SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ ३८४ अमरकोषः । स्म । ‘पद गतौ' (दि० आ० अ० ) । क्तः (३1२1१०२ ) ॥ (५) ॥*॥ यूयते स्म | 'च्युङ् गतौ' (भ्वा० आ० अ० ) । तः (३।२।१०२) ॥ (६) ॥*॥ गल्यते स्म । 'गेल अदने ' ( चु० उ० से०)। क्तः (३।२।१०२ ) ॥ ( ७ ) ॥*॥ एभ्यो 'गत्यर्थाकर्मक—' (३।४।७२) इति कर्तरि के एतान्येव रूपाणि ॥*॥ सप्त ‘च्युतस्य’॥ लब्धं प्राप्तं विन्नं भावितमासादितं च भूतं च ॥ १०४॥ लेति ॥ लभ्यते स्म । 'डुलभष् प्राप्तौ ' ( भ्वा० आ० अ०)। क्तः (३।२।१०२) ॥ (१) ॥*॥ प्राप्यते स्म । 'आप व्याप्तौ ' ( वा० प० अ० ) । क्तः ( ३।२।१०२ ) ॥ ( २ ) ॥* ॥ विद्यते स्म । 'वि लाभे' (तु० उ० अ० ) । क्तः ( ३।२/१०२) ॥ (३) ॥*॥ भाव्यते स्म । 'भू प्राप्तौ' (चु० आ० से०)। 'आधृषाद्वा' (चु० ग० सू० ) इति णिजन्तः । कः (३।२।१०२) ॥ (४) ॥*॥ ( ६ ) ॥*॥ आसायते स्म । 'षद्ल विशरणादौ' (तु० प० अ० ) ण्यन्तः । क्तः (३।२११०२) ॥ ( ५ ) ॥ ॥ षट् 'प्राप्तस्य' ॥ अन्वेषितं गवेषितमन्विष्टं मार्गितं मृगितम् । अन्यति ॥ अन्वेष्यते स्म । 'एषृ गतौ' (भ्वा० आ० से० ) । 'इषिः' (दि० प० से ० ) ण्यन्तो वा । क्तः ( ३1२1१०२) ॥ (१) ॥*॥ गवेष्यते स्म । 'गवेष मार्गणे' ( चु० उ० से०)। क्तः (३।२।१०२ ) ॥ ( २ ) ॥*॥ अन्विष्यते स्म । ‘इषु इच्छायाम्' (तु० प० से० ) । क्तः (३।२।१०२ ) ॥ (३) ॥*॥ मार्ग्यते स्म । 'मार्ग अन्वेषणे' (चु० उ० से०)। क्तः (३।२।१०२)॥ (४) ॥*॥ मृग्यते स्म । ‘मृग अन्वेषणे' (चु० आ० से० ) । क्तः ( ३।२।१०२ ) ॥ ( ५ ) ॥*॥ पञ्च 'गवेषितस्य' ॥ [ तृतीयं काण्डम् क्लेदने' (रु० प० से० ) । अकर्मकत्वात् क्तः (३।४।७२) । ' नुदविद -' (८/२/५५ ) इति वा नत्वम् ॥ ( ६ ) ॥*॥ (७) ॥*॥ सप्त 'क्लिन्नस्य' ॥ आई साई क्लिन्नं तिमितं स्तिमितं समुन्नमुत्तं च । ॥ १०५ ॥ । आर्द्रमिति ॥ अर्थते स्म । 'अर्द गतौ ' ( वा० प० से० ) । 'अर्देदीर्घश्च' (उ० २।१८) इति रक् । 'आर्द्रा नक्षत्रभेदे स्यास्त्रियां क्लिन्नेऽभिधेयवत्' ( इति मेदिनी ) । - उपसर्गाद्रातेर्डः पूर्वपदस्य नैरुक्तो रेफः । आङ्पूर्वादः (आ अर्यते इति विग्रहे) ‘स्फायितश्चि-' इति रकि वा आर्द्रम् — इति मुकुटस्तूक्त सूत्रादर्शनमूलकः ॥ (१) ॥*॥ सहार्द्रत्वेन ॥ ( २ ) ॥*॥ क्लिद्यति स्म । ‘क्लिदू आर्द्राभावे' ( दि० प० से० ) । अकर्मकत्वात् कर्तरि क्तः (३।४।७२ ) ॥ ( ३ ) ॥ * ॥ तिम्यति स्म । स्तिम्यति स्म । 'तिमष्टीम आर्द्रभावे' ( दि० प० से० ) । अकर्मकत्वात् कर्तरि कः (३।४।७२ ) । 'स्तिमितस्तरले क्लिन्ने' इति रुद्रः ॥ (४) ॥*॥ (५) ॥*॥ मुनत म । 'उन्दी त्राणं त्रातं रक्षितमवितं गोपायितं च गुप्तं च । त्रेति ॥ त्रायते स्म । ‘त्रैङ् पालने' (भ्वा० आ० अ० ) । 'त्राणं त्राते रक्षणे च त्रायमाणौषधावपि ' इति हैमः ॥ (१) क्तः (३।२।१०२) । ‘नुदविद -' ( ८।२।५५ ) इति वा नत्वम् । ॥*॥ ( २ ) ॥*॥ रक्ष्यते स्म । 'रक्ष पालने' ( स्वा०प० से० ) । क्तः ( ३।२।१०२ ) ॥ (३) ॥ * ॥ अव्य रक्षणादौ' ( वा० प० से ० ) । क्तः ( ३।२।१०२ ) ॥ (४) ॥*॥ गोपाय्यते स्म । 'गुपू रक्षणे' (भ्वा० प० से ० ) । ' आया. दय आर्धधातुके वा' (३।१।३१ ) । तः ( ३।२।१०२ ) (५) ॥ ॥ गुप्यते स्म । कः ( ३।२।१०२ ) । 'गुप्तं गूढे नाते' इति हैमः ॥ ( ६ ) ॥*॥ षट् 'रक्षितस्य' ॥ अवगणितमवमतावज्ञाते अवमानितं च परिभूते । -॥ १०६ ॥ ॥ अवेति ॥ अवगण्यते स्म । ' गण संख्याने' (चु० उ० से० ) । कः ( ३।२।१०२ ) ॥ (१) ॥* ॥ अवमन्यते स्म । 'मन ज्ञाने' (दि० आ० अ० ) । क्तः ( ३।२।१०२ ) ॥ (२) * ॥ अवज्ञायते स्म । क्तः ( ३।२।१०२ ) ॥ (३) ॥*॥ अवमान्यते स्म । 'मान पूजायाम् ' (स्वा० आ० से० ) । कः (३।२।१०२ ) ॥ (४) ॥*॥ परिभूयते स्म । क्तः (३।२।१०२) ( ५ ) ॥* ॥ पञ्च 'अवमानितस्य' ॥ त्यक्तं हीनं विधुतं समुज्झितं धूतमुत्सृष्टम् । ॥ त्येति ॥ त्यज्यते स्म । 'त्यज हानौ' (स्वा० प० अ० ) । 'तः ( ३।२।१०२ ) ॥ (१) ॥*॥ हीयते स्म । 'ओहाक् त्यागे' (जु०प० अ०) । क्तः (३।२।१०२) । ' घुमास्था - ' ( ६।४।६६) इतीत्वम् ॥ ( २ ) ॥*॥ विधूयते स्म । 'धूञ् कम्पने' (खा० उ० अ० ) । कः ( ३।२।१०२ ) ॥ (३) ॥*॥ समुज्यते स्म । 'उज्झ उत्सर्गे' (तु० प० से० ) । क्तः ( ३।२।१०२ ) ॥ (४) ॥ * ॥ धूयते स्म । 'धू विधूनने ' ( तु० प० से० ) । कः (३/० २।१०२ ) । 'धूतौ कम्पितभत्सिती' इति हेमचन्द्रः ॥ ( ५ ) ॥॥ उत्सृज्यते स्म । 'सृज विसर्गे' ( तु० प० अ० ) । कः (३।२।१०२ ) ॥ (६) ॥*॥ षट् 'उत्सृष्टस्य' ॥ उक्तं भाषितमुदितं जल्पितमाख्यातमभिहितं लपि - तम् ॥ १०७ ॥ उक्तमिति ॥ उच्यते स्म । 'वच परिभाषणे' (अ० प० अ० ) । ञो वचिः वा । तः । ( ३।२।१०२ ) ॥ (१) ॥*॥ भाष्यते स्म । 'भाष व्यक्तायां वाचि' (भ्वा० आ० से० ) । कः १ - अस्यात्रोलेखोऽसंगतः । गत्यर्थकत्वासंभवात् । तस्मात् | ( ३।२।१०२ ) ॥ ( २ ) ॥*॥ उद्यते स्म । 'वद व्यक्तायां 'गल स्रवणे' (चु० आ० से० ) इति लेखनीयम् || वाचि' ( वा० प० से ० ) । कः ( ३।२।१०२ ) ॥ (३) ॥*॥
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy