्शनस्य' ॥ नवः स्रवे ॥ ९ ॥ नेति ॥ ननम् । 'प्रस्रवणे' (अ० प० से० ) । 'ऋदोरप्' (३।३॥५७) ॥ (१) ॥*॥ 'स्रु गतौ ' ( भ्वा० प० अ० ) ॥ (२) ॥ * ॥ द्वे 'प्रस्रवणस्य' ॥ विधा समृद्धौ afafa || विधानम् । 'धाञ्' (जु० उ० अ० ) । 'आतश्च -' ( ३।३।१०६ ) इत्यङ् । 'विधा गजान्ने ऋद्धौ च' ( इति मेदिनी ॥*॥ क्वचित् 'एधा' इति पाठः । 'एध वृद्धी' ( स्वा० आ० से० ) । 'गुरोश्च - ' ( ३।३।१०३ ) इत्यः ॥ (१) ॥*॥ समर्धनम्। 'ऋधु वृद्धौ' (भ्वा० आ० से० ) । तिन् ( ३।३।९४ ) ॥ (२) ॥*॥ द्वे 'धनसंपत्तेः ' ॥ स्फुरण स्फुरणा स्विति ॥ 'स्फुर स्फुरणे संचलने च' कुटादिः । ल्युट् ( ३।३।११५) । (धातुपाठे ) अदुपधपाठे 'स्फुरणम्' अपि ॥ (१) ॥ * ॥ स्वार्थण्यन्ताद्युच् ( ३।३।१०७ ) संज्ञापूर्वकत्वान्न गुणः ॥ ( २ ) ॥ * ॥ द्वे 'स्फुरणस्य' ॥ प्रमितौ प्रभा । प्रेति ॥ प्रमाणम् । 'डुमिन् प्रक्षेपणे' ( वा० उ० अ० ) क्तिन् ( ३।३।९४ ) ॥ (१) ॥*॥ 'माङ् माने' ( दि० आ० अ० ) । ' आतश्चोप-' ( ३।३।१०६ ) इत्यङ् ॥ (२) ॥*॥ द्वे 'प्रमाज्ञानस्य' ॥ प्रसूतिः प्रसवे प्रेति ॥ प्रसवनम् । 'धूढ़ प्राणिप्रसवे' (दि० आ० से ० ) । क्तिन् ( ३।३।९४ ) ॥ (१) ॥*॥ 'ऋदोरम्' ( ३।३।५७ ) ॥ (२) ॥*॥ 'धू प्रेरणे' (तु० प० से० ) वा ॥ (२) ॥*॥ द्वे 'प्रसवनस्य प्रेरणस्य वा' ॥ श्रोते प्राधारः प्रेति ॥ प्रथनम् । प्रथप्रख्याने ' ( स्वा० आ० से० ) । भिदाद्यङ् (३।३।१०४) ॥ (१) ॥*॥ ख्यानम् । 'ख्या प्रकथने विति ॥ श्रयोतनम् । 'युतिर् क्षरणे' ( भ्वा० प० से० ) । घञ् ( ३।३।१८ ) ॥ (१) ॥ प्रघरणम् । घृ क्षरणदीत्योः' (जु० प० अ० ) । घञ् ( ३।३।१८ ) । ' उपसर्गस्य -' ( ६ | ३|१२२ ) इति दीर्घः ॥ ( २ ) ॥*॥ द्वे 'क्षरणस्य' ॥ ' कुमथः क्रुमे ॥ १० ॥ क्लेति ॥ मनम् । 'क्लमु ग्लानी' ( दि० प० से० ) ।
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy