SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ मनुष्यवर्गः ६ ] व्याख्यासुधाख्यव्याख्यासमेतः। २३९ च' (१३१५७) इति ढधि 'ग्रैवेयम्' अपि-इति मुकुटः परिवेष्टने' (दि. ५०,से०)। 'उन्दिगुधिकुषिभ्यश्च' (उ. .॥ (१) ॥॥ भूष्यतेऽनया । 'भूष अलंकारे' (भ्वा०प० ३।६८) इति सः कित् । बाहुलकाद्भभावो न। 'गुत्सः से.)। 'गुरोश्च-' (३।३।१०३) इत्यः । कण्ठस्य भूषा ॥ (२) स्यात्स्तबके स्तम्बे हारभिद्रन्थिपर्णयोः' इति दन्त्यान्तेषु ॥॥ द्वे 'ग्रीवाभरणस्य' 'कण्ठा' इति ख्यातस्य ॥ मेदिनी ॥ ॥ छान्तोऽपि । 'स्याद् गुच्छः स्तबके स्तम्बे हारलम्बनं स्याल्लुलन्तिका।। भेदकलापयोः' (इति मेदिनी) । गूयते । 'गुल् शब्दे' लेति ॥ लम्बते । 'लबि अवासने' (भ्वा० आ० से.)। (भ्वा० आ० अ०) । बाहुन (भ्वा० आ० अ०) । बाहुलकाच्छक् । 'द्वात्रिंशल्लतिको ल्युः (३।१११३४) ॥ (१) ॥*॥ लडति । 'लड विलासे' गुच्छः' ॥ (१) ॥॥ 'गुच्छार्धस्तत्त्वसंख्यकः' । गुत्स्यः (भ्वा०प० से.)। 'लटः शतृ-' (३।२।१२४) 'उगितश्च' गुत्स्यार्धः। समप्रविभागाभावात् पुंस्त्वम् । चतुर्विशतियष्टिको (४।१।६) इति ठीप् । 'शप्पयनोनित्यम्' (१८१) इति हारो गुत्सार्धः ॥ (१) ॥*॥ 'चतुस्त्रिंशल्लतो हारश्चतुःसरिच नुम् । डलयोरेकत्वम् । ललन्त्येव । खार्थे कन् (ज्ञापि० गोस्तनः'। गोः स्तन इव ॥ (१) ॥* 'विंशतियष्टिको हारो माणवः परिकीर्तितः' । 'अर्धेनैकदेशेन कृतो हारः। ५।४।५) ॥ (२) ॥॥ द्वे 'किंचिल्लम्बमानकण्ठभूषणस्य॥ शाकपार्थिवादिः (वा० २।११७२) ॥ (१) ॥॥ माणवो बालः । स इव । यावादित्वात् (५।४।२९) कन् । खणैः प्रालम्बिका 'माणवको हारभेदे बाले कुपुरुषे बटौ' (इति मेदिनी)॥ खेति ॥ सैव ललन्तिका सुवर्णैः कृता प्रालम्बते। ण्वुल् (१) ॥॥ एकसरा। एका चासावावली च ॥ (१) ॥१॥ (३।१।१३३) ॥ (१) ॥*॥ एकं 'लम्बकण्ठिकायाः ॥ एकावृत्येव सप्तविंशतिमुक्ताभिः कृता । नक्षत्राणां मालेव ॥ ___अथोरःसूत्रिका मौक्तिकैः कृता ॥ १०४॥ (१) ॥*॥ प्रत्येकमेकैकम ॥ अथेति ॥ सैव ललन्तिका मुक्ताभिः कृता ॥॥ उरसः सूत्रमिव । 'इवे-' (५।३।९६) इति कन् ॥ (१) ॥*॥ आवापकः पारिहार्यः कटको वलयोऽस्त्रियाम् । एकम् 'मौक्तिकमालायाः ॥ आवेति ॥ आ उप्यते। 'डुवप्' (भ्वा० उ० अ०) । हारो मुक्तावली कर्मणि घञ् (३।३।१९) । खार्थे (ज्ञापि० ५।४।५) संज्ञायां (५।३।७५) वा कन् ॥ (१) ॥॥ परिहियते 'ऋहलोर्ण्यत्' हेति ॥ हियते मनोऽनेन । हियते वा। घञ् (३।३।१९) (३।१।१२४) । परिहार्य एव । प्रज्ञाद्यण् (५।४।३८) । यद्वा,यद्वा,-हारयति मनः । खार्थण्यन्तादच् (३।१।१३४) ॥ घनन्ताच्चतुर्वर्णादित्वात् (वा० ५।१।१२०) खार्थे प्यम् । 'हारो मुक्तासरे युधि' (इति मेदिनी) ॥ (१) ॥*॥ मुक्ता (२) ॥*॥ कटति कट्यते वा । 'कटे वर्षावरणयोः' (भ्वा० नामावली दीर्घा पतिः॥ (२) ॥*॥ भिदादिपाठात् (३।३। | प० से०) कुन् (उ० २।३२)। 'कटकोऽस्त्री नितम्बेऽद्रे१०६) अङि हारा। 'हारा मुक्तावली हारः' इति रभसः | | र्दन्तिनां दन्तमण्डने । सामुद्रलवणे राजधानीवलययोरपि' ॥ ॥ द्वे 'मुक्ताहारस्य' ॥ (इति मेदिनी)॥ (३) ॥*॥ वलते। 'वल संवरणे' (भ्वा० देवच्छन्दोऽसौ शतयष्टिकः। आ० से.)। 'वलिमलितनिभ्यः कयन्' (उ० ४।९९)॥ देवेति ॥ 'हारः' शतयष्टिकः सन् । देवैश्छन्द्यते । 'वलयः कण्ठरोगे ना कङ्कणे पुनपुंसकम्' (इति मेदिनी)॥ 'छदि संवरणे' (चु० ५० से.) । घञ् ( ३।३।१९) ॥ (१) । (४) ॥ ॥ चत्वारि 'प्रकोष्ठाभरणस्य' ॥ ॥ ॥ 'यष्टिारलताशस्त्रभेदयोः' इति विश्वः । 'यष्टिलता केयूरमङ्गदं तुल्ये सरः सरिः' इत्यनेकार्थमाधवी ॥*॥ एकं 'शतलतिक । कथिति ॥ के बाहुशिरसि यौति । 'यु मिश्रणे' (अ०५० हारस्य॥ से.)। खर्जादित्वात् (उ० ४।९०) ऊरः । बाहुलकाटिलोपः। हारभेदा यष्टिभेदाहृत्सगुत्सार्धगोस्तनाः ॥ १०५॥ 'हलदन्तात्- (६।२।९) इति सप्तम्या अलुक् ॥ (१) ॥॥ अर्धहारो माणवक एकावल्येकयष्टिका । अङ्गं दयते, दायति, द्यति वा । 'देङ् पालने' (भ्वा० आ० सैव नक्षत्रमाला स्यात्सप्तविंशतिमौक्तिकैः ॥ १०६॥ हा अ०)। 'दैप शोधने' (भ्वा०प० अ०) वा। 'दो अवहारेति ॥ येष्टीनां भेदात् हारभेदाः स्युः । गुध्यते । 'गुध खण्डने' (दि. प० अ०) वा । 'आतोऽनुप- (३।२।३) इति कः । “अङ्गदः कपिभेदे ना केयूरे तु नपुंसकम् । १-'सौवेयस्त्वमसि फणिना' इति राजशेखरः इति मुकुटः ॥ अङ्गदा याम्यदिग्दन्तिहस्तिन्यामपि योषिति' (इति मेदिनी) १-हैमे तु 'अर्धहारश्चतुःषष्टिर्गुच्छमाणवमन्दराः । अपि गोस्तन- | (२)॥॥द्वे 'प्रगण्डभूषणस्य' ॥ गोपुच्छावर्धमधैं यथोत्तरम्' इत्युक्तम् । अन्ये तु 'चतुःषष्टिलतो अङ्गुलीयकमूर्मिका ॥ १०७॥ हारोऽथाष्टहीना यथोत्तरम् । रश्मिकलापौ माणवकोऽर्थहारोऽर्थगुच्छकः । कलापच्छन्दो मन्दरश्च गुच्छः सप्ततियष्टिकः' इत्याहुः॥ अङ्गुलीति ॥ अगुलौ भवम् । 'जिह्वामूलाङ्गुलेश्छ'
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy