SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ ३८६ अमरकोषः। [तृतीयं काण्डम् 'स्थूलदूर-' (६।४।१५६) इति साधुः ॥ (१)॥*॥ अतिशयेन रुद्रः ॥ (१)॥*॥ -श च' (३।३।१००)। 'रिङ शयग्लिक्षु' क्षुद्रः । पूर्ववत् (५।३।१५५) (६।४।१५६)॥(१)॥॥अति- । (१४।२८)। 'अचि नु-(६।४।७७) इसीय ॥ (२)॥॥ शयेन प्रियः । 'प्रियस्थिर-(६।४।१५७) इति साधुः ॥ (१) द्वे 'क्रियायाः ॥ ॥*॥ अतिशयेन उरुः । पूर्ववत् (६।४।१५७)॥ (१) ॥॥ तत्सातत्ये गम्ये स्युरपरस्पराः ॥१॥ अतिशयेन स्थूलः । 'स्थूलदूर-' (६।४।१५६) इति साधुः ॥ | (१) ॥*॥ अतिशयेन बहुलः । “प्रियस्थिर-' (६।४।१५७) तेति ॥ तत्सातत्ये-क्रियायाः क्रियावतां च नैरन्तये ॥१॥ इति साधुः ॥ (१) ॥*॥ 'पीवर' इति पाठस्त्वयुक्तः । छन्दो 'अपरे च परे च' इति द्वन्द्वः । 'अपरस्पराः क्रियासातत्ये', भङ्गात् । “पीव' इति पाठे नान्तो युक्तः ॥ ॥ क्षेपिष्टा (६।१।१४४) इति सुग्निपात्यते । क्रियासातत्ये 'अपरस्पर दीनां क्षिप्रादिभिर्यथासंख्यं ज्ञेयम् ॥*॥ एकैकम् ‘क्षिप्रादी गच्छन्ति' । 'निर्दिष्टं कर्मसातत्ये सुधीभिरपरस्परम्' इति नाम्॥ भागुरिः । क्रियावतां सातत्ये तु लिङ्गत्रयम् । 'अपरस्पराः सार्थाः स्त्रियश्चागच्छन्ति' । 'अपरस्पराणि कुलानि' ॥ (9) साधिपदाधिष्ठस्फेष्ठगरिष्ठहसिष्ठवृन्दिष्ठाः ॥११२॥ एक 'नरन्तर्येण क्रियायाः क्रियावतश्च' ॥ बाढव्यायतवहुगुरुवामनवृन्दारकातिशये। साकल्यासङ्गवचने पारायणतुरायणे । सेति ॥ अतिशयेन बाढः । इष्टन (५।३।१५५)। 'अन्तिकबाढयोर्नेदसाधी' (५।३।६३)॥ (१) ॥॥ अतिशयेन दीर्घः । सेति ॥ साकल्यं च आसाश्च, ती वः । वचेः कर्तरि 'प्रियस्थिर-' (६।४।१५७) इति साधुः ॥ (१) ॥*॥ अति- ल्युट (३।३।११३) ॥॥ पारस्य अयनम् । 'पूर्वपदात्-' शयेन स्थिरः । पूर्ववत् (६।४।१५७)॥ (१)॥॥ अतिशयेन | (८४॥३) इति णत्वम् ।-क्लीबलिङ्गमेव-इत्येके ॥५॥ गुरुः । पूर्ववत् (६।४।१५७)॥ (१)* अतिशयेन हृखः। | 'परायणम्' इति वा पाठः । परमयनम् । 'आश्रये तत्पराभीष्टे 'स्थूल-' (६।४।१५६) इति साधुः॥ (१)॥*॥ अतिशयेन परायणपदं विदुः' इति शाश्वतः ॥ (१) ॥॥ तोतोति । वृन्दारकः । 'प्रियस्थिर-' (६।४।१५७) इति साधुः ॥ (१)| 'तुर त्वरणे' (जु० प० से०)। 'इगुपध-' (३।१।१३५) इति ॥*॥ साधिष्ठादीनां बाढादिभिर्यथासंख्यं बोध्यम् ॥ ॥ एकै- कः। तुरस्यायनम् । यत्तु-वरणम् , तुरणं वा । तूः तुरा कम् 'बाढादीनाम्॥ आसमन्तादयनम्-इति खामि-मुकुटौवाहतुः । तन्न । अन्तइति विशेष्यनिघ्नवर्गः॥ वर्तिविभक्त्या पदान्तत्वेन रिपधायाः-' (२७६) इति दीर्घप्रसङ्गात् ॥ (१) ॥॥ एकैकम् 'साकल्यासङ्गवच. नयोः ॥ प्रकृतिप्रत्ययार्थाद्यैः संकीर्णे लिङ्गमुन्नयेत् । यदृच्छा खैरिता प्रेति ॥ संकीर्णाथैः संकीर्णलिझैश्चारब्धत्वात्संकीर्णे वर्ग येति ॥ ऋच्छनम् । ऋच्छा । 'ऋच्छ गत्यादौ' (तु०प० प्रकृत्यर्थादिभिर्लिङ्गमूहेत। यथा 'अपरस्परः' । अयं हि लिङ्ग से०)। 'गुरोश्च हलः' (३।३।१०४) इत्यप्रत्ययः । या ऋच्छा। विशेषाभिधायिप्रत्ययस्याविधानात्प्रकृतिः। अस्य च 'परवल्लि 'विशेषणम्-' (२।११५७) इति समासः ॥ (१) ॥ ॥ खेनेगम्-' (२।४।२६) इत्यतिदेशात् परशब्दस्येव लिङ्गं भवति । रितुं शीलमस्य । 'सुप्यजातौ- (३।२।७८) इति णिनिः । परशब्दस्य च सर्वनामत्वात्रिलिङ्गत्वम् । न च 'द्वन्द्वे च' खैरिणो भावः । 'तस्य भावः- (५।१।११९) इति तल ॥ (१।१।३१) इति निषेधः । तस्य समुदायविषयत्वेनावयवविषय (२)॥*॥ द्वे 'स्वातन्यस्य' ॥ त्वाभावात् । यत्तु-अयं हि विभक्तिप्रकृतित्वात्प्रकृतिः-इति मुकुटेनोक्तम् । तन्न । एवं सति सर्वत्र प्रकृत्यर्थेनैव लिङ्ग . हेतुशून्या त्वास्था विलक्षणम् ॥२॥ निर्णये प्रत्ययार्थेन लिङ्गनिर्णयाभिधानस्य वैयर्थ्यप्रसझात् । हयिति ॥ हेतुना कारणेन शून्या आस्था स्थितिः ॥४॥ प्रत्ययार्थेन यथा-शान्तिः। स्त्रियां तिनो विधानात् । विधून- विगतं लक्षणमालोचनं यत्र । 'विलक्षणं मतं स्थानं यद्भवेनम् । नपुंसके ल्युटो विहितत्वात् । आद्यशब्देन रूपभेदादि- निष्प्रयोजनम्' इति भागुरिः ॥ (१) ॥*॥ एकम् 'हेत. ग्रहः । रूपभेदेन कर्मादेः क्लीबत्वादि । साहचर्येण डिम्बादेः शून्यास्थायाः॥ पुंस्त्वादि। यद्वा,-भिन्नजातीयेन लिङ्गेन संसर्गे सति अत्र वर्गे वर्गान्तरे च प्रकृत्यर्थाथैलिक ज्ञेयम् । लिङ्गसंग्रहे वक्ष्यमाणमपि १-रत्नपारायणं नाम लङ्केयं मम मैथिली' इति भट्टिनति लिङ्गमुन्नेयत्वेनेहोक्तम् ॥ मुकुटः । २-यथाक्रमं साकल्यवचनं पारायणम् । आसङ्गवचन कर्म क्रिया परायणम्' इति मुकुटग्रन्थतः 'तुरायण'शब्दस्य तत्रोल्लेखाभावध्वन नेन तन्नामलेखनमसंगतमेव । अत एव पीयूषव्याख्यायामपि-कचिकेति ॥ क्रियते । कृजो भावे कर्मणि च मनिन् (उ० ४-परायणस्थाने तरायणम इतीच्छन्ति । अलि । 'अथ मोट. १४५)। 'कर्म व्याप्य क्रियायां च पुंनपुंसक्योर्मतम्' इति यणा सती' इति दर्शनात्रिषु, इति कश्चित्-इत्युक्तम् ॥
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy