SearchBrowseAboutContactDonate
Page Preview
Page 393
Loading...
Download File
Download File
Page Text
________________ विशेष्यनिन्नवर्गः १] प्याख्यासुधाख्यव्याख्यासमेतः । ३८५ Dowww जलप्यते स्म। 'जल्प व्यक्तायां वाचि' (भ्वा०प० से.)। क्तः कः (३।२।१०२)। डलयोरैक्याद्वा लः ॥ (१) ॥॥ (११) (३।२।१०२)॥ (४)॥१॥ आख्यायते स्म । 'ख्या प्रकथने ॥॥ शस्यते स्म। 'शंसु स्तुतौ' (भ्वा०प० से.)। क्तः (अ०प०अ०)। चक्षिक आदेशो वा । क्तः (३।२।१०२)॥ (३।२।१०२) 'शस्तं क्षेमे प्रशस्ते च' इति हैमः ॥ (२) (५) ॥॥ अभिधीयते स्म । क्तः (३।२।१०२)। 'दधातेर्हिः ॥*॥ पणाय्यते स्म । 'पण व्यवहारे स्तुतौ च' (भ्वा० आ० (४४२)॥ (६)॥॥ लप्यते स्म, 'लप व्यक्तायां वाचि' से.)। आयो वा (३।१।३१)। क्तः (३।२।१०२)॥ (३) (भ्वा० ५० से.) क्तः (३।२।१०२)॥ (७) ॥*॥ सप्त ॥* (६) ॥*॥ पनाय्यते स्म । 'पन च' (भ्वा० आ० 'उक्तस्य ॥ से.)। आयो वा (३।१।३१)। क्तः (३।२।१०२)॥ (४) बुद्धं बुधितं मनितं विदितं प्रतिपन्नमवसितावगते। ॥*॥ (७) ॥ ॥ प्रणूयते स्म । ‘णु स्तुतौ' (अ० प० से.)। ब्विति ॥ बुध्यते स्म । 'बुध अवगमने' (दि. आ० तः (३।२।१०२) ॥ (५) ॥॥ गीर्यते स्म । 'गृ शब्दे' अ०)। कः (३।२।१०२)। 'बुद्धः पण्डिते बोधिते जिने' (त्रया० प० से.)। क्तः (३।२।१०२)॥ (८) ॥*॥ वर्ण्यते इति हैमः॥ (१)॥*॥ भ्वादिः सेटकः ॥ (२) ॥*॥ मन्यते स्म। 'वर्ण वर्णक्रियाविस्तारगुणवचनेषु' (चु० उ० से.)। कः म। 'मनु अवबोधने' (त. आ० से.)। क्तः (३।२।- (३।२।१०२)॥ (९) ॥*॥ अभिष्ट्रयते स्म । 'ष्टुञ् स्तुतौ' १०२)। 'यस्य विभाषा' (१२।१५) इति निषेधस्यानित्य- (अ० उ० अ०)।तः ( ३।२।१०२)॥ (१०) ॥ॐ॥ स्तुतत्वादिट् । तदनित्यत्वे च 'कृती छेदने' (तु० ५० से.) इती- मर्थो येषां तानि ॥ (१२) ॥*॥ द्वादश 'स्तुतार्थानि ॥ दित्करणं लिङ्गम् । अन्यथा 'सेऽसिचि-' (१२।५७) इति | भक्षितचर्वितलिप्तप्रत्यवसितगिलितखादितवेट्कत्वात्सिद्धे किं तेन । यद्वा,-'मन च' इति भ्वादिः 'मनिन्' ! प्सातम् ॥११०॥ -बोपदेवः पठति। स सेट् ॥ (३) ॥॥ विद्यते स्म । 'विद अभ्यवहृतान्नजग्धग्रस्तग्लस्ताशितं भुक्त। ज्ञाने' (अ० प० से.)। तः (३।२।१०२)॥ (४)॥* भेति ॥ भक्ष्यते स्म । 'भक्ष अदने' (चु. प० से.)। कः प्रतिपद्यते स्म । 'पद गती' (दि. आ० अ०)। कः (३।२।-(३।२।१०२) ॥ (१) ॥॥ चळते स्म। 'चर्व अदने' १०२) । (५) ॥॥ अवसीयते स्म । 'पो अन्तकर्मणि' (दि. | (भ्वा०प० से.)। क्तः (३।२।१०२)॥ (२)॥*॥ लिप्यते प०अ०)। क्तः (३।२।१०२)। 'यतिस्यति- (७४।४०) स्म। 'लिप उपदेहे' (तु. उ० से.)। क्तः (३।२।१०२) ॥१॥ इतीत्वम् ॥ (६) ॥॥ अवगम्यते स्म । 'गम्ल गतौ क्वचित्तु 'लीढम्' इति पाठः । तत्र 'लिह आखादने' (अ० (भ्वा० प० अ०)। क्तः (३।२।१०२) ॥ (५) ॥*॥ सप्त उ० अ०) धातुः ॥ (३) ॥१॥ प्रत्यवसीयते स्म । 'षो अन्त'अवगतस्य' ॥ कर्मणि' (दि० प० अ०)। क्तः (३।२।१०२)॥ (४)॥*॥ ऊरीकृतमुररीकृतमङ्गीकृतमाश्रुतं प्रतिज्ञातम्॥१०८॥ |-गीयते स्म । 'गृ निगरणे' (तु० प० से.)। क्तः (३।२।संगीर्णविदितसंश्रुतसमाहितोपश्रुतोपगतम् । | १०२)। 'अचि विभाषा' ( ८।२।२१) इति वा लत्वम्-इति विति ॥ ऊरी क्रियते स्म । कः (३।२।१०२)॥ (१) खामी। तन्न । 'युकः किति' (७।२।११) इतीनिषेधप्रसङ्गात् । ॥॥ उररी क्रियते स्म । क्तः (३।२।१०२) ॥ (२) ॥१॥ गरणम् । गिलिः । 'इक्कृष्यादिभ्यः' (वा. ३।३।१०८)। अनङ्गमङ्गमकारि। क्तः (३।२।१०२)॥ (३)॥*॥ आश्रूयते 'अचि-' (८५२।२१) इति वा लत्वम् । गिलिर्जाताऽस्य । तारस्म । 'श्रु श्रवणे' (भ्वा०प० अ०)। क्तः ( ३।२।१०२)॥ कादिः (५।२।३६)॥ (५)॥*॥ खाद्यते स्म । 'खाट भक्षणे' (४) ॥*॥ प्रतिज्ञायते स्म । क्तः (३।२।१०२)॥ (५) ॥ॐ॥ (भ्वा०प० से.)। क्तः (३।२।१०२)॥ (६)॥*॥ प्सायते संगीर्यते स्म । 'ग निगरणे' (तु. प० से.) तः (३।२। स्म। 'प्सा भक्षणे' (अ० प० अ०)॥ (७) ॥*॥ अभ्य१०२) । (६) ॥*॥ विद्यते स्म । “विद ज्ञाने' (अ०प० वह्रियते स्म । क्तः (३।२।१०२)॥ (८)॥*॥ अद्यते स्म । से०)। क्तः (३।२।१०२)। ('विदितं बुधिताश्रुतयोः' इति क्तः (३।२।१०२) 'अदोऽनन्ने' (३।२।६८) इति ज्ञापकाजमेदिनी)॥ (७) ॥*॥ संश्रूयते स्म । क्तः (३।२।१०२)॥ ग्धिर्वा ॥ (९)॥*॥ (१०) ॥*॥ अस्यते स्म । ग्लस्यते स्म । (6)॥॥ समाधीयते स्म । कः (३।२।१०२) 'दधातेर्हिः' 'ग्रसु ग्लसु अदने' (भ्वा० आ० से.)। क्तः (३।२।१०२) (७४।४२)॥ (९)॥॥ उपश्रूयते स्म। क्तः (३।२।१०२)॥ ॥ (११) ॥४॥ (१२) ॥*॥ अश्यते स्म । 'अश भोजने' (१०) ॥॥ उपगम्यते स्म । कः (३।२।१०२)॥ (११) (त्या० प० से०)। क्तः (३।२।१०२)॥ (१३) ॥*॥ भुज्यते ॥॥ एकादश 'अङ्गीकृतस्य' ॥ स्म । 'भुज पालनाभ्यवहारयोः' (रु. प० अ०)। क्तः (३।२।इलितशस्तपणायितपनायितप्रणुतपणितपनितानि | १०२) ॥ (१४) ॥१॥ चतुर्दश 'खादितस्य' ॥ ॥१०९॥ क्षेपिष्ठमोदिष्टप्रेष्ठवरिष्ठस्थविष्ठबंहिष्ठाः ॥ १११ ॥ अपि गीर्णवर्णिताभिष्टतेडितानि स्ततार्थानि । । क्षिप्रक्षुद्राभीप्सितपृथुपीवरबहुप्रकर्षार्थाः। ईलीति ॥ ईज्यते स्म । 'ईड स्तुती' (अ० आ० से.)। पीति ॥ अतिशयेन क्षिप्रः । इष्टन् (५।३।१५५)। अमर० ४९
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy