SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ अमरकोषः । [ द्वितीयं काण्डम् 1 लच् ॥*॥ ‘कन्दरालः' इति वा पाठः । पूर्ववत् ॥ ( २ ) इत्यजयात् ॥ ( ५ ) ॥ * ॥ वायति । 'ओवै शोषणे' (भ्वा० ॥*॥ द्वे ‘पर्वतपीलोः’ 'अखरोट' इति ख्यातस्य ॥ प० अ० ) क्विप् ( ३।२।१७८ ) । वां शुष्कम् आ समन्ताची - अङ्कोटे तु निकोचकः । रमस्य ॥ (६) ॥*॥ वजति 'वज गतौ' ( भ्वा० प० से० ) । बाहुलकादुलच्, नुम् च 'वलः पुंसि तिनिशे वेतसाशोकयोरपि ॥ ( ७ ) ॥*॥ सप्त ‘वेत' इति ख्यातस्य ॥ द्वौ परिव्याधविदुलौ नादेयी चाम्बुवेतसे ॥ ३० ॥ १३८ अङ्कोट इति ॥ अयते 'अकि लक्षणे' ( भ्वा० आ० से०)। बाहुलकादोटः ॥ (१) ॥*॥ निकुच्यते । 'कुच शब्दे तारे’ (भ्वा० प० से० ) ‘कृञादिभ्यो वुन्' ( उ० ५३५ ) ॥ (२) ॥*॥ 'अङ्कोलः' अपि ॥ ॥ द्वे 'अङ्कोलस्य' 'ढेरा' इति ख्यातस्य ॥ पलाशे किंशुकः पर्णो वातपोथः । पलेति ॥ प्रशस्तानि पलाशान्यस्य । अर्शआद्यच् (५/२/१२७) । यद्वा, - पलं मांसमश्नाति । 'अश भोजने' ( क्या० प० से०)। ‘कर्मण्यण्’ ( ३।२।१ ) । 'पलाशः किंशुकेऽस्रपे हरिते पलाशं पत्रे' इति हैमः ॥ (१) ॥॥ किंचित् शुक इव। शुकतुण्डाभपुष्पत्वात् ॥ ( २ ) ॥*॥ पृणति । 'पृण प्रीणने ' ( तु० प० से ० ) अच् (३।१।१३४) । यद्वा - प्रशस्तानि पर्णान्यस्य । अर्शआद्यच् ( ५।२।१२७ ) । यद्वा, पिपर्ति । 'पृ पालनपूरणयोः' (जु० प० से ० ) 'कृपृवृषिभ्याभ्यो नः' ( ) । 'पर्ण पत्र किंशुके ना' ॥ (३) ॥ ॥ वातं पोथयति 'पुथ हिंसा - याम् ' ( दि० प० से० ) । 'कर्मण्यण् ' ( ३।२।१) ॥ (४) ॥*॥ चत्वारि 'पलाशस्य' ॥ अथ वेतसे ॥ २९ ॥ रथाभ्रपुष्पविदुलशीतवानीरवञ्जुलाः । अथेति ॥ अयनम् । 'इण् गतौ' (अ० प० अ० ) । 'नपुंसके' ( ३।३।११४ ) इति क्तः । वा विकल्पस्येतं ज्ञानं स्यति । ‘षोऽन्तकर्मणि' ( दि० प० अ० ) । ' आतोऽनुप-' (३।२।३) इति कः । यद्वा, ऊयते । 'वेज् तन्तुसन्ताने' ( वा० उ० अ० ) । ‘वेबस्तुट् च' ( उ० ३।११८ ) इत्यसच् । बाहुलक़ादात्वं न । यत्तु — ' वेतसवाहसपनसाः' इत्यसनि निपातनादेव तुट्-इत्याह मुकुटः । तन्न । उणादिषु तत्सूत्रादर्श - नात् ॥ (१) ॥ ॥ रम्यतेऽत्र । ' रमु क्रीडायाम् ' ( भ्वा० आ० अ० ) 'हनिकुषिणि मिकाशिभ्यः क्थन्' ( उ० २२) । ' रथौ स्यन्दनवानीरौ' इत्यजयः । ' रथः पुमानवयवे स्यन्दने वेतसेऽपि च ' ॥ ( २ ) ॥*॥ अभ्रमिव अभ्रसमये वा पुष्पमस्य ॥ (३) ॥*॥ वेत्ति, विद्यते, वा । बाहुलकादुलच् गुणाभावश्च । 'विदुलस्तु पुमानम्बुवेतसे बेतसेऽपि ंच' ॥ (४) ॥*॥ शीतमस्यास्ति । अच् (५/२११२७)। 'वेतसे बहुवारे ना गुणे शीतं हिमे त्रिषु' इति रभसः । क्लीबलिङ्गमपि । 'शीतं तुषारवानीरबहुवारद्रुमेषु च ' शोभेति ॥ शोभांमनक्ति । 'अजू व्यक्तिम्रक्षणकान्तिगतिषु' (रु० प० से० ) । कर्तरि ल्युट् ( ३।३।११३) । 'बहुलमन्यत्रापि ' ( उ० २१७८) इति युज्वा ॥ * ॥ प्रज्ञायणि (५/३/४८ ) 'शौभाञ्जनः ॥*॥ सुष्ठु भा तामनक्ति । ल्युट् (३३३३० ११३)। प्रज्ञाद्यणि ( ५।४।३८ ) ('सौभाञ्जनः ') दन्त्यादिरपि ॥ (१) ॥*॥ शिनोति । 'शिब् निशाने' ( खा० उ० अ० ) । 'जत्र्वादयश्च' ( उ० ४।१०२ ) इति निपातितः । 'शिशुर्ना शाकमात्रे च शोभाजनमहीरुहे' ॥ ( २ ) ॥ तीक्ष्णो गन्धोऽस्य । ' शेषाद्विभाषा' ( ५|४|१२४ ) इति कप ॥ ( ३ ) ॥ * ॥ आक्षीवते, आक्षीवयति वा । 'क्षी मदे' ( भ्वा० आ० से० ) । पचाद्यच् ( ३।१।१२४) ॥*॥ ह्रस्वा• दिरपि । ' अक्षीवं वशिरे, शिग्रौ ना, -ऽमत्ते पुनरन्यवत् ॥ (४) ॥ ॥ मोचयति । 'मुच्ल मोक्षणे' ( तु० प० अ० ) । णिच् ( ३।१।२६ ) । अच् (३।१।१३४) । ' मोचः शोभाजने पुंसि मोचा शाल्मलिरम्भयोः' । ततः स्वार्थे कन् (५) ३।७५) ॥ (५) ॥*॥ पञ्च 'शियोः' 'सहेजन' इति | ख्यातस्य ॥ द्वाविति ॥ परिविध्यते । 'व्यध ताडने' (दि० प० अ० ) । घञ् ( ३।३।१९ ) । 'परिव्याधस्तु पुंसि स्याद्वेतसे च दुमोत्पले' ॥ (१) ॥*॥ नद्यां भवा । ' नद्यादिभ्यो ढक् ( ४१२३१९७ ) । ' नादेयी नागरङ्गे स्याज्जयायां जलवेतसे । भूमि जम्ब्वां च जम्ब्वां च काङ्गुष्ठेऽपि च योषिति' (?) ॥ (३) ॥*॥ अम्बुनि जातो वेतसः । शाकपार्थिवादिः ( वा० २।१।६९ ) । (४) ॥*॥ चत्वारि 'जलजातवेतसस्य' ॥ शोभाञ्जने शिग्रुतीक्ष्णगन्धकांक्षीवमोचकाः । १ - लयनम् लीः संश्लेषः । क्किपू ( वा० ३।३।१०८ ) । तया कोचको व्यथाजनकः । 'लिकोचकः' इति तु श्रीकरः - इति मुकुटः ॥ १--- 'पलाशः किंशुकः शटी । हरिद्वर्णो राक्षसश्च पलाशं छेदने स्मृतम्' इति पाठः ॥ रक्तोऽसौ मधुशिग्रुः स्यात् रक्त इति ॥ असौ शोभाञ्जनः । रक्तपुष्पः । मधुप्रधानः शिशुः - इति मुकुटः । रक्तो मधुकरः । 'रक्तकण्ठानाम्' इि दर्शनात् । मधुर्मधुरः । शिशुः - इत्येके ॥ (१) ॥*॥ एकम 'मधुशियोः ' 'मगुना' इति ख्यातस्य ॥ अरिष्टः फेनिलः समौ ॥३१॥ अरीति ॥ न रिष्टमस्मात् । 'अरिष्टो लशुने निम्बे १- 'काक्षीर' इति रान्तमिदम् - इत्यन्ये - इति मुकुटः ॥ २ - ' तरुणीजन इवाधिगतशोभाञ्जनो वसन्तसमयः प्रादुरासीद इत्याश्चर्यमञ्जरीतस्तालव्यादिः - इति मुकुटः ॥
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy