SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ ३८८ अमरकोषः। [तृतीयं काण्ड संवेदो वेदना न ना। १८)। युक् (७।३।३३) ॥ (२) ॥१॥ द्वे 'गुरुपरम्परासमिति ॥ विद ज्ञाने' (अ०प० से.)। घञ् (३१३१ गतसदुपदेशस्य'॥ १८) ॥ (१) ॥॥ “विद चेतनाख्याननिवासेषु' चुरादिः क्षये क्षिया ॥७॥ 'ण्यास-' (३।३।१०७) इति युच् । यद्वा,-'विद ज्ञाने' (अ० क्षेति ॥ क्षयणम् । 'क्षि क्षये' (भ्वा० प० अ०) । प० से.) । 'घट्टिवन्दिविदिभ्यश्च' (वा० ३।३।१०७) इति 'एरच्' (३।३।५६) ॥ (१)॥*॥ 'क्षीष् हिंसायाम्' (त्र्या० 'युच' । 'ल्युट च' (३।३।११५) इति ल्युटि क्लीबत्वम् । प० से.)। 'षिद्भिदादिभ्योऽङ्' (३।३।१०४)॥ (२) ॥१॥ (२)॥*॥ द्वे 'अनुभवस्य ॥ द्वे 'अपचयस्य॥ संमूर्च्छनमभिव्याप्तिः । ग्रहे ग्राहः समिति ॥ 'मुर्छा मोहसमच्छाययोः' (भ्वा०प० से.)। ग्रेति ॥ ग्रहणम् । 'ग्रह उपादाने' (ज्या० उ० से.)। ल्युट (३।३।११५) ॥ (१) ॥ ॥ अभिव्यापनम् । 'आप 'ग्रहवृदृ-' (३।३।५८) इत्यप् ॥ (१) ॥॥ खार्थण्यन्तादन व्याप्ती' (खा०प० अ०)। 'क्तिन्नाबादिभ्यः' (वा० ३।३। (३।३।५६)। घञ् (३।३।१८) वा ॥ (२) ॥* द्वे 'ग्रह९४) इति क्तिन् ॥ (२) ॥ ॥ द्वे 'सर्वतोव्याप्तेः'॥ | णस्य'॥ याजा भिक्षार्थनार्दना ॥ ६॥ वशः कान्तो वेति ॥ 'वश कान्तौ' (अ०प० से.) 'वशिरण्योः-' येति ॥ याचनम् । 'टुयाच याञायाम्' (भ्वा० उ० | से.)। 'यजयाच-' (३।३।९०) इति नङ् ॥ (१) ॥४॥ (वा० ३।३।५८) इत्यप् ॥ (१) ॥ ॥ 'कमु कान्तो' (भ्वा. भिक्षणम् । 'भिक्ष याचने' (भ्वा० उ० से.) । 'गुरोश्च-' | आ० से.) । 'आयादयः (३१।३१) इति णिङभावे तिन् (३॥३॥९४)॥ (२)॥॥ द्वे 'इच्छायाः ॥ . (३।३।१०३) इत्यः ॥ (२)॥*॥ 'अर्थ यात्रायाम्' (चुरादिः से०) 'ण्यास-' (३।३।१०७) इति युच् ॥ (३) ॥॥ 'अर्द रक्ष्णस्त्राणे गतो याचने च' (भ्वा०प० से.) खार्थण्यन्तः। युच् (३।- रेति ॥ 'रक्ष पालने' (भ्वा०प० से.)। 'यजयाच' ३।१०७)॥ (४)॥*॥ चत्वारि 'याजाया' (३।३।९०) इति नङ् ॥ (१) ॥॥ 'त्रै पालने' (भ्वा० वर्धनं छेदने आ० अ०) ल्युट् (३।३।११५) ॥ (२) ॥*॥ द्वे 'रक्ष. वेति ॥ 'वर्ध छेदनपूरणयोः' (चु०प० से.)। ल्युट् णस्य॥ (३।३।११५)। 'वर्धनं छेदने वृद्धौ' इति दन्तोष्ठ्यादावजयः रणः क्वणे। ॥ (१)॥*॥ 'छिदिर् द्वैधीकरणे' (रु० उ० अ०)। ल्युट | रेति ॥ रणनम् । 'रण शब्दे' (भ्वा०प० से.)। 'वशि(३।३।११५)॥ (२)॥*॥ वे 'कर्तनस्य॥ रण्योः - (वा० ३।३।५८) इत्यप् ॥ (१)॥*॥ क्वणनम् । 'क्वण | शब्दे' (भ्वा०प० से.)। 'क्वणो वीणायाम्-' (३३३६५) ___ अथ द्वे आनन्दनसभाजने । इति साधुः ॥ (२)॥*॥ द्वे 'शब्दकरणस्य ॥ आप्रच्छन्नम् व्यधो वेधे अथेति ॥ 'टुनदि समृद्धौ' (भ्वा०प० से.)। ल्युट् (३।३।११५) ॥*॥ 'आमन्त्रणम्' इति क्वचित्पाठः। तत्र व्येति ॥ व्यधनम् । 'व्यध ताडने' (दि. ५० अ०)। 'मत्रि गुप्तभाषणे' (चु० आ० से.)॥ (१) ॥*॥ 'सभाज 'व्यधजपो:-' (३।३।६१) इत्यप् ॥ (१) ॥*॥ वेधनम् । प्रीतिदर्शनयोः' (चु० उ० से.)। ल्युट (३।३।११५)॥ (२) 'विध विधाने (तु०प० से०)। घञ् (३।३।१८)॥ (२) ॥*॥ 'प्रच्छ ज्ञीप्सायाम्' (तु. ५० अ०) । आपूर्वः ॥॥द्वे 'वेधनस्य॥ प्रच्छिरानन्दनार्थः । ल्युट (३।३।११५) ॥ (३)॥॥ त्रीणि पचा पाके 'आलिङ्गनकुशलप्रश्नादिनानन्दनस्य'॥ पेति ॥ पचनम् । 'डुपचष् पाके' (भ्वा० उ० अ०)। षित्त्वादङ् ( ३।३।१०४)॥ (१) ॥*॥ घञ् (३।३।१८)॥ अथाम्नायः संप्रदायः (२)॥*॥ढे 'पचनस्य' ॥ अथेति ॥ आम्नानम् । 'ना अभ्यासे' (भ्वा० ५० अ०)। हवो हूतौ घञ् (३।३।१८) 'आतः- (३३३३३) इति युक् ॥ (१) हेति ॥ हानम् । 'हे स्पर्धायां शब्दे च' (भ्वा० उ. ॥*॥ संप्रदानम् । 'दा' (जु० उ० अ०)। घञ् (३।३।। अ०)। 'भावेऽनुपसर्गस्य' (३।३।७५) इत्यप, संप्रसारणं च १-मुकुटेन तु '-प्रीतिसेवनयोः' इति पाठो धृतः । स्वामिना | ॥ (१) ॥*॥ तिन् (३।३।९४)॥ (२)॥॥ द्वे 'आह्वा. तु-'प्रीतिदर्शने' इति पाठोऽजीकृतः॥ | नस्य॥
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy