SearchBrowseAboutContactDonate
Page Preview
Page 395
Loading...
Download File
Download File
Page Text
________________ संकीर्णवर्ग: २] व्याख्यासुधाख्यव्याख्यासमेतः । ३८७ शमथस्तु शमः शान्तिः विधूननं विधुवनं शेति ॥ शमनम् । 'शमु उपशमे (दि०प० से.)। वीति ॥ 'धूञ् कम्पने चुरादिः । 'धूप्रीमो:- (वा. 'शमादिभ्योऽथच् ॥ (१) ॥*॥ 'भावे' (३।३।१८) इति ७।३।३७) इति नुक् । ल्युट् (३।३।११५)॥ (१) ॥*॥ 'धू घञ् । 'नोदात्तोपदेश-' (।४।३४) इति वृद्ध्यभावः ॥ (२) विधूनने' (तु० प० से.)। ल्युट (३।३।११५)। 'गाङ्कुटा॥* स्त्रियां क्तिन्' (३।३।९४)। 'अनुनासिकस्य-' (६४/- दिभ्यः- (१।२।१) इति ङित्त्वाद्गुणाभावः ॥ (२)॥॥ द्वे १५) इति दीर्घः ॥ (३) ॥॥ त्रीणि 'कामक्रोधाद्य- 'कम्पनस्य॥ भावस्य॥ तर्पणं प्रीणनावनम् ॥४॥ दान्तिस्तु दमथो दमः। तेति ॥ 'तृप प्रीणने' (दि. ५० अ०)। ल्युट (३।३।. देति ॥ दमनम् । 'दमु उपशमे' (दि०प० से.)। ११५)॥ (१) ॥*'प्रीञ् तर्पणे' (त्या० उ० अ०) । (पूर्ववत् प्रक्रिया ) ॥ त्रीणि 'तपाक्लेशसहनस्य' ॥ खार्थण्यन्तानुक् (वा० ७।३।३७)। ल्युट (३।३।११५)॥ (२) अवदानं कर्मवृत्तं ॥*॥ 'अव रक्षणे' (भ्वा०प० से.) ल्युट् (३।३।११५)॥ (३) ॥ ॥ त्रीणि 'प्रीणनस्य' ॥ अवेति ॥ 'दैप् शोधने' (भ्वा०प० अ०)। भावे ल्युट् (३।३।११४)॥४॥ क्वचित् 'अपदानम्' इति पाठः ॥ (१) पर्याप्तिः स्यात्परित्राणं हस्तवारणमित्यपि । ॥ॐ॥ वर्तनम् । 'वृतु वर्तने' (भ्वा० आ० से.)। भावे क्तः पेति ॥ पर्यापनं पर्याप्नोतिस्त्राणार्थः । क्तिन् (३।३।(३।३।११४)। कर्मणः कर्मणि वा वृत्तम् ॥ (२) ॥॥ द्वे ९४) ॥ (१) ॥*॥ नङ भ ९४)॥ (१) ॥ ॥ 'त्रै पालने' (भ्वा० आ० अ०)। ल्युट् 'प्रशस्तकर्मणः' ॥ (३।३।११५)॥ (२) ॥*॥ हस्तेन हस्तस्य वा वारणम् ॥*॥ क्वचित् (हस्त)धारणम्' इति पाठः। प्रहारोद्यतस्य हस्तस्य काम्यदानं प्रवारणम् ॥३॥ धारणं रोधः॥ (३)॥॥त्रीणि 'मारणोद्यतनिवारणस्य'॥ कैति ॥ कामोऽस्ति यत्र । 'अन्यत्रापि-' (वा० ५।२। सेवनं सीवन १२०) इति यप् ।-हिमादित्वाद्यप-इति मुकुटस्त्वपाणिनीयः । यद्वा,-काम्यते । 'कमु कान्तौ' (भ्वा० आ० से.)। सयिति ॥ 'षिवु तन्तुसंताने' (दि०प० से.)। ल्युट् 'अचो यत्' (३।१।९७) काम्येनेच्छया, काम्यस्य वरस्त्री- (३।३।११५) ॥ (१)॥*॥ पृषोदरादित्वात् (६।३।१०९) वा हस्त्यश्वादेवा, दानम् ॥ (१) ॥॥ प्रप्रियते । 'यज वरणे दीर्घः ।-ष्ठिविसिव्योवा दीघ:-इति खामी ।-'अन्येषाचुरादिः । ल्युद (३।३।११५) । 'प्रैवारण महादानम' इति मपि-' (६।३।१३७) इति दीर्घः-इति मुकुटः । तन्न । वचत्रिकाण्डशेषः । ('प्रवारणं निषेधे स्यात्काम्यदाने च न नाभावात् । पूर्वपदत्वाभावाच ॥ (२) ॥॥ क्तिन् (३।३।द्वयोः' इति मेदिनी) ॥ (२)*॥ द्वे 'काम्यदानस्य'॥ ९४)। 'च्वोः-' इति पाठस्तु न्याय्यः ॥*॥ त्रीणि 'सूची. क्रियायाः॥ वशक्रिया संवननं विदरः स्फुटनं भिदा ॥५॥ वेति ॥ वशस्य करणम् । 'कृषः शच' (३।३।१००)॥ (१) ॥॥ संपूर्वः 'वनु याचने' (त. आ० से.) इति वशीकर वीति ॥ विदरणम् । 'द विदारणे' (त्र्या० प० से.)। णार्थः । ल्युद (३।३।११५)। (२)॥ ॥ द्वे 'वशीकरणस्य'॥ 'ऋदोरप्' (३।३।५७) । यत्तु-'ग्रहवृदृ-' (३।३।५८) इत्य । " प्-इति मुकुटेनोक्तम् । तन्न । 'दृङ् आदरे' (तु. आ० अ०) मूलकर्म तु कार्मणम् । इति हखस्यैव ग्रहणात् । 'दृ विदारणे' इत्यस्य स्खयमुपन्यस्तस्विति ॥ ओषध्यादिमूलेन कर्म ॥ (१) ॥*॥ कर्मैव ।। त्वात् ॥ (१) ॥* 'स्फुट विकसने (तु०प० से.) कुटादिः । 'तद्युक्तात्कर्मणोऽण्' (५।४।३६)। ('कार्मणं मन्नतन्त्रादि- | ल्युट (३।३।११५) ॥ (२)॥ ॥ 'भिदिर् विदारणे' (रु० उ. योजने कर्मठेऽपि च'इति मेदिनी)॥ (२) ॥॥ द्वे 'ओष- अ०) भिदाद्य (३।३।१०४)॥ (३)॥*॥ त्रीणि 'द्विधाधीनां मूलैरुच्चाटनादिकर्मणः''कामेण' इति ख्यातस्य॥ भावस्य॥ |आक्रोशनमभीषङ्गः । १-इदं तु सूत्रं नोपलभ्यते । सिद्धान्तकौमुद्यामपि 'शीशपि-' ( उ० ३११३) इति सूत्रव्याख्यायाम् बाहुलकाच्छमि । आक्रविति ॥ 'कुश आह्वाने' (भ्वा०प० से.)। ल्युट दमिभ्याम्-इत्युक्तम् ॥ २-'प्रवारणम्' दन्तोष्ठयमध्यम् । (३।३।११५)॥ (१)॥*॥ 'षज सङ्गे' (भ्वा०प०अ०)। 'प्रचारणम्' चवर्गाद्यमध्यं वा-इति पीयूषाख्यव्याख्या । घञ् (३।३।१८) 'उपसर्गस्य घजि-' (६।३।१२२) इति ३-'संवननम्' तृतीयस्तवर्गपञ्चमः 'संवपनम्' पवर्गाद्यः, दीर्घः॥ (२)॥*॥ द्वे 'शापस्थ'॥ इत्येके । 'संवदनम् तवर्गतृतीयः' इत्यपरे । 'जयाश्रयः संवदनं पतस्तत्' इति मणौ रघुवंशः इति मुकुट-पीयूषौ । | १-दमसंगतम् । णौ परे नुग्विधानेन ण्यन्तानुको विधानाभावात्॥
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy