SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ २४० अमरकोषः। [द्वितीयं काण्ड अहल्या १२३) इति कः। हर्ष' (भ्वा० (४।३।६२)। खार्थे कन् (ज्ञापि० ५।४५)॥-कपिलकादि- सपति । 'षप समवाये' (भ्वा० प० से.)। बाहुलकात्तन त्वात् (वा० ८।२।१८) 'अङ्गलीयकम्' इति मुकुटः॥ स्वार्थे कन् (ज्ञापि० ५।४।५)। सप्तभिरनेकाभिः किङ्किणीभिः, तन्न। तत्र रेफानुवादेन लविधानात् । लानुवादेन रेफवि- । सप्त स्वरान् वा कायति । 'आतः-' (३।१।१३६,२॥३) इति धानाभावात् । 'वालमूल- (वा० ८।२।१८) इति वक्तुं शक्य- | कः । गौरादिः (४।१।४१)।-कायन्ति अस्याम् । मूलविभु त्वात् ॥ (१) ॥॥ ऊर्मिरिव । 'इवे- (५।३।९६) इति जादित्वात् (वा० ३।२।५) कः-इति मुकुटश्चिन्त्यः । अधि कन् । ऊर्मि प्रकाशं कायति वा ॥ 'ऊर्मिः स्त्रीपुंसयो- | करणे तत्प्रवृत्तेरसंभवात् ॥ (३) ॥*॥ अश्नुते । 'अशूह वींच्या प्रकाशे वेगभङ्गयोः' (इति मेदिनी)॥ (२) ॥*॥ द्वे व्याप्तौ संघाते च' (खा० आ० से.) । अनाति । 'अब 'अङ्गुलीभूषणस्य' ॥ भोजने' (त्र्या०प० से०)। 'अशे रश् च' (उ०२।७५) इति यू रशादेशः । यद्वा,-रशति । 'रश शब्दे' सौत्रः। 'बहुलम साक्षराऽङ्गुलिमुद्रा सा न्यत्रापि' (उ०२।७८) इति युच् । तालव्यमध्या॥॥ दन्त्य सेति ॥ सा ऊर्मिका। अक्षरैः सहिता चेत् । अङ्गुल्या मध्यापि । 'रस शब्दे' (भ्वा०प० से.)। 'रस आखा मुदं राति । 'आत:-' (३२॥३) इति कः । मोदते वा। 'मुद दने' (चु० उ० से.)। 'बहुलम्-' (उ० २।७८) इति युच् हर्षे' (भ्वा० आ० से.)। 'स्फायितञ्चि-' (उ० २।१३) 'ण्यासश्रन्थ-' (३।३।१०७) इति वा युच् । 'तालव्या अपि इति रक् । अङ्गुल्या मुद्रा ॥ (१) ॥*॥ एकम् ॥ दन्त्याश्च शम्बशम्बलशूकराः । रशनापि च जिह्वायाम्' . कडूणं करभूषणम्। 'रसन निखने खादे रसना काश्विजिहयोः' इत्यजयधरणी। कड़ेति ॥ कं शुभं कणति । 'कण शब्दे' (भ्वा०प० रसन 'रसनं खदने ध्वाने रसना काश्चिजिह्वयोः। रसनं चापि से०)। अच् (३।१११३४)। कङ्कते वा। 'कक लौल्ये' (भ्वा० । रानाथाम् शत विश्व रास्नायाम्' इति विश्वप्रकाशः । एवमुभयमुभयत्र साधु ॥ आ० से.)। 'बहुलमन्यत्रापि' (उ० २।७८) इति 'अनुदा (४)॥*॥ सारमुत्कृष्टं सनमस्य । 'षण संभक्तो' (भ्वा०प० त्तेतश्च हलादेः' (३।२।१४९) इति वा युच् । पृषोदरादि से०)। घः (३।३।११८)। सहारसनेनाल्पशब्देन वा । 'मेखत्वात् (६।३।१०९) णत्वम् । 'कङ्कणं करभूषायां सूत्रमण्ड लायां सारसनमुरस्त्रे च तनुत्रिणाम्' इति दन्त्यादी नयोरपि' (इति मेदिनी)॥ (१)॥*॥ कर भूषयति। करो रभसः॥ (५) ॥*॥ पञ्च 'स्त्रीकटिभूषणस्य' । 'स्त्री' इत्यभूष्यतेऽनेन वा । ल्युट् (३।३।११३,११७)। 'क्लीबं मण्डने विवक्षितम् । पुंस्कटिभूषणेऽपि ।-स्त्रीकठ्यां वस्त्रग्रन्थनेसूत्रे कङ्कणं करभूषणम्' इति रभसः । 'हस्तमण्डनसूत्रे इति खामी । -एका यष्टिर्भवेत्काञ्ची मेखला त्वष्टयष्टिस्यात् कङ्कणो ना प्रतीसरः' इति रत्नकोषः ॥ (२) ॥४॥ काः। रसना षोडश ज्ञेयाः कलापः पञ्चविंशकः' इति द्वे 'मणिबन्धभूषणस्य' ॥ भेदस्त्विह न विवक्षितः ॥ ____ अथ पुंस्कटयां शृङ्खलं त्रिषु। स्त्रीकट्या मेखला काञ्ची सप्तकी रशना तथा ॥१०८ अथेति ॥ पुंसां कठ्यां चेत् काञ्ची। शृङ्गैः खलति । क्लीबे सारसनं च | 'खल संचये' (भ्वा० प० से.)। अच् ( ३।१।१२४)। पृषोस्त्रीति ॥ मखं गति लाति । कः (३।२।३)। पृषोदरादिः दरादिः। (६।३।१०९)। 'शृङलं पुंस्कटीकाभ्यां लोहरजी (६।३।१०९)।-मीयते। 'डुमिञ् प्रक्षेपणे' (स्वा० उ० च बन्धने (इति हैमः) ॥ (१)॥*॥ एकम् 'पुरुषकटी. अ०)। 'कलम्बादयश्च' इति साधुः-इति मुकुटश्चिन्त्यः । स्थकाञ्चयाः॥ तत्सूत्रस्योज्वलदत्तादिष्वदर्शनात् । 'मेखलाऽदिनितम्बे स्याद्र-पादाङ्गदं तलाकोटिर्मञ्जीरो नपुरोऽस्त्रियाम्॥१०९॥ शनाखड्गबन्धयोः' इति हैमः ॥ (१) ॥*॥ काञ्चते । 'काचि दीप्तिबन्धनयोः' (भ्वा० आ० से.)। इन् (उ. ४ पेति ॥ पादस्याङ्गदमिव । यद्वा,-पाद एवाङ्गम् । पादाचं ११८)। वो ङीष् (ग० ४।१।४५)।-'अन्येभ्योऽपि-' इति | द्यात, दायात, दयत, वा । 'दा ॐ द्यति, दायति, दयते, वा । 'दो अवखण्डने' (दि. प० अ०)। दीधेः-इति मुकुटश्चिन्त्यः। धातोरेव दीर्घवत्त्वात् । 'अन्ये- 'दंप शोधने' (भ्वा०प०अ०)। 'दे पालने' (भ्वा० आ. भ्योऽपि-' इत्येतादृशस्य दीर्घविधायकस्याभावात् 'अन्येषामपि- अ.)। 'आतोऽनुप-' (३।२।३) इति कः ॥ (१) ॥४॥ (६।३।१३७) इति वक्तुं युक्तत्वाच्च । 'काश्री स्यान्मे- तुलां तुलया वा कोटयति । 'कुट प्रतापने' चुरादिः । 'अच खलादानि प्रभेदे नगरस्य च' (इति मेदिनी) ॥ (२) ॥॥ इ:' (उ० ४।१३९)। तुलाकारं कोटिरग्रमस्य । 'तुला कोटिनिभेदेऽम्बुदे स्यानपुरेऽपि च' इति हैमः॥ (२) ॥५॥ १-पुंलिशोऽप्ययम् 'अयं मैथिल्यभिशानं काकुत्स्थस्याङ्गुरीयक' इति भप्रियोगात्-इति मुकुटः ॥ २-'काञ्चीगुणस्थानम- १-'क्षुभितसिन्धुमनीरशनैः शनैः' इति भारवियमका-इति निन्दिताया' इति कुमारः। 'काश्चिदामपिहितैकतरोरुः' इति माधः- | मुकुटः ॥ २-'रसनाबन्धो रतिकलहेपु, न दानानुमतिपु' इति इति मुकुटः॥ | वासवदत्ताश्लेषात्-इति मुकुटः ॥
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy