SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ वनौषधिवर्गः ४ ] स्कन्धकेशेषु बकुलद्रुमे । पुंनागवृक्षे किंजल्के स्यात्केसरं तु हिङनि' इति हैमः ॥ (४) ॥ ॥ देवानां वल्लभः ॥ ( ५ ) ॥ * ॥ पञ्च ‘पुंनागस्य', गुर्जरदेशे ‘संदेशरा' इति ख्यातस्य ॥ पारिभद्रे निम्वतरुर्मन्दारः पारिजातकः । व्याख्यासुधाख्यव्याख्यासमेतः । १३७ षामपि - ' ( ६।३।१३७) इति दीर्घः । यद्वा - याः लक्ष्म्यास्तन इतनः कपीनां कपेर्वा इतनः ॥ ( २ ) ॥ ॥ आम्रमतति 'अत सातत्यगमने' (भ्वा० प० से० ) 'कृञादिभ्यो वुन् ' ( उ० ५।३५) ॥*॥ ह्रस्वादिरपि । अम्लत्वमतति । रलयोरैक्यम् । 'कपिचूतोऽम्रातकोऽस्य फले पशुहरीतकी' इति त्रिकाण्डशेषः ॥ (३) ॥ *॥ त्रीणि 'आम्रातकस्य' 'अंबाडा' इति ख्यातस्य ॥ | मधूकेतु गुडपुष्पमधुमौ ॥ २७ ॥ पारीति ॥ पारमस्यास्ति । अत इनिः ( ५/२/११५ ) पारि पारं गतं भद्रमस्य, परितो भद्रमस्य इति वा । प्रज्ञाचण् ( ५।४।३८ ) । ' पारिभद्रस्तु निम्बद्रौ मन्दारे देव - दारुणि' ॥ (१) ॥*॥ नियमयति । 'यम उपर मे' ( भ्वा०प० से० )। 'पृषोदरादिः (६।३।१०९) । निवति । 'णिवि सेचने' (भ्वा० प० से० ) । पचाद्यच् (३।१।१३४) । बवयोरैक्यम् । कर्मणि घञ् ( ३।३।१९) वा । निम्बसंज्ञकस्तरुः । शाकपार्थिवादिः ( वा० २।१।६९ ) ॥ ( २ ) ॥ ॥ मन्दा अरा यस्य । मन्दमृच्छति वा । ‘ऋ गतौ’ (भ्वा० प० से० ) । 'कर्मण्यण' (३।२।१) यद्वा, मन्दते । 'मदि स्तुत्यादौ' (भ्वा० आ० से० ) 'अङ्गिमदिमन्दिभ्य आरन्' ( उ० ३।१३४ ) ॥ (३) ॥*॥ पारि पारं गतं जातं जन्मास्य । पारिणः समुद्राज्जातो वा खार्थे कन् ( ५।३।७५ ) ॥ (४) ॥ ॥ चत्वारि 'निम्बतरोः' 'वकायिनी' इति ख्यातस्य ॥ तिनशे स्यन्दनो नेमी रथदुरतिमुक्तकः ॥ २६ ॥ वञ्जुलश्चित्रकृच । । वानप्रस्थमधुष्टीलौ मध्विति ॥ मह्यते मन्यते वा । 'मह पूजायाम्' (भ्वा० प० से० ) 'मन ज्ञाने' ( दि० आ० अ०) वा । 'उलूकादयश्च’ ( उ० ४।४१ ) इति साधुः ॥ (१) ॥ ॥ गुड इव पुष्पमस्य ॥ ( २ ) ॥ ॥ मधुनामा द्रुमः ॥ (३) ॥ *॥ वनप्रस्थे वनैकदेशे भवः । 'तत्र भवः' ( ४।३।५३ ) इत्यण् । 'वानप्रस्थो मधूकेsपि स्यात्तृतीयाश्रमे पुमान् ॥ (४) ॥ ॥ मधु ष्ठीवति । 'ठिवु निरसने' ( वा० प० से० ) । ' इगुपध-' ( ३।१।१३५) इति कः । पृषोदरादिः ( ६ | ३|१०९ ) । मधु ष्टीले गर्भेऽस्य, इति वा ॥ (५) ॥*॥ पञ्च 'मधूकस्य' 'महुआ' इति ख्यातस्य ॥ जलजेऽत्र मधूलकः । जलेति ॥ अत्र मधूके । मधु लाति । 'ला दाने' (अ० प० अ० ) । ' आतोऽनुप -' ( ३।२।३ ) इति कः । ' अन्येषा - मपि - ' ( ६।३।१३७ ) इति दीर्घः । स्वार्थे कन् (५।३।७५) ॥ (१) ॥ * ॥ 'गिरिजेऽत्र' इति मूलपाठः - इति सुभूत्यादयः । 'गौरशाको मधूकोऽन्यो गिरिजः सोऽल्पपत्रक:' इति माधवः । 'मधूकोऽन्यो मधूलस्तु जलजो दीर्घपत्रकः' इति स्वामी ॥ एकम् 'जलजमधूकस्य' ॥ पीलौ गुडफलः स्रंसी तिनीति | अतिशयेन नेशति । 'णिश समाधी' (स्वा० प० से० ) ‘इगुपध-' ( ३।१।१३५ ) इति कः । यद्वा - अतिश्रान्तो निशाः । ‘अत्यादयः - ( वा० २।२।१८ ) इति समासः। पृषोदरादिः ( ६।३।१०९ ) ॥ (१) ॥ ॥ स्यन्दते । 'स्यन्दू प्रस्रवणे' ( भ्वा० आ० से ० ) । 'बहुलमन्यत्रापि ' ( उ० २।७८ ) इति युच् । 'स्यन्दनं तु स्मृतं क्लीबे रथाङ्गे तिनिशे नरि' इति रभसः । ' स्यन्दनं तु स्रुतौ नीरे, तिनिशे ना, रथेऽस्त्रियाम्' ॥ (२) ॥*॥ नयति । ' णीञ् प्रापणे' ( भ्वा० प० से० ) । 'नियो मिः' ( उ० ४।४३ ) । 'पुंलिङ्गस्ति निशे नेमिश्वऋप्रान्ते स्त्रियामपि' इति रुद्रः । 'ठूलोपे - ' ( ६।३।१११) इति दीर्घः ॥ (३) ॥*॥ रथस्य दुः । तत्रोपयुक्त स्यात् ॥ (४) ॥*॥ अतिशयितो मुक्तो विस्तारोऽस्य । कप् (५|४|१५४) ॥ ( ५ ) ॥ ॥ वच्यते । 'वधु गतौ' (भ्वा० प० से० ) । बाहुलकादुलो जत्वं च । 'वञ्जलः पुंसि तिनिशे बेतसाशोकयोरपि' ॥ (६) ॥*॥ चित्रं करोति । अविदार्थेऽपि लघुत्वात् । क्विप् (३।२।७६) ॥*॥ सप्त 'तिनिशस्य' ॥ अथ द्वौ पीत कपीतनौ । पीलाविति ॥ पीलति । 'पील प्रतिष्टम्भे' ( वा० प० से० ) । मृगय्वादित्वात् ( उ० ११३७ ) उः । ('पीलुः पुमान् प्रसूने स्यात् परमाणौ मतङ्गजे । अस्थिखण्डे च तालस्य काण्डपादपभेदयोः ' ) ॥ (१) ॥ ॥ गुड इव फलभस्य ॥ ( २ ) ॥*॥ स्रंसयति मलम् । 'संसु अधःपतने' ( वा० आ० से ० ) । आवश्यके णिनिः ( ३।३।१७० ) ॥ (३) ॥ ॥ त्रीणि गुर्जर - देशे 'पीलु' इति ख्यातस्य ॥ | तस्मिंस्तु गिरिसंभवे ॥ २८ ॥ recast at तस्मिन्निति ॥ तस्मिन् पीलौ गिरिजे । अक्ष्णोति । 'अक्षू व्याप्तौ संघाते च ' ( वा० प० से० ) । बाहुलकादोटः । 'अक्षस्येवोटा ः पर्णान्यस्य' इति वा ॥ (१) ॥*॥ कर्परमालति । 'अल भूषणादी' ( भ्वा० प० से० ) । 'कर्मण्यणू' आम्रातके अथेति ॥ पीतं करोति । 'तत्करोति - ' ( वा० ३191१६) इति णिच् । ‘बहुलमन्यत्रापि - ' ( उ० २१७८ ) इति युच् ॥ (१) ॥*॥ तनोति । ‘तनु विस्तारे' ( त० उ० से० ) । पचाद्यच् ( ३।१।१३४ ) कपीनां कपेर्वर्णस्य वा तनः । ' अन्ये- | ( ३1२1१) । यद्वा - कर्परास्यास्ति । सिध्मादित्वात् (५/२/९७) अमर० १८
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy